MN 133 / MN iii 192

Mahākaccānabhaddekarattasutta

Forrás:

További változatok:

Bhikkhu Sujāto

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 133

Mahākaccānabhaddekarattasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā rājagahe viharati tapodārāme.

VAR: tapodo → tapodā (si)

Atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo tenupasaṅkami gattāni parisiñcituṃ.

VAR: pubbāpayamāno → sukkhāpayamāno (mr)

Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāyasmā samiddhi tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ samiddhiṃ etadavoca: “dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā”ti? “Na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā”ti? “Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā”ti? “Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā”ti? “Ahampi kho, bhikkhu na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako”ti. Idamavoca sā devatā. Idaṃ vatvā tatthevantaradhāyi.

Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca:

“Idhāhaṃ, bhante, rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodo tenupasaṅkamiṃ gattāni parisiñcituṃ. Tapode gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni pubbāpayamāno. Atha kho bhante, aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā maṃ etadavoca: ‘dhāresi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ti?

Evaṃ vutte, ahaṃ, bhante, taṃ devataṃ etadavocaṃ: ‘na kho ahaṃ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Tvaṃ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti? ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. Dhāresi pana tvaṃ, bhikkhu, bhaddekarattiyo gāthā’ti? ‘Na kho ahaṃ, āvuso, dhāremi bhaddekarattiyo gāthāti. Tvaṃ panāvuso, dhāresi bhaddekarattiyo gāthā’ti? ‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattiyo gāthāti. Uggaṇhāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; pariyāpuṇāhi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; dhārehi tvaṃ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. Atthasaṃhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti. Idamavoca, bhante, sā devatā. Idaṃ vatvā tatthevantaradhāyi. Sādhu me, bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū”ti. “Tena hi, bhikkhu, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho āyasmā samiddhi bhagavato paccassosi. Bhagavā etadavoca:

“Atītaṃ nānvāgameyya,
nappaṭikaṅkhe anāgataṃ;
Yadatītaṃ pahīnaṃ taṃ,
appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ,
tattha tattha vipassati;
Asaṃhīraṃ asaṅkuppaṃ,
taṃ vidvā manubrūhaye.

Ajjeva kiccamātappaṃ,
ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena,
mahāsenena maccunā.

Evaṃvihāriṃ ātāpiṃ,
ahorattamatanditaṃ;
Taṃ ve bhaddekarattoti,
santo ācikkhate munī”ti.

Idamavoca bhagavā; idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho tesaṃ bhikkhūnaṃ, acirapakkantassa bhagavato, etadahosi: “idaṃ kho no, āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘Atītaṃ nānvāgameyya,
nappaṭikaṅkhe anāgataṃ;
Yadatītaṃ pahīnaṃ taṃ,
appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ,
tattha tattha vipassati;
Asaṃhīraṃ asaṅkuppaṃ,
taṃ vidvā manubrūhaye.

Ajjeva kiccamātappaṃ,
ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena,
mahāsenena maccunā.

Evaṃvihāriṃ ātāpiṃ,
ahorattamatanditaṃ;
Taṃ ve bhaddekarattoti,
santo ācikkhate munī’ti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti?

Atha kho tesaṃ bhikkhūnaṃ etadahosi: “ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā”ti.

Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu; upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ: “idaṃ kho no, āvuso kaccāna, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘Atītaṃ nānvāgameyya,
… pe …
Taṃ ve bhaddekarattoti,
santo ācikkhate munī’ti.

Tesaṃ no, āvuso kaccāna, amhākaṃ, acirapakkantassa bhagavato, etadahosi— idaṃ kho no, āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘Atītaṃ nānvāgameyya,
… pe …
Taṃ ve bhaddekarattoti,
santo ācikkhate munī’ti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti? Tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi: ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Vibhajatāyasmā mahākaccāno”ti.

“Seyyathāpi, āvuso, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya; evaṃsampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha. So hāvuso, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha, yathā vo bhagavā byākareyya tathā naṃ dhāreyyāthā”ti.

“Addhāvuso kaccāna, bhagavā jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato. So ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma; yathā no bhagavā byākareyya tathā naṃ dhāreyyāma. Api cāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ.

VAR: agaruṃ karitvā”ti → agarukaritvāti (s1-3, km, pts1)

Vibhajatāyasmā mahākaccāno agaruṃ karitvā”ti.

“Tena hāvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. Āyasmā mahākaccāno etadavoca:

“Yaṃ kho no, āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘Atītaṃ nānvāgameyya,
… pe …
Taṃ ve bhaddekarattoti,
santo ācikkhate munī’ti.

Imassa kho ahaṃ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi—

Kathañca, āvuso, atītaṃ anvāgameti? Iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti— tattha chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṃ anvāgameti. Iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti … pe … iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti … iti me jivhā ahosi atītamaddhānaṃ iti rasāti … iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti … iti me mano ahosi atītamaddhānaṃ iti dhammāti— tattha chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto atītaṃ anvāgameti— evaṃ kho, āvuso, atītaṃ anvāgameti.

Kathañca, āvuso, atītaṃ nānvāgameti? Iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti— tattha na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto atītaṃ nānvāgameti. Iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti … pe … iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti … iti me jivhā ahosi atītamaddhānaṃ iti rasāti … iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti … iti me mano ahosi atītamaddhānaṃ iti dhammāti— tattha na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa, na tadabhinandati, na tadabhinandanto atītaṃ nānvāgameti— evaṃ kho, āvuso, atītaṃ nānvāgameti.

Kathañca, āvuso, anāgataṃ paṭikaṅkhati? Iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti— appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṃ paṭikaṅkhati. Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti … pe … iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti … iti me jivhā siyā anāgatamaddhānaṃ iti rasāti … iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti … iti me mano siyā anāgatamaddhānaṃ iti dhammāti— appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati, cetaso paṇidhānapaccayā tadabhinandati, tadabhinandanto anāgataṃ paṭikaṅkhati— evaṃ kho, āvuso, anāgataṃ paṭikaṅkhati.

Kathañca, āvuso, anāgataṃ nappaṭikaṅkhati? Iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti— appaṭiladdhassa paṭilābhāya cittaṃ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṃ nappaṭikaṅkhati. Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti … pe … iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti … iti me jivhā siyā anāgatamaddhānaṃ iti rasāti … iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti … iti me mano siyā anāgatamaddhānaṃ iti dhammāti— appaṭiladdhassa paṭilābhāya cittaṃ nappaṇidahati, cetaso appaṇidhānapaccayā na tadabhinandati, na tadabhinandanto anāgataṃ nappaṭikaṅkhati— evaṃ kho, āvuso, anāgataṃ nappaṭikaṅkhati.

Kathañca, āvuso, paccuppannesu dhammesu saṃhīrati? Yañcāvuso, cakkhu ye ca rūpā— ubhayametaṃ paccuppannaṃ. Tasmiñce paccuppanne chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīrati. Yañcāvuso, sotaṃ ye ca saddā … pe … yañcāvuso, ghānaṃ ye ca gandhā … yā cāvuso, jivhā ye ca rasā … yo cāvuso, kāyo ye ca phoṭṭhabbā … yo cāvuso, mano ye ca dhammā— ubhayametaṃ paccuppannaṃ. Tasmiñce paccuppanne chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, chandarāgappaṭibaddhattā viññāṇassa tadabhinandati, tadabhinandanto paccuppannesu dhammesu saṃhīrati— evaṃ kho, āvuso, paccuppannesu dhammesu saṃhīrati.

Kathañca, āvuso, paccuppannesu dhammesu na saṃhīrati? Yañcāvuso, cakkhu ye ca rūpā— ubhayametaṃ paccuppannaṃ. Tasmiñce paccuppanne na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṃhīrati. Yañcāvuso, sotaṃ ye ca saddā … pe … yañcāvuso, ghānaṃ ye ca gandhā … yā cāvuso, jivhā ye ca rasā … yo cāvuso, kāyo ye ca phoṭṭhabbā … yo cāvuso, mano ye ca dhammā— ubhayametaṃ paccuppannaṃ. Tasmiñce paccuppanne na chandarāgappaṭibaddhaṃ hoti viññāṇaṃ, na chandarāgappaṭibaddhattā viññāṇassa na tadabhinandati, na tadabhinandanto paccuppannesu dhammesu na saṃhīrati— evaṃ kho, āvuso, paccuppannesu dhammesu na saṃhīrati.

Yaṃ kho no, āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘Atītaṃ nānvāgameyya,
… pe …
Taṃ ve bhaddekarattoti,
santo ācikkhate munī’ti.

Imassa kho ahaṃ, āvuso, bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā”ti.

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: “yaṃ kho no, bhante, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

‘Atītaṃ nānvāgameyya,
… pe …
Taṃ ve bhaddekarattoti,
santo ācikkhate munī’ti.

Tesaṃ no, bhante, amhākaṃ, acirapakkantassa bhagavato, etadahosi: ‘idaṃ kho no, āvuso, bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho:

“Atītaṃ nānvāgameyya,
nappaṭikaṅkhe anāgataṃ;
Yadatītaṃ pahīnaṃ taṃ,
appattañca anāgataṃ.

Paccuppannañca yo dhammaṃ,
tattha tattha vipassati;
Asaṃhīraṃ asaṅkuppaṃ,
taṃ vidvā manubrūhaye.

Ajjeva kiccamātappaṃ,
ko jaññā maraṇaṃ suve;
Na hi no saṅgaraṃ tena,
mahāsenena maccunā.

Evaṃvihāriṃ ātāpiṃ,
ahorattamatanditaṃ;
Taṃ ve bhaddekarattoti,
santo ācikkhate munī”ti.

Ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti? Tesaṃ no, bhante, amhākaṃ etadahosi: ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. Pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. Yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti. Atha kho mayaṃ, bhante, yenāyasmā mahākaccāno tenupasaṅkamimha; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha. Tesaṃ no, bhante, āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhatto”ti.

“Paṇḍito, bhikkhave, mahākaccāno; mahāpañño, bhikkhave mahākaccāno. Mañcepi tumhe, bhikkhave, etamatthaṃ paṭipuccheyyātha, ahampi taṃ evamevaṃ byākareyyaṃ yathā taṃ mahākaccānena byākataṃ. Eso cevetassa attho. Evañca naṃ dhārethā”ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahākaccānabhaddekarattasuttaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: