AN 9.39 / AN iv 432

Devāsurasaṅgāmasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 9

4. Mahāvagga

39. Devāsurasaṅgāmasutta

VAR: samupabyūḷho → samupabbūḷho (bj, pts1)

“Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi.

VAR: parājayiṃsu → parājiyiṃsu (bj, s1-3, pts1, mr)

Tasmiṃ kho pana, bhikkhave, saṅgāme asurā jiniṃsu, devā parājayiṃsu.

VAR: devā → devā bhītā (pts1)VAR: apayiṃsuyeva → apayaṃsveva (bj) | apassiṃsveva (s1-3) | apayiṃsveva (pts1)VAR: uttarenābhimukhā → uttarena mukhā (bj) | uttarābhimukhā (s1-3)VAR: abhiyiṃsu → abhiyaṃsu (bj) | abhibhayiṃsu (s1-3)

Parājitā ca, bhikkhave, devā apayiṃsuyeva uttarenābhimukhā, abhiyiṃsu asurā. Atha kho, bhikkhave, devānaṃ etadahosi: ‘abhiyanteva kho asurā. Yannūna mayaṃ dutiyampi asurehi saṅgāmeyyāmā’ti. Dutiyampi kho, bhikkhave, devā asurehi saṅgāmesuṃ. Dutiyampi kho, bhikkhave, asurāva jiniṃsu, devā parājayiṃsu. Parājitā ca, bhikkhave, devā apayiṃsuyeva uttarenābhimukhā, abhiyiṃsu asurā.

Atha kho, bhikkhave, devānaṃ etadahosi: ‘abhiyanteva kho asurā. Yannūna mayaṃ tatiyampi asurehi saṅgāmeyyāmā’ti. Tatiyampi kho, bhikkhave, devā asurehi saṅgāmesuṃ. Tatiyampi kho, bhikkhave, asurāva jiniṃsu, devā parājayiṃsu. Parājitā ca, bhikkhave, devā bhītā devapuraṃyeva pavisiṃsu.

VAR: pana → puna (mr)

Devapuragatānañca pana, bhikkhave, devānaṃ etadahosi: ‘bhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma akaraṇīyā asurehī’ti. Asurānampi, bhikkhave, etadahosi: ‘bhīruttānagatena kho dāni devā etarahi attanā viharanti akaraṇīyā amhehī’ti.

Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu, asurā parājayiṃsu. Parājitā ca, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā, abhiyiṃsu devā. Atha kho, bhikkhave, asurānaṃ etadahosi: ‘abhiyanteva kho devā. Yannūna mayaṃ dutiyampi devehi saṅgāmeyyāmā’ti. Dutiyampi kho, bhikkhave, asurā devehi saṅgāmesuṃ. Dutiyampi kho, bhikkhave, devā jiniṃsu, asurā parājayiṃsu. Parājitā ca, bhikkhave, asurā apayiṃsuyeva dakkhiṇenābhimukhā, abhiyiṃsu devā.

Atha kho, bhikkhave, asurānaṃ etadahosi: ‘abhiyanteva kho devā. Yannūna mayaṃ tatiyampi devehi saṅgāmeyyāmā’ti. Tatiyampi kho, bhikkhave, asurā devehi saṅgāmesuṃ. Tatiyampi kho, bhikkhave, devā jiniṃsu, asurā parājayiṃsu. Parājitā ca, bhikkhave, asurā bhītā asurapuraṃyeva pavisiṃsu. Asurapuragatānañca pana, bhikkhave, asurānaṃ etadahosi: ‘bhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma akaraṇīyā devehī’ti. Devānampi, bhikkhave, etadahosi: ‘bhīruttānagatena kho dāni asurā etarahi attanā viharanti akaraṇīyā amhehī’ti.

Evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti: ‘bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassā’ti. Mārassāpi, bhikkhave, pāpimato evaṃ hoti: ‘bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhan’ti.

Yasmiṃ, bhikkhave, samaye bhikkhu vitakkavicārānaṃ vūpasamā … pe … dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti: ‘bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassā’ti. Mārassāpi, bhikkhave, pāpimato evaṃ hoti: ‘bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati, akaraṇīyo mayhan’ti.

Yasmiṃ, bhikkhave, samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu antamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikan’ti.

Yasmiṃ, bhikkhave, samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati … sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati … sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati … sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, ‘bhikkhu antamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikan’”ti.

Aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: