MN 113 / MN iii 37

Sappurisasutta

Forrás:

További változatok:

Pressing Lajos / Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 113

Sappurisasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca: “sappurisadhammañca vo, bhikkhave, desessāmi asappurisadhammañca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

“Katamo ca, bhikkhave, asappurisadhammo? Idha, bhikkhave, asappuriso uccākulā pabbajito hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi uccākulā pabbajito, ime panaññe bhikkhū na uccākulā pabbajitā’ti. So tāya uccākulīnatāya attānukkaṃseti, paraṃ vambheti.

VAR: Ayaṃ → ayampi (bj, pts1)

Ayaṃ, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho uccākulīnatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi uccākulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tāya uccākulīnatāya nevattānukkaṃseti na paraṃ vambheti. Ayaṃ, bhikkhave, sappurisadhammo. (1)

Puna caparaṃ, bhikkhave, asappuriso mahākulā pabbajito hoti … pe … mahābhogakulā pabbajito hoti … pe … uḷārabhogakulā pabbajito hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi uḷārabhogakulā pabbajito, ime panaññe bhikkhū na uḷārabhogakulā pabbajitā’ti. So tāya uḷārabhogatāya attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho uḷārabhogatāya lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi uḷārabhogakulā pabbajito hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tāya uḷārabhogatāya nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (2–4.)

Puna caparaṃ, bhikkhave, asappuriso ñāto hoti yasassī. So iti paṭisañcikkhati: ‘ahaṃ khomhi ñāto yasassī, ime panaññe bhikkhū appaññātā appesakkhā’ti.

VAR: ñattena → ñātattena (bj, s1-3, km, pts1) | ñātena (si, mr)

So tena ñattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho ñattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ñāto hoti yasassī; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena ñattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (5)

Puna caparaṃ, bhikkhave, asappuriso lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. So iti paṭisañcikkhati: ‘ahaṃ khomhi lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, ime panaññe bhikkhū na lābhino cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānan’ti. So tena lābhena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho lābhena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena lābhena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (6)

Puna caparaṃ, bhikkhave, asappuriso bahussuto hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi bahussuto, ime panaññe bhikkhū na bahussutā’ti. So tena bāhusaccena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho bāhusaccena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi bahussuto hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena bāhusaccena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (7)

Puna caparaṃ, bhikkhave, asappuriso vinayadharo hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi vinayadharo, ime panaññe bhikkhū na vinayadharā’ti. So tena vinayadharattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho vinayadharattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi vinayadharo hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena vinayadharattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (8)

Puna caparaṃ, bhikkhave, asappuriso dhammakathiko hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi dhammakathiko, ime panaññe bhikkhū na dhammakathikā’ti. So tena dhammakathikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho dhammakathikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi dhammakathiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena dhammakathikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (9)

Puna caparaṃ, bhikkhave, asappuriso āraññiko hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi āraññiko ime panaññe bhikkhū na āraññikā’ti. So tena āraññikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho āraññikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi āraññiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena āraññikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (10)

Puna caparaṃ, bhikkhave, asappuriso paṃsukūliko hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi paṃsukūliko, ime panaññe bhikkhū na paṃsukūlikā’ti. So tena paṃsukūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho paṃsukūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi paṃsukūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena paṃsukūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (11)

Puna caparaṃ, bhikkhave, asappuriso piṇḍapātiko hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi piṇḍapātiko, ime panaññe bhikkhū na piṇḍapātikā’ti. So tena piṇḍapātikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho piṇḍapātikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi piṇḍapātiko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena piṇḍapātikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (12)

Puna caparaṃ, bhikkhave, asappuriso rukkhamūliko hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi rukkhamūliko, ime panaññe bhikkhū na rukkhamūlikā’ti. So tena rukkhamūlikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho rukkhamūlikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi rukkhamūliko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena rukkhamūlikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (13)

Puna caparaṃ, bhikkhave, asappuriso sosāniko hoti … pe … abbhokāsiko hoti … nesajjiko hoti … pe … yathāsanthatiko hoti … pe … ekāsaniko hoti. So iti paṭisañcikkhati: ‘ahaṃ khomhi ekāsaniko, ime panaññe bhikkhū na ekāsanikā’ti. So tena ekāsanikattena attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘na kho ekāsanikattena lobhadhammā vā parikkhayaṃ gacchanti, dosadhammā vā parikkhayaṃ gacchanti, mohadhammā vā parikkhayaṃ gacchanti. No cepi ekāsaniko hoti; so ca hoti dhammānudhammappaṭipanno sāmīcippaṭipanno anudhammacārī, so tattha pujjo, so tattha pāsaṃso’ti. So paṭipadaṃyeva antaraṃ karitvā tena ekāsanikattena nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (14–18.)

Puna caparaṃ, bhikkhave, asappuriso vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ khomhi paṭhamajjhānasamāpattiyā lābhī, ime panaññe bhikkhū paṭhamajjhānasamāpattiyā na lābhino’ti. So tāya paṭhamajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘paṭhamajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya paṭhamajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (19)

Puna caparaṃ, bhikkhave, asappuriso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ … pe … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ khomhi catutthajjhānasamāpattiyā lābhī, ime panaññe bhikkhū catutthajjhānasamāpattiyā na lābhino’ti. So tāya catutthajjhānasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘catutthajjhānasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya catutthajjhānasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (20–22.)

Puna caparaṃ, bhikkhave, asappuriso sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ khomhi ākāsānañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākāsānañcāyatanasamāpattiyā na lābhino’ti. So tāya ākāsānañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘ākāsānañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya ākāsānañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (23)

Puna caparaṃ, bhikkhave, asappuriso sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ khomhi viññāṇañcāyatanasamāpattiyā lābhī, ime panaññe bhikkhū viññāṇañcāyatanasamāpattiyā na lābhino’ti. So tāya viññāṇañcāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘viññāṇañcāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya viññāṇañcāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (24)

Puna caparaṃ, bhikkhave, asappuriso sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ khomhi ākiñcaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū ākiñcaññāyatanasamāpattiyā na lābhino’ti. So tāya ākiñcaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘ākiñcaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya ākiñcaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (25)

Puna caparaṃ, bhikkhave, asappuriso sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So iti paṭisañcikkhati: ‘ahaṃ khomhi nevasaññānāsaññāyatanasamāpattiyā lābhī, ime panaññe bhikkhū nevasaññānāsaññāyatanasamāpattiyā na lābhino’ti. So tāya nevasaññānāsaññāyatanasamāpattiyā attānukkaṃseti, paraṃ vambheti. Ayampi, bhikkhave, asappurisadhammo. Sappuriso ca kho, bhikkhave, iti paṭisañcikkhati: ‘nevasaññānāsaññāyatanasamāpattiyāpi kho atammayatā vuttā bhagavatā. Yena yena hi maññanti tato taṃ hoti aññathā’ti. So atammayataññeva antaraṃ karitvā tāya nevasaññānāsaññāyatanasamāpattiyā nevattānukkaṃseti, na paraṃ vambheti. Ayampi, bhikkhave, sappurisadhammo. (26)

VAR: cassa disvā āsavā → ekacce āsavā (mr)

Puna caparaṃ, bhikkhave, sappuriso sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti.

VAR: Ayaṃ → ayaṃ kho (bj, s1-3, km) | ayampi (si) | ayaṃ pi (pts1)

Ayaṃ, bhikkhave, bhikkhu na kiñci maññati, na kuhiñci maññati, na kenaci maññatī”ti. (27)

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Sappurisasuttaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: