MN 124 / MN iii 124

Bākulasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 124

VAR: Bākulasutta → bakkulasuttaṃ (bj, pts1) | bak­kula­the­raccha­riyab­bhūta­suttaṃ (s1, s2) | bak­kulat­the­raccha­riyab­bhūta­suttaṃ (s3)

Bākulasutta

Evaṃ me sutaṃ—​

VAR: bākulo → bakkulo (bj, s1-3, km, pts1)

ekaṃ samayaṃ āyasmā bākulo rājagahe viharati veḷuvane kalandakanivāpe. Atha kho acelakassapo āyasmato bākulassa purāṇagihisahāyo yenāyasmā bākulo tenupasaṅkami; upasaṅkamitvā āyasmatā bākulena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho acelakassapo āyasmantaṃ bākulaṃ etadavoca:

“Kīvaciraṃ pabbajitosi, āvuso bākulā”ti? “Asīti me, āvuso, vassāni pabbajitassā”ti. “Imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito”ti? “Na kho maṃ, āvuso kassapa, evaṃ pucchitabbaṃ: ‘imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ methuno dhammo paṭisevito’ti. Evañca kho maṃ, āvuso kassapa, pucchitabbaṃ: ‘imehi pana te, āvuso bākula, asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbā’”ti?

VAR: () → (imehi pana te āvuso bakkula asītiyā vassehi katikkhattuṃ kāmasaññā uppannapubbāti.) (bj, pts1)

()

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi kāmasaññaṃ uppannapubbaṃ”. “Yampāyasmā bākulo asītiyā vassehi nābhijānāti kāmasaññaṃ uppannapubbaṃ idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”. (1)

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādasaññaṃ … pe … vihiṃsāsaññaṃ uppannapubbaṃ”. “Yampāyasmā bākulo asītiyā vassehi nābhijānāti vihiṃsāsaññaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”. (2–3.)

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi kāmavitakkaṃ uppannapubbaṃ”. “Yampāyasmā bākulo asītiyā vassehi nābhijānāti kāmavitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”. (4)

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi byāpādavitakkaṃ … pe … vihiṃsāvitakkaṃ uppannapubbaṃ”. “Yampāyasmā bākulo asītiyā vassehi nābhijānāti vihiṃsāvitakkaṃ uppannapubbaṃ, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”. (5–6.)

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gahapaticīvaraṃ sāditā”. “Yampāyasmā bākulo asītiyā vassehi nābhijānāti gahapaticīvaraṃ sāditā, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”. (7)

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi satthena cīvaraṃ chinditā”. “Yampāyasmā bākulo asītiyā vassehi nābhijānāti satthena cīvaraṃ chinditā … pe … dhārema”. (8)

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi sūciyā cīvaraṃ sibbitā … pe … nābhijānāmi rajanena cīvaraṃ rajitā …

VAR: kathine → kaṭhine (bj, s1-3, km, pts1)

nābhijānāmi kathine cīvaraṃ sibbitā …

VAR: vicāritā → byāpāritā (bj, pts1) | sāditā (s1-3)

nābhijānāmi sabrahmacārīnaṃ cīvarakamme vicāritā … nābhijānāmi nimantanaṃ sāditā … nābhijānāmi evarūpaṃ cittaṃ uppannapubbaṃ: ‘aho vata maṃ koci nimanteyyā’ti … nābhijānāmi antaraghare nisīditā … nābhijānāmi antaraghare bhuñjitā … nābhijānāmi mātugāmassa anubyañjanaso nimittaṃ gahetā … nābhijānāmi mātugāmassa dhammaṃ desitā antamaso catuppadampi gāthaṃ … nābhijānāmi bhikkhunupassayaṃ upasaṅkamitā … nābhijānāmi bhikkhuniyā dhammaṃ desitā … nābhijānāmi sikkhamānāya dhammaṃ desitā … nābhijānāmi sāmaṇeriyā dhammaṃ desitā … nābhijānāmi pabbājetā … nābhijānāmi upasampādetā … nābhijānāmi nissayaṃ dātā … nābhijānāmi sāmaṇeraṃ upaṭṭhāpetā … nābhijānāmi jantāghare nhāyitā … nābhijānāmi cuṇṇena nhāyitā … nābhijānāmi sabrahmacārīgattaparikamme vicāritā … nābhijānāmi ābādhaṃ uppannapubbaṃ, antamaso gaddūhanamattampi … nābhijānāmi bhesajjaṃ upaharitā, antamaso haritakikhaṇḍampi … nābhijānāmi apassenakaṃ apassayitā … nābhijānāmi seyyaṃ kappetā”. “Yampāyasmā … pe … dhārema”. (9–33.)

“Asīti me, āvuso, vassāni pabbajitassa nābhijānāmi gāmantasenāsane vassaṃ upagantā”. “Yampāyasmā bākulo asītiyā vassehi nābhijānāti gāmantasenāsane vassaṃ upagantā, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”. (34)

“Sattāhameva kho ahaṃ, āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñjiṃ; atha aṭṭhamiyaṃ aññā udapādi. Yampāyasmā bākulo sattāhameva saraṇo raṭṭhapiṇḍaṃ bhuñji; atha aṭṭhamiyaṃ aññā udapādi idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema. (35)

Labheyyāhaṃ, āvuso bākula, imasmiṃ dhammavinaye pabbajjaṃ, labheyyaṃ upasampadan”ti. Alattha kho acelakassapo imasmiṃ dhammavinaye pabbajjaṃ, alattha upasampadaṃ. Acirūpasampanno panāyasmā kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ—brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. “Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā”ti abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosi.

VAR: avāpuraṇaṃ → apāpuraṇaṃ (bj, s1-3, km, pts1)

Atha kho āyasmā bākulo aparena samayena avāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā evamāha: “abhikkamathāyasmanto, abhikkamathāyasmanto. Ajja me parinibbānaṃ bhavissatī”ti. “Yampāyasmā bākulo avāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā evamāha: ‘abhikkamathāyasmanto, abhikkamathāyasmanto; ajja me parinibbānaṃ bhavissatī’ti, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhārema”. (36)

Āyasmā bākulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi. “Yampāyasmā bākulo majjhe bhikkhusaṅghassa nisinnakova parinibbāyi, idampi mayaṃ āyasmato bākulassa acchariyaṃ abbhutadhammaṃ dhāremā”ti. (37)

Bākulasuttaṃ niṭṭhitaṃ catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: