DN 20 / DN ii 253

Mahāsamayasutta

Forrás:

További változatok:

Bhikkhu Sujāto / T.W. Rhys Davids, Leigh Brasington

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Dīgha Nikāya 20

Mahāsamayasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca.

VAR: devatānaṃ → devānaṃ (s1-3, km, pts1)

Atha kho catunnaṃ suddhāvāsakāyikānaṃ devatānaṃ etadahosi: “ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṃghañca.

VAR: paccekaṃ gāthaṃ → paccekagāthā (si) | paccekagāthaṃ (s1-3, km, pts1)

Yannūna mayampi yena bhagavā tenupasaṅkameyyāma; upasaṅkamitvā bhagavato santike paccekaṃ gāthaṃ bhāseyyāmā”ti.

Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya; evameva—suddhāvāsesu devesu antarahitā bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Mahāsamayo pavanasmiṃ,
Devakāyā samāgatā;
Āgatamha imaṃ dhammasamayaṃ,
Dakkhitāye aparājitasaṅghan”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Tatra bhikkhavo samādahaṃsu,

VAR: ujukaṃ akaṃsu → ujukamakaṃsu (bj, s1-3, km, pts1)


Cittamattano ujukaṃ akaṃsu;
Sārathīva nettāni gahetvā,
Indriyāni rakkhanti paṇḍitā”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Chetvā khīlaṃ chetvā palighaṃ,

VAR: ūhacca → ohacca (s1-3, km) | uhacca (mr)


Indakhīlaṃ ūhacca manejā;
Te caranti suddhā vimalā,
Cakkhumatā sudantā susunāgā”ti.

Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi:

“Ye keci buddhaṃ saraṇaṃ gatāse,
Na te gamissanti apāyabhūmiṃ;
Pahāya mānusaṃ dehaṃ,
Devakāyaṃ paripūressantī”ti.

1. Devatāsannipāta

Atha kho bhagavā bhikkhū āmantesi:

VAR: honti → idaṃ padaṃ pts1 potthake

“yebhuyyena, bhikkhave, dasasu lokadhātūsu devatā sannipatitā honti, tathāgataṃ dassanāya bhikkhusaṃghañca.

VAR: etapparamāyeva → etaparamāyeva (si, s1-3, km, pts1)

Yepi te, bhikkhave, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, tesampi bhagavantānaṃ etapparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahi. Ācikkhissāmi, bhikkhave, devakāyānaṃ nāmāni; kittayissāmi, bhikkhave, devakāyānaṃ nāmāni; desessāmi, bhikkhave, devakāyānaṃ nāmāni. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ.

Bhagavā etadavoca:

“Silokamanukassāmi,
yattha bhummā tadassitā;
Ye sitā girigabbharaṃ,
pahitattā samāhitā.

Puthūsīhāva sallīnā,
lomahaṃsābhisambhuno;
Odātamanasā suddhā,
vippasannamanāvilā.

Bhiyyo pañcasate ñatvā,
vane kāpilavatthave;
Tato āmantayī satthā,
sāvake sāsane rate.

‘Devakāyā abhikkantā,
te vijānātha bhikkhavo’;
Te ca ātappamakaruṃ,
sutvā buddhassa sāsanaṃ.

Tesaṃ pāturahu ñāṇaṃ,
amanussānadassanaṃ;
Appeke satamaddakkhuṃ,
sahassaṃ atha sattariṃ.

Sataṃ eke sahassānaṃ,
amanussānamaddasuṃ;
Appekenantamaddakkhuṃ,
disā sabbā phuṭā ahuṃ.

Tañca sabbaṃ abhiññāya,

VAR: vavatthitvāna → vavakkhitvāna (s1-3, km, pts1) | avekkhitvāna (ṭīkā)


vavatthitvāna cakkhumā;
Tato āmantayī satthā,
sāvake sāsane rate.

‘Devakāyā abhikkantā,
te vijānātha bhikkhavo;
Ye vohaṃ kittayissāmi,
girāhi anupubbaso’.

Sattasahassā te yakkhā,
bhummā kāpilavatthavā;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Chasahassā hemavatā,
yakkhā nānattavaṇṇino;

VAR: jutimanto → jutīmanto (pts1)


Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Sātāgirā tisahassā,
yakkhā nānattavaṇṇino;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Iccete soḷasasahassā,
yakkhā nānattavaṇṇino;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Vessāmittā pañcasatā,
yakkhā nānattavaṇṇino;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Kumbhīro rājagahiko,
vepullassa nivesanaṃ;
Bhiyyo naṃ satasahassaṃ,
yakkhānaṃ payirupāsati;
Kumbhīro rājagahiko,
sopāgā samitiṃ vanaṃ.

Purimañca disaṃ rājā,
dhataraṭṭho pasāsati;
Gandhabbānaṃ adhipati,
mahārājā yasassiso.

Puttāpi tassa bahavo,
indanāmā mahabbalā;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Dakkhiṇañca disaṃ rājā,

VAR: taṃ pasāsati → tappasāsati (s1-3, km)


virūḷho taṃ pasāsati;
Kumbhaṇḍānaṃ adhipati,
mahārājā yasassiso.

Puttāpi tassa bahavo,
indanāmā mahabbalā;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Pacchimañca disaṃ rājā,
virūpakkho pasāsati;
Nāgānañca adhipati,
mahārājā yasassiso.

Puttāpi tassa bahavo,
indanāmā mahabbalā;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Uttarañca disaṃ rājā,
kuvero taṃ pasāsati;
Yakkhānañca adhipati,
mahārājā yasassiso.

Puttāpi tassa bahavo,
indanāmā mahabbalā;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Purimaṃ disaṃ dhataraṭṭho,
dakkhiṇena virūḷhako;
Pacchimena virūpakkho,
kuvero uttaraṃ disaṃ.

Cattāro te mahārājā,
samantā caturo disā;

VAR: Daddallamānā → daddaḷhamānā (mr)


Daddallamānā aṭṭhaṃsu,
vane kāpilavatthave.

Tesaṃ māyāvino dāsā,

VAR: āguṃ → āgū (s1-3, km) | āgu (pts1)


āguṃ vañcanikā saṭhā;

VAR: viṭeṇḍu → veṭeṇḍu (bj, s1-3, km, pts1)


Māyā kuṭeṇḍu viṭeṇḍu,

VAR: viṭucca → viṭū ca (s1-3, km)


viṭucca viṭuṭo saha.

Candano kāmaseṭṭho ca,

VAR: kinnighaṇḍu → kinnughaṇḍu (s1-3, km, pts1)


kinnighaṇḍu nighaṇḍu ca;
Panādo opamañño ca,
devasūto ca mātali.

Cittaseno ca gandhabbo,

VAR: janesabho → janosabho (s1-3, km)


naḷorājā janesabho;
Āgā pañcasikho ceva,

VAR: sūriyavacchasā → suriyavaccasā (bj, pts1) | suriyavacchasā (s1-3, km)


timbarū sūriyavacchasā.

Ete caññe ca rājāno,
gandhabbā saha rājubhi;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Athāguṃ nāgasā nāgā,
vesālā sahatacchakā;
Kambalassatarā āguṃ,
pāyāgā saha ñātibhi.

Yāmunā dhataraṭṭhā ca,
āgū nāgā yasassino;
Erāvaṇo mahānāgo,
sopāgā samitiṃ vanaṃ.

Ye nāgarāje sahasā haranti,
Dibbā dijā pakkhi visuddhacakkhū;

VAR: Vehāyasā → vehāsayā (bj, pts1)


Vehāyasā te vanamajjhapattā,
Citrā supaṇṇā iti tesa nāmaṃ.

Abhayaṃ tadā nāgarājānamāsi,
Supaṇṇato khemamakāsi buddho;
Saṇhāhi vācāhi upavhayantā,
Nāgā supaṇṇā saraṇamakaṃsu buddhaṃ.

Jitā vajirahatthena,
samuddaṃ asurāsitā;
Bhātaro vāsavassete,
iddhimanto yasassino.

VAR: Kālakañcā mahābhismā → kālakañjā mahābhismā (bj, s1-3) | kālakañjā mahābhiṃsā (pts1)

Kālakañcā mahābhismā,
asurā dānaveghasā;
Vepacitti sucitti ca,
pahārādo namucī saha.

Satañca baliputtānaṃ,
sabbe verocanāmakā;

VAR: balisenaṃ → baliṃ senaṃ (bj, s1-3, km, pts1)


Sannayhitvā balisenaṃ,
rāhubhaddamupāgamuṃ;
‘Samayo dāni bhaddante,
bhikkhūnaṃ samitiṃ vanaṃ’.

Āpo ca devā pathavī,
tejo vāyo tadāgamuṃ;

VAR: vāraṇā → vāruṇā (bj, s1-3, km, pts1)


Varuṇā vāraṇā devā,
somo ca yasasā saha.

Mettā karuṇā kāyikā,
āguṃ devā yasassino;
Dasete dasadhā kāyā,
sabbe nānattavaṇṇino.

Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

VAR: sahali ca → veṇhū ca devā sahalī ca (bj) | veṇḍū ca devā sahalī ca (s1-3, km) | veṇhū ca devā sahaḷī ca (pts1)

Veṇḍudevā sahali ca,
asamā ca duve yamā;
Candassūpanisā devā,
candamāguṃ purakkhatvā.

Sūriyassūpanisā devā,
sūriyamāguṃ purakkhatvā;
Nakkhattāni purakkhatvā,
āguṃ mandavalāhakā.

Vasūnaṃ vāsavo seṭṭho,
sakkopāgā purindado;
Dasete dasadhā kāyā,
sabbe nānattavaṇṇino.

Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Athāguṃ sahabhū devā,
jalamaggi sikhāriva;
Ariṭṭhakā ca rojā ca,
umāpupphanibhāsino.

Varuṇā sahadhammā ca,
accutā ca anejakā;
Sūleyyarucirā āguṃ,
āguṃ vāsavanesino;
Dasete dasadhā kāyā,
sabbe nānattavaṇṇino.

Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Samānā mahāsamanā,
mānusā mānusuttamā;
Khiḍḍāpadosikā āguṃ,
āguṃ manopadosikā.

Athāguṃ harayo devā,
ye ca lohitavāsino;
Pāragā mahāpāragā,
āguṃ devā yasassino;
Dasete dasadhā kāyā,
sabbe nānattavaṇṇino.

Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

VAR: karambhā → karumhā (si, s1-3, km, pts1)

Sukkā karambhā aruṇā,
āguṃ veghanasā saha;
Odātagayhā pāmokkhā,
āguṃ devā vicakkhaṇā.

Sadāmattā hāragajā,
missakā ca yasassino;
Thanayaṃ āga pajjunno,
yo disā abhivassati.

Dasete dasadhā kāyā,
sabbe nānattavaṇṇino;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Khemiyā tusitā yāmā,
kaṭṭhakā ca yasassino;
Lambītakā lāmaseṭṭhā,
jotināmā ca āsavā;
Nimmānaratino āguṃ,
athāguṃ paranimmitā.

Dasete dasadhā kāyā,
sabbe nānattavaṇṇino;
Iddhimanto jutimanto,
vaṇṇavanto yasassino;
Modamānā abhikkāmuṃ,
bhikkhūnaṃ samitiṃ vanaṃ.

Saṭṭhete devanikāyā,
sabbe nānattavaṇṇino;

VAR: āgacchuṃ → āgañchuṃ (bj, s1-3, km, pts1)


Nāmanvayena āgacchuṃ,
ye caññe sadisā saha.

‘Pavuṭṭhajātimakhilaṃ,
oghatiṇṇamanāsavaṃ;
Dakkhemoghataraṃ nāgaṃ,
candaṃva asitātigaṃ’.

VAR: paramatto ca → paramattho ca (mr)

Subrahmā paramatto ca,
puttā iddhimato saha;
Sanaṅkumāro tisso ca,
sopāga samitiṃ vanaṃ.

Sahassaṃ brahmalokānaṃ,
mahābrahmābhitiṭṭhati;
Upapanno jutimanto,
bhismākāyo yasassiso.

Dasettha issarā āguṃ,
paccekavasavattino;
Tesañca majjhato āga,
hārito parivārito.

Te ca sabbe abhikkante,

VAR: sainde → sinde (s1-3, km) | sainda (pts1)


sainde deve sabrahmake;
Mārasenā abhikkāmi,
passa kaṇhassa mandiyaṃ.

‘Etha gaṇhatha bandhatha,
rāgena baddhamatthu vo;
Samantā parivāretha,
mā vo muñcittha koci naṃ’.

Iti tattha mahāseno,
kaṇho senaṃ apesayi;
Pāṇinā talamāhacca,
saraṃ katvāna bheravaṃ.

Yathā pāvussako megho,
thanayanto savijjuko;
Tadā so paccudāvatti,

VAR: asayaṃvase → asayaṃvasī (bj, pts1)


saṅkuddho asayaṃvase.

Tañca sabbaṃ abhiññāya,
vavatthitvāna cakkhumā;
Tato āmantayī satthā,
sāvake sāsane rate.

‘Mārasenā abhikkantā,
te vijānātha bhikkhavo’;
Te ca ātappamakaruṃ,
sutvā buddhassa sāsanaṃ;
Vītarāgehi pakkāmuṃ,
nesaṃ lomāpi iñjayuṃ.

‘Sabbe vijitasaṅgāmā,
bhayātītā yasassino;
Modanti saha bhūtehi,
sāvakā te janesutā’”ti.

Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: