MN 130 / MN iii 178

Devadūtasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 130

Devadūtasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

VAR: sadvārā → sandhidvārā (mr)

“Seyyathāpi, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi anucaṅkamantepi anuvicarantepi; evameva kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi: ‘ime vata bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā manussesu upapannā. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā’ti.

Tamenaṃ, bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti: ‘ayaṃ, deva, puriso amatteyyo apetteyyo asāmañño abrāhmañño, na kule jeṭṭhāpacāyī. Imassa devo daṇḍaṃ paṇetū’ti. Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: ‘ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtan’ti? So evamāha: ‘nāddasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semānan’ti? So evamāha: ‘addasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi— ahampi khomhi jātidhammo, jātiṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha: ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ.

VAR: pāpakammaṃ → pāpaṃ kammaṃ (bj, pts1)

Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti. (1)

Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: ‘ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtan’ti? So evamāha: ‘nāddasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā () jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ valinaṃ tilakāhatagattan’ti? So evamāha: ‘addasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi— ahampi khomhi jarādhammo, jaraṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha: ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti. (2)

Tamenaṃ, bhikkhave, yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: ‘ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtan’ti? So evamāha: ‘nāddasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānan’ti? So evamāha: ‘addasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi— ahampi khomhi byādhidhammo, byādhiṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha: ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti. (3)

Tamenaṃ, bhikkhave, yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: ‘ambho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūtan’ti? So evamāha: ‘nāddasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente— kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṃsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante’ti? So evamāha: ‘addasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi—

VAR: kimaṅgaṃ → kimaṅga (bj, s1, pts1)

ye kira, bho, pāpakāni kammāni karonti te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅgaṃ pana parattha. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha: ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti. (4)

Tamenaṃ, bhikkhave, yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati: ‘ambho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūtan’ti? So evamāha: ‘nāddasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātan’ti? So evamāha: ‘addasaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi— ahampi khomhi maraṇadhammo, maraṇaṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha: ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’ti.

Tamenaṃ, bhikkhave, yamo rājā evamāha: ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’ti. (5)

Tamenaṃ, bhikkhave, yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti— tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjheurasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti … pe … tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ gahetvā vāsīhi tacchanti … pe … tamenaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi, paccāsārentipi … pe … tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi … pe … tamenaṃ, bhikkhave, nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana, bhikkhave, mahānirayo—

Catukkaṇṇo catudvāro,
vibhatto bhāgaso mito;
Ayopākārapariyanto,
ayasā paṭikujjito.

Tassa ayomayā bhūmi,
jalitā tejasāyutā;
Samantā yojanasataṃ,
pharitvā tiṭṭhati sabbadā.

Tassa kho pana, bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati, pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati, uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati, dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati, heṭṭhā acci uṭṭhahitvā upari paṭihaññati, uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.

VAR: apāpurīyati → avāpurīyati (bj)

Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ apāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti.

VAR: pidhīyati → pithīyati (bj, s1-3, km, pts1)

Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pidhīyati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.

Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchimaṃ dvāraṃ apāpurīyati … pe … uttaraṃ dvāraṃ apāpurīyati … pe … dakkhiṇaṃ dvāraṃ apāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pidhīyati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.

Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ apāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. So tena dvārena nikkhamati.

Tassa kho pana, bhikkhave, mahānirayassa samanantarā sahitameva mahanto gūthanirayo. So tattha patati. Tasmiṃ kho pana, bhikkhave, gūthaniraye sūcimukhā pāṇā chaviṃ chindanti, chaviṃ chetvā cammaṃ chindanti, cammaṃ chetvā maṃsaṃ chindanti, maṃsaṃ chetvā nhāruṃ chindanti, nhāruṃ chetvā aṭṭhiṃ chindanti, aṭṭhiṃ chetvā aṭṭhimiñjaṃ khādanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. (1)

Tassa kho pana, bhikkhave, gūthanirayassa samanantarā sahitameva mahanto kukkulanirayo. So tattha patati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. (2)

VAR: uddhaṃ → uccaṃ (s1-3, km) | ubbhato (mr)

Tassa kho pana, bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaṃ simbalivanaṃ uddhaṃ yojanamuggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Tattha āropentipi oropentipi. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. (3)

Tassa kho pana, bhikkhave, simbalivanassa samanantarā sahitameva mahantaṃ asipattavanaṃ. So tattha pavisati. Tassa vāteritāni pattāni patitāni hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. (4)

VAR: khārodakā nadī → khārodikā nadī (bj)

Tassa kho pana, bhikkhave, asipattavanassa samanantarā sahitameva mahatī khārodakā nadī. So tattha patati. So tattha anusotampi vuyhati, paṭisotampi vuyhati, anusotapaṭisotampi vuyhati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. (5)

Tamenaṃ, bhikkhave, nirayapālā balisena uddharitvā thale patiṭṭhāpetvā evamāhaṃsu: ‘ambho purisa, kiṃ icchasī’ti? So evamāha: ‘jighacchitosmi, bhante’ti. Tamenaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ.

VAR: tassa → tassa (si, pts1) | taṃ tassa (mr)VAR: dahati → ḍayhati (bj, s1-3, km, pts1)VAR: urampi → udarampi (s1-3, km)

So tassa oṭṭhampi dahati, mukhampi dahati, kaṇṭhampi dahati, urampi dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti.

Tamenaṃ, bhikkhave, nirayapālā evamāhaṃsu: ‘ambho purisa, kiṃ icchasī’ti? So evamāha: ‘pipāsitosmi, bhante’ti. Tamenaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ.

VAR: tassa → ettha pana pāṭhabhedo

Taṃ tassa oṭṭhampi dahati, mukhampi dahati, kaṇṭhampi dahati, urampi dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti, yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā puna mahāniraye pakkhipanti.

Bhūtapubbaṃ, bhikkhave, yamassa rañño etadahosi: ‘ye kira, bho, loke pāpakāni akusalāni kammāni karonti te evarūpā vividhā kammakāraṇā karīyanti. Aho vatāhaṃ manussattaṃ labheyyaṃ. Tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho. Tañcāhaṃ bhagavantaṃ payirupāseyyaṃ. So ca me bhagavā dhammaṃ deseyya. Tassa cāhaṃ bhagavato dhammaṃ ājāneyyan’ti. Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi, api ca yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmī”ti.

Idamavoca bhagavā.

VAR: Idaṃ vatvāna → idaṃ vatvā (bj, pts1)

Idaṃ vatvāna sugato athāparaṃ etadavoca satthā:

“Coditā devadūtehi,
ye pamajjanti māṇavā;
Te dīgharattaṃ socanti,
hīnakāyūpagā narā.

Ye ca kho devadūtehi,
santo sappurisā idha;
Coditā nappamajjanti,
ariyadhamme kudācanaṃ.

Upādāne bhayaṃ disvā,
jātimaraṇasambhave;
Anupādā vimuccanti,
jātimaraṇasaṅkhaye.

Te khemappattā sukhino,
diṭṭhadhammābhinibbutā;
Sabbaverabhayātītā,

VAR: sabbadukkhaṃ → sabbadukkhā (mr)


sabbadukkhaṃ upaccagun”ti.

Devadūtasuttaṃ niṭṭhitaṃ dasamaṃ.

Suññatavaggo niṭṭhito tatiyo.

Dvidhāva suññatā hoti,
Abbhutadhammabākulaṃ;
Aciravatabhūmijanāmo,
Anuruddhupakkilesaṃ;
Bālapaṇḍito devadūtañca te dasāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: