Szótár
(Letölthető rövid segédanyag: Páli-Magyar Szójegyzék)
ruppati, 22 találat.
ruppati →
bodhirasa
is hurt, is oppressed, is molested
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
tassa ce kāmayānassa, chandajātassa jantuno, te kāmā parihāyanti, sallaviddho'va ruppati.
SNP 71 piṅgiya māṇava pucchā pārāyanavaggo 16
disvāna rūpesu vihaññamāne, ruppanti rūpesu janā pamattā, tasmā tuvaṃ piṅgiya appamatto, jahassu rūpaṃ apunabbhavāya.
ruppati →
bodhirasa
is afflicted, is aggravated
MN 105 sunakkhattasuttaṃ
ṭhānaṃ kho pan'etaṃ, sunakkhatta, vijjati yaṃ idh'ekaccassa bhikkhuno evam'assa, taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso, chandarāgabyāpādena ruppati.
ruppati →
bodhirasa
breaks apart, is deformed
SN 22.79 khajjanīyasuttaṃ
kiñ'ca, bhikkhave, rūpaṃ vadetha? ruppatī'ti kho, bhikkhave, tasmā rūpan'ti vuccati
ruppati →
pts
…C.)
■ ruppati to Pāli exegesis with its fondness of allegorical (“orthodox”) interpretation, is the etym. base of…
ghaṭṭeti →
pts
loka →
pts
lumpati →
pts
…also as rup in Pali: see ruppati. Connected with Lat. lugeo to be sorry (cp. rujati, roga; Gr. λύπη sorrow) and rumpo to…
rumhaniya →
pts
…either rup, as given under ruppati in meaning “ropana” (Dhtm.837), or ruh (see rūhati). Kern,
Toevoegselen
s. v….
rumma →
pts
…in sense of ruppati, or to ruj, or even rudda. The C. expln of all the rumma- & rummin passages…
ruppana →
pts
…(ruppan’ aṭṭhena rūpaṃ in expln of passage SN.iii.86 (mentioned under ruppati); Kp-a.78, Kp-a.79 (ruppan’ aṭṭhena……
rūpa →
pts
…1567 (where ruppati is, not quite correctly, given as “change”), “ruppatī ti: tasmā rūpan ti vuccati”…
salla →
pts
…arrow Thag.967; Snp.331; cp ruppati.
- -santhana removal of the sting Dhp.275 (= nimmathana abbāhana…
pipāsā →
bodhirasa
thirst
SN 22.79 khajjanīyasuttaṃ
kena ruppati? sītena'pi ruppati, uṇhena'pi ruppati, jighacchāya'pi ruppati, pipāsāya'pi ruppati, ḍaṃsa-makasa-vātātapa-sarīsapa-samphassena'pi ruppati. ruppatī'ti kho, bhikkhave, tasmā rūpan'ti vuccati
avijjāvisadosa →
bodhirasa
ill effect of the poison of ignorance, poisonous humour of ignorance
MN 105 sunakkhattasuttaṃ
ṭhānaṃ kho pan'etaṃ, sunakkhatta, vijjati yaṃ idh'ekaccassa bhikkhuno evam'assa, taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso, chandarāgabyāpādena ruppati.
viddha →
bodhirasa
pierced, shot, struck, hit
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
tassa ce kāmayānassa, chandajātassa jantuno, te kāmā parihāyanti, salla-viddho'va ruppati.
MN 105 sunakkhattasuttaṃ
seyyathā'pi, sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena.
vutta →
bodhirasa
called, named, said to be
MN 105 sunakkhattasuttaṃ
ṭhānaṃ kho pan'etaṃ, sunakkhatta, vijjati yaṃ idh'ekaccassa bhikkhuno evam'assa, taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso, chandarāgabyāpādena ruppati.
chandajāta →
bodhirasa
who’s desire has arisen (for), who is intent (on)
DHP 218 piyavaggo
chandajāto anakkhāte, manasā ca phuṭo siyā, kāmesu ca appaṭibaddhacitto, uddhaṃsoto'ti vuccati.
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
tassa ce kāmayānassa, chandajātassa jantuno, te kāmā parihāyanti, sallaviddho'va ruppati.
samaṇa →
bodhirasa
Ascetic, epithet of the Buddha
MN 105 sunakkhattasuttaṃ
ṭhānaṃ kho pan'etaṃ, sunakkhatta, vijjati yaṃ idh'ekaccassa bhikkhuno evam'assa, taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso, chandarāgabyāpādena ruppati.
SNP 37 nālakasuttaṃ mahāvaggo 11
ucc'āvacā hi paṭipadā, samaṇena pakāsitā, na pāraṃ diguṇaṃ yanti, na'y'idaṃ ekaguṇaṃ mutaṃ.
sallaviddha →
bodhirasa
pierced by an arrow
SNP 22 uṭṭhānasuttaṃ cūḷavaggo 10
uṭṭhahatha nisīdatha, ko attho supitena vo, āturānañ'hi kā niddā, sallaviddhāna ruppataṃ.
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
tassa ce kāmayānassa, chandajātassa jantuno, te kāmā parihāyanti, sallaviddho'va ruppati.
salla →
bodhirasa
(any sharp pointed object which causes pain) arrow, spike, dagger, dart, barb
SNP 22 uṭṭhānasuttaṃ cūḷavaggo 10
pamādo rajo pamādo, pamād'ānupatito rajo, appamādena vijjāya, abbahe sallam'attano'ti.
MN 105 sunakkhattasuttaṃ
ṭhānaṃ kho pan'etaṃ, sunakkhatta, vijjati yaṃ idh'ekaccassa bhikkhuno evam'assa, taṇhā kho sallaṃ samaṇena vuttaṃ, avijjāvisadoso, chandarāgabyāpādena ruppati.
parihāyati →
bodhirasa
dwindles, decreases, deteriorates, wastes away
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
tassa ce kāmayānassa, chandajātassa jantuno, te kāmā parihāyanti, sallaviddho'va ruppati.
AN 4.183 sutasuttaṃ
yañ'hi, brāhmaṇa, diṭṭhaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ diṭṭhaṃ na bhāsitabban'ti vadāmi.
kāmayāna →
bodhirasa
wanting, desiring, craving
SNP 39 kāmasuttaṃ aṭṭhakavaggo 1
tassa ce kāmayānassa, chandajātassa jantuno, te kāmā parihāyanti, sallaviddho'va ruppati.