Szótár
(Letölthető rövid segédanyag: Páli-Magyar Szójegyzék)
santikā, 33 találat.
santika →
bodhirasa
near, close
AN 5.23 upakkilesasuttaṃ
so sace ākaṅkhati, dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca ye dūre santike cā'ti, tatra tatr'eva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
santika →
bodhirasa
vicinity, presence
TH 148 bharata theragāthā
ehi nandaka gacchāma, upajjhāyassa santikaṃ, sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.
ANa 1.14.1 sāriputta-moggallānatthera vatthu
tasmiṃ samaye catusattatisahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ sampattā buddhānañ'c'eva ācariyassa ca nisinnāsanaṃ oloketvā āhaṃsu.
santikā →
bodhirasa
from, lit. from the presence (of)
SN 6.6 brahmalokasuttaṃ
āgatā kho mayaṃ mārisa amha tassa bhagavato santikā arahato sammāsambuddhassa
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
santika →
pts
…towards Ja.i.91, Ja.i.185; santikā from the presence of, from Ja.i.43, Ja.i.83, Ja.i.189; santike in the presence of,…
santikā →
pts
kind of game, “spellicans” (Rh. D.); (Kern: knibbelspel) DN.i.6; Vin.ii.10; Vin.iii.180; DN-a.i.85.
unclear in origin & meaning
santikaṃ →
bodhirasa
into the presence (of), towards, near (to), close (to)
THI 68 ekudāniya theragāthā
eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati, sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ, tass'āhaṃ santikaṃ gacchaṃ, so me satthā bhavissati.
APA 67 bhisadāyaka therāpadānaṃ
bhisamuḷālaṃ gaṇhitvā, agamaṃ buddha-santikaṃ, tañ'ca buddhassa pādāsiṃ, pasanno sehi pāṇibhi.
gacchati →
ncped
-
- (of people, animals, rivers, roads etc) goes; moves, walks; goes away, leaves; goes to (+ acc. or santike/santikaṃ etc); often with absol., e.g. ādāya ~ati, gahetvā ~ati, goes with, takes; pa …
ajjhapatta →
pts
Ajjhappatta & Ajjhapatta
- having reached, approached, coming near to Ja.ii.450 Ja.vi.566 (p; C. attano santikaṃ patta).
- having fallen upon, attacked Ja.ii.59; Ja.v.198 (p; C. *[sampatta](/define/ …
ajjhappatta →
pts
Ajjhappatta & Ajjhapatta
- having reached, approached, coming near to Ja.ii.450 Ja.vi.566 (p; C. attano santikaṃ patta).
- having fallen upon, attacked Ja.ii.59; Ja.v.198 (p; C. *[sampatta](/define/ …
anti →
pts
indeclinable adv. & prep. c. gen.: opposite near Ja.v.399 (tav’ antiṃ āgatā, read as tav’ anti-m-āgatā C. santikaṃ), Ja.v.400, Ja.v.404; Ja.vi.565 (sāmikass’ anti = antike C.)-Cp. *[antika](/define …
avacara →
pts
(-˚) neuter adjective
- (adj.) living in or with, moving in DN.i.206 (santika˚ one who stays near, a companion); fig. dealing or familiar with, at home in AN.ii.189 (atakka˚); AN.iv.314 (parisā˚); …
dūra →
pts
adjective far distant, remote, opp. āsanna (Ja.ii.154) or santika (Dhs.677; Vism.402)
■ Pv-a.117. Often in compounds (see below), also as dūri˚; e.g. dū …
gacchati →
pts
The three formations (described below in the etymology) are represented in Pāli as follows.
- gacch˚, in
pres gacchati;
imper gaccha & gacchāhi;
pot gacche (Dhp.46, Dhp.224) & gacchey …
harati →
pts
…to fetch, buy Ja.i.291 (mama santikā). 5. to carry away ,to remove DN.ii.160, DN.ii.166; Ja.i.282; Snp.469; Mhvs.1, Mhvs.26 to do away with, to…
kamma →
pts
the doing, deed, work orig. meaning (see karoti) either building (cp. Lit kùrti, Opr. kūra to build) or weaving, plaiting (still in mālākamma and latā˚ “the intertwining of garland …
parovara →
pts
adjective noun high & low, far & near; pl. in sense of “all kinds” (cp. uccâvaca). The word is found only in the Sutta Nipāta, viz. Snp.353 (variant reading BB varāvaraṃ, varovaraṃ; explained as “loku …
upagacchati →
pts
- to come to, go to, approach, flow to (of water) DN.ii.12; Pv-a.12 (vasanaṭṭhānaṃ), Pv-a.29, Pv-a.32 (vāsaṃ) Pv-a.132;
ger -gantvā Pv-a.70 (attano santikaṃ), & -gamma SN.ii.17, SN.ii …
upagata →
pts
- gone to, come, approached (intrs.) Snp.708 (āsan˚ = nisinna Snp-a.495) Pv-a.77 (santikaṃ), Pv-a.78, Pv-a.79 (petalokaṃ), Pv-a.123.
- undergoing coming or come under, overpowered, suffering Nd …
upanīta →
pts
- brought up to or into (mostly -˚) Thig.498; Snp.677 (niraye), Snp.774 (dukkha˚), Snp.898 (bhava˚); Ja.iii.45 (thūṇa˚); Ja.iv.271 (dukkh˚); Mnd.38; Dhp.237 (˚yaya = atikkantavayo Dhp-a.iii.337, ad …
yamati →
pts
to restrain, suppress, to become tranquil; only in stanza Dhp.6 = Thag.275 = Ja.iii.488 as 1st pl. med yamāmase in imper. sense: “pare ca na vijānanti mayaṃ ettha yamāmase,” which is expl …
sāsana →
bodhirasa
message, letter
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
ānetvā →
bodhirasa
having brought home (a wife), having fetched
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
āharāpetvā →
bodhirasa
having caused to bring, having caused to fetch
DHPa 1.2.1 sāmāvatī vatthu
rājā pasanno aparāni'pi pañca vatthasatāni āharāpetvā therassa pādamūle ṭhapāpesi.
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
āharati →
bodhirasa
brings, brings back, fetches
SN 20.6 dhanuggahasuttaṃ
atha puriso āgaccheyya, ahaṃ imesaṃ catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ kat'ūpāsanānaṃ catuddisā kaṇḍe khitte appatiṭṭhite pathaviyaṃ gahetvā āharissāmī'ti.
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā imassa janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañ'ca mayā katan'ti.
vatvā →
bodhirasa
having said
DHPa 1.4.10 mahākassapatthera piṇḍapātadinna vatthu
so gehā nikkhamitvā … akkhīni me dhūmāyantī'ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ oloketvā, aho dukkhaṃ, ayyo no mahākassapatthero cirassaṃ me kuṭidvāraṃ āgato, atthi nu kho kiñci gehe'ti āha.
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
gāmamajjhe →
bodhirasa
in the middle of the village
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
idañcidañca →
bodhirasa
such and such, this and that
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
paṇṇākāra →
bodhirasa
gift, present
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
pakāra →
bodhirasa
method, manner, way
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vutta-pakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
pahiṇi →
bodhirasa
sent
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
maṅgalaṃ karoti →
bodhirasa
marries, lit. makes auspicious ceremony
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
maṅgala →
bodhirasa
auspicious ceremony, marriage
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.
kārāpetvā →
bodhirasa
having caused to do, having caused to make, having caused to build
DHPa 1.1.1 cakkhupālatthera vatthu
tassa heṭṭhābhāgaṃ sodhāpetvā pākāraparikkhepaṃ kārāpetvā vālukaṃ okirāpetvā dhajapaṭākaṃ ussāpetvā vanappatiṃ alaṅkaritvā añjaliṃ karitvā, sace puttaṃ vā dhītaraṃ vā labheyyaṃ, tumhākaṃ mahāsakkāraṃ karissāmī'ti patthanaṃ katvā pakkāmi.
DHPa 1.2.1 sāmāvatī vatthu
sīghaṃ dāruādīni āharathā'ti gahapatike vatvā gāmamajjhe vuttapakāraṃ gehaṃ kārāpetvā gāmasatato paṇṇākāraṃ āharāpetvā janapadaseṭṭhino santikā dhītaraṃ ānetvā maṅgalaṃ katvā seṭṭhissa sāsanaṃ pahiṇi, idañ'c'idañca mayā katan'ti.