MN 23 / MN i 142

Vammikasutta

Forrás:

További változatok:

Bhikkhu Sujāto / I.B. Horner

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 23

Vammikasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca:

VAR: vammiko → vammīko (si, pts1)

“Bhikkhu bhikkhu, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo evamāha: ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ ‘laṅgī, bhadante’ti. Brāhmaṇo evamāha: ‘ukkhipa laṅgiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ. ‘Uddhumāyikā, bhadante’ti. Brāhmaṇo evamāha: ‘ukkhipa uddhumāyikaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ. ‘Dvidhāpatho, bhadante’ti. Brāhmaṇo evamāha: ‘ukkhipa dvidhāpathaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti.

VAR: caṅgavāraṃ → paṅkavāraṃ (s1-3) | caṅkavāraṃ (mr)

Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ. ‘Caṅgavāro, bhadante’ti. Brāhmaṇo evamāha: ‘ukkhipa caṅgavāraṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. ‘Kummo, bhadante’ti. Brāhmaṇo evamāha: ‘ukkhipa kummaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. ‘Asisūnā, bhadante’ti. Brāhmaṇo evamāha: ‘ukkhipa asisūnaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. ‘Maṃsapesi, bhadante’ti. Brāhmaṇo evamāha: ‘ukkhipa maṃsapesiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. ‘Nāgo, bhadante’ti. Brāhmaṇo evamāha: ‘tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassā’ti.

Ime kho tvaṃ, bhikkhu, pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṃ dhāreyyāsi. Nāhaṃ taṃ, bhikkhu, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā, tathāgatasāvakena vā, ito vā pana sutvā”ti— idamavoca sā devatā. Idaṃ vatvā tatthevantaradhāyi.

Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kumārakassapo bhagavantaṃ etadavoca: “imaṃ, bhante, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhante, sā devatā maṃ etadavoca: ‘bhikkhu bhikkhu, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo evamāha: “abhikkhaṇa, sumedha, satthaṃ ādāyā”ti. Abhikkhaṇanto sumedho satthaṃ ādāya … pe … ito vā pana sutvā’ti. Idamavoca, bhante, sā devatā. Idaṃ vatvā tatthevantaradhāyi. Ko nu kho, bhante, vammiko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā, kā maṃsapesi, ko nāgo”ti?

“‘Vammiko’ti kho, bhikkhu, imassetaṃ cātumahābhūtikassa kāyassa adhivacanaṃ, mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. (1)

VAR: kammante → kammantaṃ (mr)

Yaṃ kho, bhikkhu, divā kammante ārabbha rattiṃ anuvitakketi anuvicāreti— ayaṃ rattiṃ dhūmāyanā.

VAR: manasā → idaṃ padaṃ s1-3 potthakesu

Yaṃ kho, bhikkhu, rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya ‘manasā’— ayaṃ divā pajjalanā. (2–3.)

‘Brāhmaṇo’ti kho, bhikkhu, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Sumedho’ti kho, bhikkhu, sekkhassetaṃ bhikkhuno adhivacanaṃ. (4–5.)

‘Satthan’ti kho, bhikkhu, ariyāyetaṃ paññāya adhivacanaṃ. ‘Abhikkhaṇan’ti kho, bhikkhu, vīriyārambhassetaṃ adhivacanaṃ. (6–7.)

‘Laṅgī’ti kho, bhikkhu, avijjāyetaṃ adhivacanaṃ. Ukkhipa laṅgiṃ, pajaha avijjaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho. (8)

‘Uddhumāyikā’ti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacanaṃ. Ukkhipa uddhumāyikaṃ, pajaha kodhūpāyāsaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho. (9)

‘Dvidhāpatho’ti kho, bhikkhu, vicikicchāyetaṃ adhivacanaṃ. Ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho. (10)

‘Caṅgavāran’ti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ, seyyathidaṃ— kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thinamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho. (11)

‘Kummo’ti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathidaṃ— rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa. Ukkhipa kummaṃ, pajaha pañcupādānakkhandhe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho. (12)

‘Asisūnā’ti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ— cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ … pe … ghānaviññeyyānaṃ gandhānaṃ … pe … jivhāviññeyyānaṃ rasānaṃ … pe … kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho. (13)

‘Maṃsapesī’ti kho, bhikkhu, nandīrāgassetaṃ adhivacanaṃ. Ukkhipa maṃsapesiṃ, pajaha nandīrāgaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho. (14)

‘Nāgo’ti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacanaṃ. Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassāti ayametassa attho”ti. (15)

Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti.

Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: