Szótár

(Letölthető rövid segédanyag: Páli-Magyar Szójegyzék)

antaradhāna, 7 találat.

antaradhāna →

ncped

disappearance, vanishing, passing away.

antaradhāna →

pts

disappearance AN.i.58 (saddhammassa); AN.ii.147; AN.iii.176 sq.; Mil.133; Dhs.645 Dhs.738, Dhs.871. Cp. ˚dhāyana.

fr. antaradhāyati

anantaradhāna →

ncped

non-disappearance; non-decline

khandha →

pts

…cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kalevarassa nikkhepo MN.i.49 = Vb.137 = SN.ii.3,…

maraṇa →

pts

…cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā, khandhānaṃ bhedo, kaḷebarassa nikkhepo MN.i.49; Mnd.123, Mnd.124…

sāsana →

pts

-antaradhāna the disappearance or decline of the teaching of the Buddha. Said of the doctrine of Kassapa Bhagavā…

ṭhiti →

pts

…(always with asammosa & anantaradhāna), cp. MN.ii.26 sq.
■ dhammaṭṭhitiñāṇa (state or condition of) SN.ii.124; Pts.i.50 sq
■ n…