MN 15 / MN i 95

Anumānasutta

Forrás:

További változatok:

Bhikkhu Sujāto / I.B. Horner

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 15

Anumānasutta

Evaṃ me sutaṃ—​

VAR: susumāragire → suṃsumāragire (bj, s1-3, pts1)

ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi: “āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca:

“Pavāreti cepi, āvuso, bhikkhu: ‘vadantu maṃ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti dubbaco, dovacassakaraṇehi dhammehi samannāgato, akkhamo appadakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī na ceva vattabbaṃ maññanti, na ca anusāsitabbaṃ maññanti, na ca tasmiṃ puggale vissāsaṃ āpajjitabbaṃ maññanti.

Katame cāvuso, dovacassakaraṇā dhammā? Idhāvuso, bhikkhu pāpiccho hoti, pāpikānaṃ icchānaṃ vasaṃ gato. Yaṃpāvuso, bhikkhu pāpiccho hoti, pāpikānaṃ icchānaṃ vasaṃ gato— ayampi dhammo dovacassakaraṇo. (1)

Puna caparaṃ, āvuso, bhikkhu attukkaṃsako hoti paravambhī. Yaṃpāvuso, bhikkhu attukkaṃsako hoti paravambhī— ayampi dhammo dovacassakaraṇo. (2)

Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhābhibhūto. Yaṃpāvuso, bhikkhu kodhano hoti kodhābhibhūto— ayampi dhammo dovacassakaraṇo. (3)

Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhahetu upanāhī. Yaṃpāvuso, bhikkhu kodhano hoti kodhahetu upanāhī— ayampi dhammo dovacassakaraṇo. (4)

Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī. Yaṃpāvuso, bhikkhu kodhano hoti kodhahetu abhisaṅgī— ayampi dhammo dovacassakaraṇo. (5)

VAR: kodhasāmantā → kodhasāmantaṃ (s1-3, pts1, mr)

Puna caparaṃ, āvuso, bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā. Yaṃpāvuso, bhikkhu kodhano hoti kodhasāmantā vācaṃ nicchāretā— ayampi dhammo dovacassakaraṇo. (6)

VAR: codito → cudito (bj, s1-3, pts1)

Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ paṭippharati. Yaṃpāvuso, bhikkhu codito codakena codakaṃ paṭippharati— ayampi dhammo dovacassakaraṇo. (7)

Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ apasādeti. Yaṃpāvuso, bhikkhu codito codakena codakaṃ apasādeti— ayampi dhammo dovacassakaraṇo. (8)

Puna caparaṃ, āvuso, bhikkhu codito codakena codakassa paccāropeti. Yaṃpāvuso, bhikkhu codito codakena codakassa paccāropeti— ayampi dhammo dovacassakaraṇo. (9)

Puna caparaṃ, āvuso, bhikkhu codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Yaṃpāvuso, bhikkhu codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti— ayampi dhammo dovacassakaraṇo. (10)

Puna caparaṃ, āvuso, bhikkhu codito codakena apadāne na sampāyati. Yaṃpāvuso, bhikkhu codito codakena apadāne na sampāyati— ayampi dhammo dovacassakaraṇo. (11)

Puna caparaṃ, āvuso, bhikkhu makkhī hoti paḷāsī. Yaṃpāvuso, bhikkhu makkhī hoti paḷāsī— ayampi dhammo dovacassakaraṇo. (12)

Puna caparaṃ, āvuso, bhikkhu issukī hoti maccharī. Yaṃpāvuso, bhikkhu issukī hoti maccharī— ayampi dhammo dovacassakaraṇo. (13)

Puna caparaṃ, āvuso, bhikkhu saṭho hoti māyāvī. Yaṃpāvuso, bhikkhu saṭho hoti māyāvī— ayampi dhammo dovacassakaraṇo. (14)

Puna caparaṃ, āvuso, bhikkhu thaddho hoti atimānī. Yaṃpāvuso, bhikkhu thaddho hoti atimānī— ayampi dhammo dovacassakaraṇo. (15)

Puna caparaṃ, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yaṃpāvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī— ayampi dhammo dovacassakaraṇo. (16)

Ime vuccantāvuso, dovacassakaraṇā dhammā.

No cepi, āvuso, bhikkhu pavāreti: ‘vadantu maṃ āyasmanto, vacanīyomhi āyasmantehī’ti, so ca hoti suvaco, sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṃ, atha kho naṃ sabrahmacārī vattabbañceva maññanti, anusāsitabbañca maññanti, tasmiñca puggale vissāsaṃ āpajjitabbaṃ maññanti.

Katame cāvuso, sovacassakaraṇā dhammā? Idhāvuso, bhikkhu na pāpiccho hoti, na pāpikānaṃ icchānaṃ vasaṃ gato. Yaṃpāvuso, bhikkhu na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato— ayampi dhammo sovacassakaraṇo. (1)

Puna caparaṃ, āvuso, bhikkhu anattukkaṃsako hoti aparavambhī. Yaṃpāvuso, bhikkhu anattukkaṃsako hoti aparavambhī— ayampi dhammo sovacassakaraṇo. (2)

Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhābhibhūto. Yaṃpāvuso, bhikkhu na kodhano hoti na kodhābhibhūto— ayampi dhammo sovacassakaraṇo. (3)

Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī. Yaṃpāvuso, bhikkhu na kodhano hoti na kodhahetu upanāhī— ayampi dhammo sovacassakaraṇo. (4)

Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī. Yaṃpāvuso, bhikkhu na kodhano hoti na kodhahetu abhisaṅgī— ayampi dhammo sovacassakaraṇo. (5)

Puna caparaṃ, āvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā. Yaṃpāvuso, bhikkhu na kodhano hoti na kodhasāmantā vācaṃ nicchāretā— ayampi dhammo sovacassakaraṇo. (6)

Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ nappaṭippharati. Yaṃpāvuso, bhikkhu codito codakena codakaṃ nappaṭippharati— ayampi dhammo sovacassakaraṇo. (7)

Puna caparaṃ, āvuso, bhikkhu codito codakena codakaṃ na apasādeti. Yaṃpāvuso, bhikkhu codito codakena codakaṃ na apasādeti— ayampi dhammo sovacassakaraṇo. (8)

Puna caparaṃ, āvuso, bhikkhu codito codakena codakassa na paccāropeti. Yaṃpāvuso, bhikkhu codito codakena codakassa na paccāropeti— ayampi dhammo sovacassakaraṇo. (9)

Puna caparaṃ, āvuso, bhikkhu codito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Yaṃpāvuso, bhikkhu codito codakena na aññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti— ayampi dhammo sovacassakaraṇo. (10)

Puna caparaṃ, āvuso, bhikkhu codito codakena apadāne sampāyati. Yaṃpāvuso, bhikkhu codito codakena apadāne sampāyati— ayampi dhammo sovacassakaraṇo. (11)

Puna caparaṃ, āvuso, bhikkhu amakkhī hoti apaḷāsī. Yaṃpāvuso, bhikkhu amakkhī hoti apaḷāsī— ayampi dhammo sovacassakaraṇo. (12)

Puna caparaṃ, āvuso, bhikkhu anissukī hoti amaccharī. Yaṃpāvuso, bhikkhu anissukī hoti amaccharī— ayampi dhammo sovacassakaraṇo. (13)

Puna caparaṃ, āvuso, bhikkhu asaṭho hoti amāyāvī. Yaṃpāvuso, bhikkhu asaṭho hoti amāyāvī— ayampi dhammo sovacassakaraṇo. (14)

Puna caparaṃ, āvuso, bhikkhu atthaddho hoti anatimānī. Yaṃpāvuso, bhikkhu atthaddho hoti anatimānī— ayampi dhammo sovacassakaraṇo. (15)

Puna caparaṃ, āvuso, bhikkhu asandiṭṭhiparāmāsī hoti anādhānaggāhī suppaṭinissaggī. Yaṃpāvuso, bhikkhu asandiṭṭhiparāmāsī hoti, anādhānaggāhī suppaṭinissaggī— ayampi dhammo sovacassakaraṇo. (16)

Ime vuccantāvuso, sovacassakaraṇā dhammā.

VAR: anuminitabbaṃ → anumānitabbaṃ (s1-3)

Tatrāvuso, bhikkhunā attanāva attānaṃ evaṃ anuminitabbaṃ: ‘yo khvāyaṃ puggalo pāpiccho, pāpikānaṃ icchānaṃ vasaṃ gato, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ pāpiccho pāpikānaṃ icchānaṃ vasaṃ gato, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na pāpiccho bhavissāmi, na pāpikānaṃ icchānaṃ vasaṃ gato’ti cittaṃ uppādetabbaṃ. (1)

‘Yo khvāyaṃ puggalo attukkaṃsako paravambhī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ attukkaṃsako paravambhī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘anattukkaṃsako bhavissāmi aparavambhī’ti cittaṃ uppādetabbaṃ. (2)

‘Yo khvāyaṃ puggalo kodhano kodhābhibhūto, ayaṃ me puggalo appiyo amanāpo. Ahañceva kho panassaṃ kodhano kodhābhibhūto, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhābhibhūto’ti cittaṃ uppādetabbaṃ. (3)

‘Yo khvāyaṃ puggalo kodhano kodhahetu upanāhī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhahetu upanāhī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu upanāhī’ti cittaṃ uppādetabbaṃ. (4)

‘Yo khvāyaṃ puggalo kodhano kodhahetu abhisaṅgī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhahetu abhisaṅgī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhahetu abhisaṅgī’ti cittaṃ uppādetabbaṃ. (5)

‘Yo khvāyaṃ puggalo kodhano kodhasāmantā vācaṃ nicchāretā, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ kodhano kodhasāmantā vācaṃ nicchāretā, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘na kodhano bhavissāmi na kodhasāmantā vācaṃ nicchāressāmī’ti cittaṃ uppādetabbaṃ. (6)

‘Yo khvāyaṃ puggalo codito codakena codakaṃ paṭippharati, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakaṃ paṭipphareyyaṃ, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakaṃ nappaṭippharissāmī’ti cittaṃ uppādetabbaṃ. (7)

‘Yo khvāyaṃ puggalo codito codakena codakaṃ apasādeti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakaṃ apasādeyyaṃ, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakaṃ na apasādessāmī’ti cittaṃ uppādetabbaṃ. (8)

‘Yo khvāyaṃ puggalo codito codakena codakassa paccāropeti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena codakassa paccāropeyyaṃ, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena codakassa na paccāropessāmī’ti cittaṃ uppādetabbaṃ. (9)

‘Yo khvāyaṃ puggalo codito codakena aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena aññenaññaṃ paṭicareyyaṃ, bahiddhā kathaṃ apanāmeyyaṃ, kopañca dosañca appaccayañca pātukareyyaṃ, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena na aññenaññaṃ paṭicarissāmi, na bahiddhā kathaṃ apanāmessāmi, na kopañca dosañca appaccayañca pātukarissāmī’ti cittaṃ uppādetabbaṃ. (10)

‘Yo khvāyaṃ puggalo codito codakena apadāne na sampāyati, ayaṃ me puggalo appiyo amanāpo; ahañceva kho pana codito codakena apadāne na sampāyeyyaṃ, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘codito codakena apadāne sampāyissāmī’ti cittaṃ uppādetabbaṃ. (11)

‘Yo khvāyaṃ puggalo makkhī paḷāsī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ makkhī paḷāsī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘amakkhī bhavissāmi apaḷāsī’ti cittaṃ uppādetabbaṃ. (12)

‘Yo khvāyaṃ puggalo issukī maccharī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ issukī maccharī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘anissukī bhavissāmi amaccharī’ti cittaṃ uppādetabbaṃ. (13)

‘Yo khvāyaṃ puggalo saṭho māyāvī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ saṭho māyāvī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘asaṭho bhavissāmi amāyāvī’ti cittaṃ uppādetabbaṃ. (14)

‘Yo khvāyaṃ puggalo thaddho atimānī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ thaddho atimānī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘atthaddho bhavissāmi anatimānī’ti cittaṃ uppādetabbaṃ. (15)

‘Yo khvāyaṃ puggalo sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ayaṃ me puggalo appiyo amanāpo; ahañceva kho panassaṃ sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī, ahampāssaṃ paresaṃ appiyo amanāpo’ti. Evaṃ jānantenāvuso, bhikkhunā ‘asandiṭṭhiparāmāsī bhavissāmi anādhānaggāhī suppaṭinissaggī’ti cittaṃ uppādetabbaṃ. (16)

Tatrāvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi pāpiccho, pāpikānaṃ icchānaṃ vasaṃ gato’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘pāpiccho khomhi, pāpikānaṃ icchānaṃ vasaṃ gato’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘na khomhi pāpiccho, na pāpikānaṃ icchānaṃ vasaṃ gato’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (1)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi attukkaṃsako paravambhī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘attukkaṃsako khomhi paravambhī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘anattukkaṃsako khomhi aparavambhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (2)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi kodhano kodhābhibhūto’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘kodhano khomhi kodhābhibhūto’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘na khomhi kodhano kodhābhibhūto’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (3)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi kodhano kodhahetu upanāhī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘kodhano khomhi kodhahetu upanāhī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘na khomhi kodhano kodhahetu upanāhī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (4)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi kodhano kodhahetu abhisaṅgī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘kodhano khomhi kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘na khomhi kodhano kodhahetu abhisaṅgī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (5)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi kodhano kodhasāmantā vācaṃ nicchāretā’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘kodhano khomhi kodhasāmantā vācaṃ nicchāretā’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘na khomhi kodhano kodhasāmantā vācaṃ nicchāretā’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (6)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi codito codakena codakaṃ paṭippharāmī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘codito khomhi codakena codakaṃ paṭippharāmī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena codakaṃ nappaṭippharāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (7)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi codito codakena codakaṃ apasādemī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti ‘codito khomhi codakena codakaṃ apasādemī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena codakaṃ na apasādemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (8)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi codito codakena codakassa paccāropemī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena codakassa paccāropemī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena codakassa na paccāropemī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (9)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi codito codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena aññenaññaṃ paṭicarāmi, bahiddhā kathaṃ apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena na aññenaññaṃ paṭicarāmi, na bahiddhā kathaṃ apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (10)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi codito codakena apadāne na sampāyāmī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena apadāne na sampāyāmī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘codito khomhi codakena apadāne sampāyāmī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (11)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi makkhī paḷāsī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘makkhī khomhi paḷāsī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘amakkhī khomhi apaḷāsī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (12)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi issukī maccharī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘issukī khomhi maccharī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘anissukī khomhi amaccharī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (13)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi saṭho māyāvī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘saṭho khomhi māyāvī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘asaṭho khomhi amāyāvī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (14)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi thaddho atimānī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘thaddho khomhi atimānī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘atthaddho khomhi anatimānī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (15)

Puna caparaṃ, āvuso, bhikkhunā attanāva attānaṃ evaṃ paccavekkhitabbaṃ: ‘kiṃ nu khomhi sandiṭṭhiparāmāsī ādhānaggāhī duppaṭinissaggī’ti? Sace, āvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘sandiṭṭhiparāmāsī khomhi ādhānaggāhī duppaṭinissaggī’ti, tenāvuso, bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno evaṃ jānāti: ‘asandiṭṭhiparāmāsī khomhi anādhānaggāhī suppaṭinissaggī’ti, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu. (16)

Sace, āvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesu.

Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṃ mukhanimittaṃ paccavekkhamāno, sace tattha passati rajaṃ vā aṅgaṇaṃ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati; no ce tattha passati rajaṃ vā aṅgaṇaṃ vā, teneva attamano hoti: ‘lābhā vata me, parisuddhaṃ vata me’ti. Evameva kho, āvuso, sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso, bhikkhunā sabbesaṃyeva imesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya vāyamitabbaṃ. Sace panāvuso, bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso, bhikkhunā teneva pītipāmojjena vihātabbaṃ, ahorattānusikkhinā kusalesu dhammesū”ti.

Idamavocāyasmā mahāmoggallāno. Attamanā te bhikkhū āyasmato mahāmoggallānassa bhāsitaṃ abhinandunti.

Anumānasuttaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: