AN 9.40 / AN iv 435

Nāgasutta

Forrás:

További változatok:

Bhikkhu Sujāto / Bhikkhu Ṭhānissaro

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Aṅguttara Nikāya 9

4. Mahāvagga

VAR: 40. Nāgasutta → āraññakanāgopamasuttaṃ (bj)

40. Nāgasutta

VAR: āraññikassa → āraññakassa (bj, s1-3)

“Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā tiṇaggāni chindanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato gantvā soṇḍāya udakaṃ āloḷenti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ, bhikkhave, samaye āraññikassa nāgassa ogāhā uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti, tena, bhikkhave, āraññiko nāgo aṭṭīyati harāyati jigucchati.

Tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti: ‘ahaṃ kho etarahi ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi.

VAR: khādanti → khāditaṃ (s1-3, mr)VAR: ogāhā ca → ogāhaṃ (bj) | ogāhāpi ca (s1-3, mr) | ogāhañca (pts1)

Chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan’ti.

VAR: obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti → na obhaggobhaggañca sākhābhaṅgaṃ khādati (s1-3, mr)

So aparena samayena eko gaṇasmā vūpakaṭṭho viharati, acchinnaggāni ceva tiṇāni khādati, obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivati, ogāhā cassa uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.

Tasmiṃ, bhikkhave, samaye āraññikassa nāgassa evaṃ hoti:

VAR: ogāhā → ettha pisaddo sabbatthapiVAR: parimajjitvā → parimadditvā (bj, pts1)VAR: soṇḍaṃ saṃharati → kaṇḍuṃ saṃhanti (bj, pts1) kaṇḍuṃ saṃhanati (s1-3)

‘ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu, āvilāni ca pānīyāni apāyiṃ, ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Sohaṃ etarahi eko gaṇasmā vūpakaṭṭho viharāmi, acchinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca me sākhābhaṅgaṃ na khādanti, anāvilāni ca pānīyāni pivāmi, ogāhā ca me uttiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchantī’ti. So soṇḍāya sākhābhaṅgaṃ bhañjitvā sākhābhaṅgena kāyaṃ parimajjitvā attamano soṇḍaṃ saṃharati.

Evamevaṃ kho, bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ, bhikkhave, samaye bhikkhussa evaṃ hoti: ‘ahaṃ kho etarahi ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyan’ti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti; thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

VAR: soṇḍaṃ saṃharati → kaṇḍuṃ saṃhanti (bj, pts1) | kaṇḍuṃ saṃhanati (s1-3)

So attamano soṇḍaṃ saṃharati. Vitakkavicārānaṃ vūpasamā … pe … dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati. So attamano soṇḍaṃ saṃharati.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So attamano soṇḍaṃ saṃharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati … sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati … sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati … sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. So attamano soṇḍaṃ saṃharatī”ti.

Navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: