Szótár
(Letölthető rövid segédanyag: Páli-Magyar Szójegyzék)
adhamma, 124 találat.
adhamma →
bodhirasa
misconduct, unjust means, cheating
DHP 84 paṇḍitavaggo
na attahetu na parassa hetu, na puttam'icche na dhanaṃ na raṭṭhaṃ, na iccheyya adhammena samiddhim'attano, sa sīlavā paññavā dhammiko siyā.
DHP 248 malavaggo
evaṃ bho purisa jānāhi, pāpadhammā asaññatā, mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ.
adhamma →
bodhirasa
false teaching, against the teaching
AN 10.176 cundasuttaṃ
samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhamma-vādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ
MN 22 alagaddūpamasuttaṃ
kull'ūpamaṃ vo, bhikkhave, dhammaṃ desitaṃ, ājānantehi dhammā'pi vo pahātabbā pag'eva adhammā.
adhamma →
pts
see dhamma.
abbhutadhamma →
bodhirasa
marvellous accounts
AN 4.62 ānaṇyasuttaṃ
suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ
MN 22 alagaddūpamasuttaṃ
idha, bhikkhave, ekacce moghapurisā dhammaṃ pariyāpuṇanti, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.
adhammacariyā →
bodhirasa
conduct not in line with the Dhamma, unethical conduct, immoral behaviour, misconduct
AN 10.47 mahālisuttaṃ
ime ca, mahāli, dasa dhammā loke na saṃvijjeyyuṃ, na'y'idha paññāyetha adhammacariyā-visamacariyā'ti vā dhammacariyā-samacariyā'ti vā.
adhammacārī →
bodhirasa
unjust, unrighteous, who acts against the Dhamma
JA 528 mahābodhi jātakaṃ
tath'eva isayo hiṃsaṃ, saññate brahmacārino, adhammacārī khattiyo, so saggena virujjhati.
adhammavādī →
bodhirasa
who doesn’t speak according to the teaching
AN 3.70 akusalamūlasuttaṃ
evarūpo c'āyaṃ, bhikkhave, puggalo vuccati akālavādī'ti'pi, abhūtavādī'ti'pi, anatthavādī'ti'pi, adhammavādī'ti'pi, avinayavādī'ti'pi.
anariyadhamma →
bodhirasa
ignoble nature, poor in character
SNP 41 duṭṭhaṭṭhakasuttaṃ aṭṭhakavaggo 3
yo attano sīlavatāni jantu, anānupuṭṭho'va paresa pāva, anariyadhammaṃ kusalā tam'āhu, yo ātumānaṃ sayam'eva pāva.
anuppādadhamma →
bodhirasa
never arising again, lit. non-arising nature
AN 3.70 akusalamūlasuttaṃ
evarūpassa, bhikkhave, puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā.
MN 105 sunakkhattasuttaṃ
evam'eva kho, sunakkhatta, sammā nibbān'ādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaṃyojane se ucchinnamūle tālāvatthukate anabhāvaṃkate āyatiṃ anuppādadhamme.
ariyadhamma →
bodhirasa
noble character, noble nature
SNP 41 duṭṭhaṭṭhakasuttaṃ aṭṭhakavaggo 3
santo ca bhikkhu abhinibbut'atto, iti'han'ti sīlesu akatthamāno, tam'ariyadhammaṃ kusalā vadanti, yass'ussadā n'atthi kuhiñci loke.
ariyadhamma →
bodhirasa
teaching of the Buddha, noble teaching
MN 2.2 sabbāsavasuttaṃ
ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
TH 264 vaṅgīsa theragāthā
paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānam'anomavīriya, vāriṃ yathā ghammani ghammatatto, vāc'ābhikaṅkhāmi sutaṃ pavassa.
avinipātadhamma →
bodhirasa
not liable to states of suffering, lit. not bad fall nature
SN 55.24 paṭhama saraṇānisakkasuttaṃ
ime ce'pi, mahānāma, mahāsālā subhāsitaṃ dubbhāsitaṃ ājāneyyuṃ, ime c'āhaṃ mahāsāle byākareyyaṃ, sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā'ti, kimaṅgaṃ pana saraṇāniṃ sakkaṃ
SN 25.1 cakkhusuttaṃ
yo, bhikkhave, ime dhamme evaṃ pajānāti evaṃ passati, ayaṃ vuccati, sotāpanno avinipātadhammo niyato sambodhiparāyano'ti.
avipariṇāmadhamma →
bodhirasa
unchanging nature, stable condition
MN 2.2 sabbāsavasuttaṃ
atha vā pan'assa evaṃ diṭṭhi hoti, yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath'eva ṭhassatī'ti
SN 22.96 gomayapiṇḍasuttaṃ
atha kho bhagavā parittaṃ gomayapiṇḍaṃ pāṇinā gahetvā taṃ bhikkhuṃ etad'avoca. ettako'pi kho, bhikkhu, attabhāvapaṭilābho n'atthi nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath'eva ṭhassati.
bhedanadhamma →
bodhirasa
perishable nature, nature of being breakable
THI 71 vacchapāla theragāthā
kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane, bhedanadhamme kaḷevare, yaṃ disvā vimano udikkhasi.
bāladhamma →
bodhirasa
idiotic teaching, doctrine of fools
MN 22 alagaddūpamasuttaṃ
attani ca, bhikkhave, attaniye ca saccato thetato anupalabbhamāne, yam'pi taṃ diṭṭhiṭṭhānaṃ, so loko so attā, so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisamaṃ tath'eva ṭhassāmī'ti, nan'āyaṃ, bhikkhave, kevalo paripūro bāladhammo'ti?
daḷhadhamma →
bodhirasa
with a strong bow, armed with a firm bow
AN 4.45 rohitassasuttaṃ
tassa mayhaṃ, bhante, evarūpo javo ahosi, seyyathā'pi nāma daḷhadhammo dhanuggaho sikkhito katahattho kat'ūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ atipāteyya.
SN 20.6 dhanuggahasuttaṃ
seyyathā'pi, bhikkhave, cattāro daḷhadhammā dhanuggahā susikkhitā katahatthā kat'ūpāsanā catuddisā ṭhitā assu.
diṭṭhadhamma →
bodhirasa
in this life, here and now, lit. seen things
AN 8.30 anuruddha mahāvitakkasuttaṃ
imesañ'ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhamma-sukhavihārānaṃ nikāmalābhī bhavissasi akicchalābhī akasiralābhī
AN 3.101 loṇakapallasuttaṃ
idha pana, bhikkhave, ekaccassa puggalassa tādisaṃ'y'eva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhamma-vedanīyaṃ hoti, nānupi khāyati, kiṃ bahu'd'eva.
diṭṭhadhammasukhavihāra →
bodhirasa
comfortable existence here and now, pleasant dwelling in this very life
AN 10.8 jhānasuttaṃ
yato ca kho, bhikkhave, bhikkhu … catunnañ'ca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ... evaṃ so ten'aṅgena paripūro hoti.
diṭṭhadhammavedanīya →
bodhirasa
to be felt in this life, to be experienced in this life
AN 3.101 loṇakapallasuttaṃ
evarūpassa, bhikkhave, puggalassa tādisaṃ'y'eva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti, nāṇu'pi khāyati, kiṃ bahu'd'eva.
dukkhadhamma →
bodhirasa
misfortune, painful experience, state of suffering
DN 22.15 mahāsatipaṭṭhānasuttaṃ
katamo ca, bhikkhave, soko? yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko, ayaṃ vuccati, bhikkhave, soko
ekadhamma →
bodhirasa
one single thing
SN 1.71 chetvāsuttaṃ
kiṃ'su chetvā sukhaṃ seti, kiṃ'su chetvā na socati, kissa'ssu ekadhammassa, vadhaṃ rocesi gotamā'ti.
SN 1.48 paṇihitācchavaggo
n'āhaṃ, bhikkhave, aññaṃ ekadhammam'pi samanupassāmi yaṃ evaṃ lahuparivattaṃ yatha'y'idaṃ cittaṃ. yāvañ'c'idaṃ, bhikkhave, upamā'pi na sukarā yāva lahuparivattaṃ cittan'ti.
janavādadhamma →
bodhirasa
things which people gossip about, rumours which the people talk about
SNP 54 sāriputtasuttaṃ aṭṭhakavaggo 16
cudito vacībhi satim'ābhinande, sabrahmacārīsu khilaṃ pabhinde, vācaṃ pamuñce kusalaṃ n'ātivelaṃ, janavādadhammāya na cetayeyya.
jarādhamma →
bodhirasa
liable to grow old, of nature to decay, lit. old age nature
AN 5.57 abhiṇhapaccavekkhitabbaṭhānasuttaṃ
jarādhammo'mhi, jaraṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
kalyāṇadhamma →
bodhirasa
good-natured, upright nature, of solid character
AN 3.27 jigucchitabbasuttaṃ
katamo ca, bhikkhave, puggalo sevitabbo bhajitabbo payirupāsitabbo? idha, bhikkhave, ekacco puggalo sīlavā hoti kalyāṇadhammo.
kusaladhamma →
bodhirasa
good quality, wholesome quality, skilful quality
AN 8.23 paṭhamahatthakasuttaṃ
sādhu sādhu, bhikkhu! app'iccho so, bhikkhu, kulaputto. sante'y'eva attani kusaladhamme na icchati parehi ñāyamāne.
lokadhamma →
bodhirasa
worldly matter, things of the world, vicissitudes of life
KHP 5 maṅgalasuttaṃ
phuṭṭhassa lokadhammehi, cittaṃ yassa na kampati, asokaṃ virajaṃ khemaṃ, etaṃ maṅgalam'uttamaṃ.
maraṇadhamma →
bodhirasa
liable to die, of a nature to die, lit. death nature
AN 5.57 abhiṇhapaccavekkhitabbaṭhānasuttaṃ
maraṇadhammo'mhi, maraṇaṃ anatīto'ti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
methunadhamma →
bodhirasa
sexual intercourse
VIN PA 1 paṭhama pārājikaṃ
yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso'ti
nirodhadhamma →
bodhirasa
nature to end, subject to cessation
VIN 4.1.7 pabbajjākathā
seyyathā'pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma'd'eva rajanaṃ paṭiggaṇheyya, evam'eva yasassa kulaputtassa tasmiṃ'y'eva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman'ti.
SN 12.31 bhūtasuttaṃ
tad'āhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhamman'ti yathābhūtaṃ sammappaññāya disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. evaṃ kho, bhante, sekkho hoti.
palokadhamma →
bodhirasa
nature to fall apart
DN 16.21 mahāparinibbānasuttaṃ
taṃ kut'ettha ānanda labbhā yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjī'ti n'etaṃ ṭhānaṃ vijjati
paridevadhamma →
bodhirasa
matters to be mourned
SNP 54 sāriputtasuttaṃ aṭṭhakavaggo 16
paññaṃ purakkhatvā kalyāṇapīti, vikkhambhaye tāni parissayāni, aratiṃ sahetha sayanamhi pante, caturo sahetha paridevadhamme.
pavattitavaradhammacakka →
bodhirasa
who set the noble Dhamma wheel into motion
DHPa 1.1.1 cakkhupālatthera vatthu
tasmiṃ samaye satthā pavattitavaradhammacakko anupubbenāgantvā anāthapiṇḍikena mahāseṭṭhinā catupaṇṇāsakoṭidhanaṃ vissajjetvā kārite jetavanamahāvihāre viharati mahājanaṃ saggamagge ca mokkhamagge ca patiṭṭhāpayamāno.
pāpadhamma →
bodhirasa
evil-natured, of bad character
DHP 307 nirayavaggo
kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā, pāpā pāpehi kammehi, nirayaṃ te upapajjare.
UD 45 uposathasuttaṃ
addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ asamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ
pāpadhamma →
bodhirasa
bad habit, wicked deed, evil thing
DHP 248 malavaggo
evaṃ bho purisa jānāhi, pāpadhammā asaññatā, mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ.
sabbadhammā →
bodhirasa
everything, all things, all mental phenomena, all states of mind
SNP 56 ajita māṇava pucchā pārāyanavaggo 1
kāmesu n'ābhigijjheyya, manas'ānāvilo siyā, kusalo sabbadhammānaṃ, sato bhikkhu paribbaje'ti.
SNP 68 udaya māṇava pucchā pārāyanavaggo 13
jhāyiṃ virajam'āsīnaṃ, katakiccaṃ anāsavaṃ, pāraguṃ sabbadhammānaṃ, atthi pañhena āgamaṃ, aññāvimokkhaṃ pabrūhi, avijjāya pabhedanaṃ.
samudayadhamma →
bodhirasa
nature to arise, subject to appearing
VIN 4.1.7 pabbajjākathā
seyyathā'pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma'd'eva rajanaṃ paṭiggaṇheyya, evam'eva yasassa kulaputtassa tasmiṃ'y'eva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi, yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman'ti.
SN 35.245 kiṃsukopamasuttaṃ
yato kho, āvuso, bhikkhu yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman'ti yathābhūtaṃ pajānāti, ettāvatā, kho, āvuso, bhikkhuno dassanaṃ suvisuddhaṃ hotī'ti.
sappurisadhamma →
bodhirasa
teaching of righteous men
MN 2.2 sabbāsavasuttaṃ
ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
SN 22.1 nakulapitusuttaṃ
idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati
saṅkhātadhamma →
bodhirasa
arahant, enlightened being, lit. who has comprehended the nature of reality
DHP 70 bālavaggo
māse māse kusaggena, bālo bhuñjeyya bhojanaṃ, na so saṅkhātadhammānaṃ, kalaṃ agghati soḷasiṃ.
SNP 56 ajita māṇava pucchā pārāyanavaggo 1
ye ca saṅkhātadhammāse, ye ca sekhā puthū idha, tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisa.
uttarimanussadhamma →
bodhirasa
super-human state, super-power, super human distinction, lit. beyond human nature
SN 41.9 acelakassapasuttaṃ
imehi kho me, gahapati, tiṃsamattehi vassehi pabbajitassa n'atthi koci uttarimanussadhammā alam'ariyañāṇadassanaviseso adhigato phāsuvihāro, aññatra naggeyyā ca muṇḍeyyā ca pāvaḷanipphoṭanāya cā'ti
vayadhamma →
bodhirasa
naturally disappearing, liable to disintegrate
DN 16.36 mahāparinibbānasuttaṃ
atha kho bhagavā bhikkhū āmantesi, handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā'ti. ayaṃ tathāgatassa pacchimā vācā.
vipariṇāmadhamma →
bodhirasa
changing nature, changing character
SN 22.57 sattaṭṭhānasuttaṃ
yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo. yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpassa ādīnavo.
MN 22 alagaddūpamasuttaṃ
yaṃ pan'āniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ, etaṃ mama, eso'ham'asmi, eso me attā'ti? no h'etaṃ, bhante.
yathādhammaṃ →
bodhirasa
fairly, correctly, justly, lit. according to the Dhamma
AN 3.4 accayasuttaṃ
accayaṃ accayato na passati, accayaṃ accayato disvā yathādhammaṃ nappaṭikaroti, parassa kho pana accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhāti
ṭhitadhamma →
bodhirasa
stable nature, invariable behaviour
UD 45 uposathasuttaṃ
puna caparaṃ, bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati
ajita →
dppn
…between dhamma and adhamma. AN.v.229ff.
Ajita3
General of the Licchavis and follower of the Buddha. Immediately after his…
bhāradvāja →
dppn
…gotta living at Kammāssadhamma. The Buddha once stayed there and slept on a mat in his fire hut, and there he met the wanderer Māgaṇḍiya….
ekadhammasavanīya →
dppn
EkadhammasavanīyaEkadhammasavaniyaEkadhammika
A monk whose verse is found in the Theragāthā. Thag.67
gijjhakūṭa →
dppn
GijjhakūṭaVulture’s Peak
One of the five hills encircling Rājagaha. It was evidently a favourite resort of those who followed the religious life.
The Buddha seems to have been attracted by its solit …
kammāsadhamma →
dppn
…township of the Kurūs. The Buddha, during the course of his wanderings, stayed there several times; the…
kuru →
dppn
…were preached at Kammāssadhamma, which is described as a nigama of the Kurūs, where the Buddha resided from time to time. Another town of the…
sahadhammā →
dppn
A class of Devas, present at the preaching of the Mahāsamaya Sutta. DN.ii.260
suppatiṭṭhita →
dppn
…warned him to keep the Rukkhadhamma, which was that various people take and make use of various parts of a tree; it is not for the deva of the…
yakkha →
dppn
…of character, etc. e.g., Adhamma, Katattha, Dhamma, Puṇṇaka, Māra, Sakaṭa; (d) embodiments of former persons e.g., Janavasabha (lord of…
abbhutadhamma →
ncped
the name of one of the nine categories (aṅgas) of the scriptures
aggadhamma →
ncped
the best doctrine; the best state or condition
akuppadhamma →
ncped
not not vulnerable to disturbance; whose essential nature is stability or unchangability
asahānadhammatā →
ncped
the not being liable to fail or be wanting; the having qualities which are not liable to fail (?):
cavanadhamma →
ncped
liable to fall from one existence to another; liable or about to die.
chaḍḍanīyadhamma →
ncped
to be thrown away.
chaḍḍiyadhamma →
ncped
to be thrown away.
deyyadhamma →
ncped
fee; a gift; something (suitable) to give.
diṭṭhadhamma →
ncped
who has seen the dhamma.
diṭṭhadhammanibbāna →
ncped
nibbāna in this life.
diṭṭhadhammasukha →
ncped
happiness in this life.
diṭṭhadhammābhinibbuta →
ncped
calmed in this life (or: who has seen the dhamma and is calmed?)
gāmadhamma →
ncped
sexual intercourse.
jarādhamma →
ncped
subject to growing old or decaying.
khīyadhamma →
ncped
the practice of complaining publicly, the action of public criticism, denunciation
khīyanadhamma →
ncped
he practice of complaining publicly, the action of public criticism, denunciation.
nassanadhamma →
ncped
liable to perish, to disappear.
nirodhadhamma →
ncped
liable to cessation; inevitably ceasing.
uttarimanussadhamma →
ncped
(& mfn.?) an extraordinary or superhuman quality or attainment; (beyond the human norm; extraordinary)
anicca →
nyana
Anicca: Impermanent, transient or, as abstract noun, aniccatā impermanence or change is the first of the three universal characteristics of existence tilakkhana, which is easily observable and …
abhijānāti →
pts
…SN.v.392; Snp.534 (sabbadhammaṃ), Snp.743 (jātikkhayaṃ), Snp.1115, Snp.1148; Iti.91 (dhammaṃ) Dhp.166 (atta-d-atthaṃ); freq. in…
anudīpeti →
pts
to explain Mil.227 (dhammâdhammaṃ).
anu + dīpeti
ariya →
pts
…Ja.ii.281 (= dussīla pāpadhamma C.), Ja.v.48 (˚rūpa shameless), Ja.ii.87; Dhp-a.iv.3
■ See also ñāṇa magga, sacca, sāvaka.
*…
attha →
pts
…Pv-a.16, Pv-a.19 (hitatthadhammatā “fitness of the best sense”, i.e. practical application), Pv-a.71. Very frequent in Commentary style at…
aṭṭha →
pts
Aṭṭha1
num. card, eight, decl. like pl. of adj. in-a A. The number in objective significance, based on natural phenomena: see compounds ˚angula, ˚nakha, ˚pada, ˚pāda B. The number in …
bodha →
pts
Bodha1
form is sambodha = bodhi, viz. knowledge, wisdom, enlightenment, Buddhaship DN.iii.54 (variant reading sam˚); Dhs-a.217; in phrase bodhāya maggo Ja.i.67; Mil.244, Mil.289; and in …
buddhatta →
pts
state of (perfect) enlightenment, (attainment of) Buddhahood Ja.iii.363 (sabbadhammānaṃ b.); Vism.209 (buddhattā Buddho) Mhbv.12. Cp. buddhatā and abhisambuddhatta.
abstr. fr. buddha
chanda →
pts
…AN.i.229; AN.iv.15; kusaladhamma˚ AN.iii.441. Often combined with other good qualities, e.g. ch. vāyāma ussāha ussoḷhi AN.iv.320 ch….
citta →
pts
…at Thag-a.281 by cittadhammakatha -kamma decoration, ornamentation, painting Ja.iv.408 Ja.vi.333; Mil.278; Vism.306;…
dasa →
pts
…to the bhikkhu (see deyyadhamma) Cnd.523; Pv-a.7; Pv-a.10 rules for the king Pv-a.161
■ dividing the Empire into 10 parts:…
deyya →
pts
…cp. Avs.i.308. The deyyadhamma (set of gifts, that which it is or should be a rule to give) to mendicants, consists of 14 items, which are (as…
dhamma →
pts
…sad˚ faith (q.v.) -opp. adhamma unrighteousness, sin AN.ii.19; AN.v.73 sq.; DN.iii.70 (˚rāga visama-lobha &…
dhammin →
pts
…maraṇa˚ (= maraṇadhamma) AN.i.147; pāpa Pv.i.11#7 of evil nature.
Sk. dharmin
Dhammin2
(-˚) only in daḷha-dh˚;…
dhuta →
pts
…we are told of a dhutadhamma, meaning a scrupulous way of life, first for a bhikkhu, then for a layman. This poem omits all higher doctrine…
diṭṭha →
pts
…this world
■ diṭṭhadhamma Vin.ii.188; DN.iii.222 sq.; AN.i.249; AN.ii.61; Cnd.297 (= ñātadhamma); DN-a.i.278; Sdhp.470
■…
diṭṭhi →
pts
…characterizing “diṭṭhadhamma” at Cnd.299 & passim. Diṭṭhiyā sutiyā ñāṇena in def. of a theory of cognition at Cnd.300 as…
dvaya →
pts
…(saccaṃ musā ti dvayadhammaṃ); Dhp.384; Pv.iv.1#29 (dvayaṃ vipākaṃ = duvidhaṃ Pv-a.228)- advaya single AN.v.46 2. false,…
dāna →
pts
…& deyyadhamma. Eight ways of giving alms at DN.iii.258 AN.iv.236. Five ways, called sappurisa-dāna (& asapp˚) at…
gandha →
pts
…the second part of the deyyadhamma (the list of meritorious gifts to the Sangha), under Nos. 5–14…
gāma →
pts
…AN.i.211; Ja.ii.180 (= vasaladhamma); Vv-a.11; DN-a.i.72 (= gāma-vāsīnaṃ dhamma?); -poddava (variant reading…
kalāpa →
pts
…(cp. rūpa˚) Vism.364 (dasadhamma˚), Vism.626 (phassa-pañcamakā dhammā); Bdhd 77 (rūpa˚), Bdhd 78, Bdhd 120.
- -agga…
khaya →
pts
…loka˚, saṃyojana sabbadhamma˚, samudda˚.
- -ātīta gone beyond, recovered from the waning period (of chanda, the moon = the new moon)…
kāma →
pts
…greed for anything 4. gāmadhamma: sexual lust 5. hitacchanda: effort to do good 6. serībhāva : self-determination.
In all enumerations…
manta →
pts
…porāṇa-mante nāsetvā adhamma-yutte kūṭa-mante ganthetvā“ Snp-a.320), Snp.1000 (with ref. to the 32 signs of a Mahāpurisa),…
mālā →
pts
…deyyadhamma & yañña); Pv-a.4 = Ja.iii.59 (ratta- kaṇavera˚ a wreath of red K. flowers on his head: apparel of a…
nava →
pts
…jātakaṃ abbhutadhammaṃ vedallaṃ MN.i.133; AN.ii.103, AN.ii.178; AN.iii.86 sq., AN.iii.177 sq.; Pp.43; Mil.344; Dpvs.iv.15;…
nibbāna →
pts
…paṭipadā) amosadhammaṃ Snp.758; khemaṃ appaṭibhayaṃ SN.iv.175; SN.i.189 = Snp.454; Thig.350 (˚ṭṭhāne vimuttā te…
nicca →
pts
…addhuva appāyuka cavanadhamma DN.i.21. anicca + dukkha SN.ii.53 (yad aniccaṃ taṃ dukkhaṃ); SN.iv.28, SN.iv.31, SN.v.345; AN.iv.52…
niviṭṭha →
pts
…Iti.77; Ja.i.89 Ja.i.259 (adhammasmiṃ); Mil.361; Vv-a.97 (˚gāma, built situated); DN-a.i.90 (su˚ & dun˚ of a street = well & badly built…
pada →
pts
…explained as nibbānadhamma Snp-a.164; dhammapada = Dhamma), ibid (anavajja-padāni sevamāna = principles), Snp.700 (moneyyaṃ…
padīpeyya →
pts
…(see Cnd.523 yañña as deyyadhamma). The form in -eyya is the older and more usual one, thus at AN.ii.85, AN.ii.203; AN.iv.239; Iti.65; Pp.51;…
padīpiya →
pts
…(see Cnd.523 yañña as deyyadhamma). The form in -eyya is the older and more usual one, thus at AN.ii.85, AN.ii.203; AN.iv.239; Iti.65; Pp.51;…
patti →
pts
…Pv-a.9 (˚vasena dānadhamma-pariccāgo), Pv-a.49 (= dakkhiṇā) Pv-a.88 (identical); Sdhp.229
- -dhamma the practice of transferred…
pāra →
pts
adjective noun
- as adv. (˚-) beyond, over, across, used as prep. with abl., e.g. pāra-Gangāya beyond the G. SN.i.207, SN.i.214; Snp-a.228. See under cpds
- as nt. the other side, the opposi …
rājan →
pts
…up musāvāda, kodha & adhamma-hāsa)
- -dhānī a royal city (usually combined with gāma & nigama AN.i.159 AN.ii.33 AN.iii.108…
rājā →
pts
…up musāvāda, kodha & adhamma-hāsa)
- -dhānī a royal city (usually combined with gāma & nigama AN.i.159 AN.ii.33 AN.iii.108…
sadhamma →
pts
one’s own religion or faith MN.i.523; Snp.1020; Bv.ii.6 = Ja.i.3.
sa4 + dhamma
samaṇa →
pts
…Snp.189; Vin.ii.295 samaṇadhammaṃ the duties of a samaṇa AN.iii.371; Ja.i.106, Ja.i.107, Ja.i.138; pure-samaṇa a junior who walks before…
saṅkhāra →
pts
one of the most difficult terms in Buddhist metaphysics, in which the blending of the subjective-objective view of the world and of happening peculiar to the East, is so complete, that it is almost i …
sukha →
pts
…tapasaṁkhāta puññadhamma, bojjhangabhāvanā and sabbūpadhipaṭinissaggasankhāta nibbāna)
- -bhūmi a soil of ease, source of…
sukka →
pts
…Ja.i.129; Mil.200; sukkadhamma Ja.i.129; kaṇhāsukkaṃ evil and good Snp.526; Sukkā a class of gods DN.ii.260.
*…
tuṇḍiya →
pts
adjective having a beak; n. a pecker, fig. a tax-collector Ja.v.102 (= adhamma-bali-sādhaka Ja.v.103).
from tuṇḍi
vagga →
pts
…MN.i.286; Iti.11 (+ adhamma-ṭṭha; translation Seidenstücker not quite to the point: rejoicing in parties, i.e. vagga1 =…
vedeti →
pts
…AN.i.249 (diṭṭhadhamma˚); AN.iv.382; Pv.ii.11#7 (sukha˚-kamma sukha-vipāka Pv-a.150); Pv.iii.3#7 (kamma); Pv.iv.1#29 (of…
vigarahati →
pts
to scold (intensely), to abuse Vin.ii.161 (dhammiṃ kathaṃ); Vin.iii.46; SN.i.30 (ariyadhammaṃ); Mil.227.
vi + garahati
vikiraṇa →
pts
…i.e. “of the nature of total destruction. Cp. BSk. formula śatana-patana-vikiraṇa-vidhvaṃsana…
virāguṇa →
pts
…It corresponds to virāgadhamma of the prose part (virāgudh˚ vv.ll.) The variant reading is pabhaṅguṇa (which might be preferable…
yakkha →
pts
…of character, e.g. Adhamma “Unrighteous” Mil.202 (formerly Devadatta). Katattha “Well-wisher” Dhp-a.iv.209 Dhamma…
yathā →
pts
adverb as, like, in relation to, after (the manner of)
■ As prep. (with acc.): according (to some condition, norm or rule): yathā kāmaṃ (already Vedic) according to his desire …
yañña →
pts
…occur under dāna & deyyadhamma as the gift, the giver and the recipient of the gift (i.e. the Sangha: cp. opening stanza Pv; i1 are…
āyāga →
pts
…of a sacrifice or gift (deyyadhamma) Snp.486 (= deyyadhammānaṃ adhiṭṭhāna-bhūta Snp-a.412); Thag.566; Ja.vi.205 (˚vatthu worthy objact…
ṭhāna →
pts
(ṭṭhāna) neuter
I. Connotation
As one of the 4 iriyāpathā (behaviours)
- contrasted (a) as standing position with sitting or reclining (b) as rest with motion.
- by itself without parti …