MN 50 / MN i 332

Māratajjanīyasutta

Forrás:

További változatok:

Bhikkhu Sujāto / I.B. Horner

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 50

Māratajjanīyasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ āyasmā mahāmoggallāno bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno abbhokāse caṅkamati. Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato mahāmoggallānassa etadahosi:

VAR: garugaro viya → garu garu viya (bj, pts1 ṭīkāyaṃ pāṭhantaraṃ) | garugarutaro viya (s1-3)

“kiṃ nu kho me kucchi garugaro viya? Māsācitaṃ maññe”ti. Atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā mahāmoggallāno paccattaṃ yoniso manasākāsi.

Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ kucchigataṃ koṭṭhamanupaviṭṭhaṃ. Disvāna māraṃ pāpimantaṃ etadavoca: “nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā”ti.

Atha kho mārassa pāpimato etadahosi: “ajānameva kho maṃ ayaṃ samaṇo apassaṃ evamāha: ‘nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’ti.

VAR: jāneyya, kuto pana → kuto ca pana (s1-3)

Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatī”ti?

Atha kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ etadavoca: “evampi kho tāhaṃ, pāpima, jānāmi, mā tvaṃ maññittho: ‘na maṃ jānātī’ti. Māro tvamasi, pāpima; tuyhañhi, pāpima, evaṃ hoti: ‘ajānameva kho maṃ ayaṃ samaṇo apassaṃ evamāha— nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatī’”ti?

Atha kho mārassa pāpimato etadahosi: “jānameva kho maṃ ayaṃ samaṇo passaṃ evamāha: ‘nikkhama, pāpima; nikkhama, pāpima. Mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’”ti. Atha kho māro pāpimā āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.

Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ; disvāna māraṃ pāpimantaṃ etadavoca: “etthāpi kho tāhaṃ, pāpima, passāmi; mā tvaṃ maññittho ‘na maṃ passatī’ti. Eso tvaṃ, pāpima, paccaggaḷe ṭhito. Bhūtapubbāhaṃ, pāpima, dūsī nāma māro ahosiṃ, tassa me kāḷī nāma bhaginī. Tassā tvaṃ putto. So me tvaṃ bhāgineyyo ahosi. Tena kho pana, pāpima, samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa kho pana, pāpima, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Yāvatā kho pana, pāpima, kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā. Tesu na ca koci āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya.

VAR: evaṃ → etaṃ (bj, s1-3, pts1)VAR: vidhurassa vidhuroteva → vidhurassa vidhuro vidhurotveva (bj, s1-3, km) | vidhurassa vidhuro vidhuroteva (pts1)

Iminā kho evaṃ, pāpima, pariyāyena āyasmato vidhurassa vidhuroteva samaññā udapādi.

Āyasmā pana, pāpima, sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati. Bhūtapubbaṃ, pāpima, āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpanno nisinno hoti. Addasaṃsu kho, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpannaṃ nisinnaṃ; disvāna tesaṃ etadahosi: ‘acchariyaṃ vata bho, abbhutaṃ vata, bho. Ayaṃ samaṇo nisinnakova kālaṅkato. Handa naṃ dahāmā’ti. Atha kho te, pāpima, gopālakā pasupālakā kassakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho, pāpima, āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoṭetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ piṇḍāya pāvisi. Addasaṃsu kho te, pāpima, gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ; disvāna nesaṃ etadahosi: ‘acchariyaṃ vata bho, abbhutaṃ vata, bho. Ayaṃ samaṇo nisinnakova kālaṅkato, svāyaṃ paṭisañjīvito’ti.

VAR: sañjīvassa sañjīvoteva → sañjīvo sañjīvotveva (bj, s1-3, km) | sañjīvo sañjīvoteva (pts1)

Iminā kho evaṃ, pāpima, pariyāyena āyasmato sañjīvassa sañjīvoteva samaññā udapādi.

Atha kho, pāpima, dūsissa mārassa etadahosi: ‘imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā. Yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ— etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti. Atha kho te, pāpima, dūsī māro brāhmaṇagahapatike anvāvisi: ‘etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti.

Atha kho te, pāpima, brāhmaṇagahapatikā anvāvisiṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti:

VAR: kiṇhā → kiṇṇā (si) | kaṇhā (s1-3, km, mr)

‘ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma ulūko rukkhasākhāyaṃ mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma kotthu nadītīre macche maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ maggayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati; evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā “jhāyinosmā jhāyinosmā”ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī’ti.

Ye kho pana, pāpima, tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: ‘anvāviṭṭhā kho, bhikkhave, brāhmaṇagahapatikā dūsinā mārena— etha, tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha, appeva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti. Etha, tumhe, bhikkhave, mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharatha. Karuṇāsahagatena cetasā … pe … muditāsahagatena cetasā … pe … upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharathā’ti.

Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu. Karuṇāsahagatena cetasā … pe … muditāsahagatena cetasā … pe … upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā vihariṃsu.

Atha kho, pāpima, dūsissa mārassa etadahosi: ‘evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā, yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: “etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran”’ti.

Atha kho te, pāpima, dūsī māro brāhmaṇagahapatike anvāvisi: ‘etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran’ti. Atha kho te, pāpima, brāhmaṇagahapatikā anvāviṭṭhā dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garuṃ karonti mānenti pūjenti.

Ye kho pana, pāpima, tena samayena manussā kālaṃ karonti yebhuyyena kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: ‘anvāviṭṭhā kho, bhikkhave, brāhmaṇagahapatikā dūsinā mārena: “etha, tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garuṃ karotha mānetha pūjetha, appeva nāma tumhehi sakkariyamānānaṃ garukariyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāran”ti. Etha, tumhe, bhikkhave, asubhānupassino kāye viharatha, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino’ti.

Atha kho te, pāpima, bhikkhū kakusandhena bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassino kāye vihariṃsu, āhāre paṭikūlasaññino, sabbaloke anabhiratisaññino, sabbasaṅkhāresu aniccānupassino.

Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā vidhurena pacchāsamaṇena gāmaṃ piṇḍāya pāvisi.

VAR: kumārakaṃ → kumāraṃ (bj, pts1)VAR: sīsaṃ vobhindi → sīsaṃ te bhindissāmīti (mr)

Atha kho, pāpima, dūsī māro aññataraṃ kumārakaṃ anvāvisitvā sakkharaṃ gahetvā āyasmato vidhurassa sīse pahāramadāsi; sīsaṃ vobhindi. Atha kho, pāpima, āyasmā vidhuro bhinnena sīsena lohitena gaḷantena kakusandhaṃyeva bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. Atha kho, pāpima, kakusandho bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi: ‘na vāyaṃ dūsī māro mattamaññāsī’ti. Sahāpalokanāya ca pana, pāpima, dūsī māro tamhā ca ṭhānā cavi mahānirayañca upapajji.

Tassa kho pana, pāpima, mahānirayassa tayo nāmadheyyā honti— chaphassāyataniko itipi, saṅkusamāhato itipi, paccattavedaniyo itipi. Atha kho maṃ, pāpima, nirayapālā upasaṅkamitvā etadavocuṃ:

VAR: yadā kho te → yato te (mr)

‘yadā kho te, mārisa, saṅkunā saṅku hadaye samāgaccheyya. Atha naṃ tvaṃ jāneyyāsi: “vassasahassaṃ me niraye paccamānassā”’ti.

So kho ahaṃ, pāpima, bahūni vassāni bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ. Dasavassasahassāni tasseva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno. Tassa mayhaṃ, pāpima, evarūpo kāyo hoti, seyyathāpi manussassa. Evarūpaṃ sīsaṃ hoti, seyyathāpi macchassa.

Kīdiso nirayo āsi,
yattha dūsī apaccatha;
Vidhuraṃ sāvakamāsajja,
kakusandhañca brāhmaṇaṃ.

Sataṃ āsi ayosaṅkū,
sabbe paccattavedanā;
Īdiso nirayo āsi,
yattha dūsī apaccatha;
Vidhuraṃ sāvakamāsajja,
kakusandhañca brāhmaṇaṃ.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Majjhe sarassa tiṭṭhanti,
vimānā kappaṭṭhāyino;
Veḷuriyavaṇṇā rucirā,
accimanto pabhassarā;
Accharā tattha naccanti,
puthu nānattavaṇṇiyo.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Yo ve buddhena codito,
bhikkhu saṅghassa pekkhato;
Migāramātupāsādaṃ,
pādaṅguṭṭhena kampayi.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Yo vejayantaṃ pāsādaṃ,
pādaṅguṭṭhena kampayi;
Iddhibalenupatthaddho,
saṃvejesi ca devatā.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Yo vejayantapāsāde,
sakkaṃ so paripucchati;
Api vāsava jānāsi,
taṇhākkhayavimuttiyo;
Tassa sakko viyākāsi,
pañhaṃ puṭṭho yathātathaṃ.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Yo brahmaṃ paripucchati,
sudhammāyābhito sabhaṃ;
Ajjāpi tyāvuso diṭṭhi,
yā te diṭṭhi pure ahu;
Passasi vītivattantaṃ,
brahmaloke pabhassaraṃ.

Tassa brahmā viyākāsi,
anupubbaṃ yathātathaṃ;
Na me mārisa sā diṭṭhi,
yā me diṭṭhi pure ahu.

Passāmi vītivattantaṃ,
brahmaloke pabhassaraṃ;
Sohaṃ ajja kathaṃ vajjaṃ,
ahaṃ niccomhi sassato.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

Yo mahāmeruno kūṭaṃ,
vimokkhena aphassayi;
Vanaṃ pubbavidehānaṃ,
ye ca bhūmisayā narā.

Yo etamabhijānāti,
bhikkhu buddhassa sāvako;
Tādisaṃ bhikkhumāsajja,
kaṇha dukkhaṃ nigacchasi.

VAR: cetayati → veṭhayati (bj)

Na ve aggi cetayati,
‘ahaṃ bālaṃ ḍahāmī’ti;
Bālo ca jalitaṃ aggiṃ,
āsajja naṃ sa ḍayhati.

Evameva tuvaṃ māra,
āsajja naṃ tathāgataṃ;
Sayaṃ ḍahissasi attānaṃ,
bālo aggiṃva samphusaṃ.

Apuññaṃ pasavī māro,
āsajja naṃ tathāgataṃ;
Kiṃ nu maññasi pāpima,
na me pāpaṃ vipaccati.

Karoto cīyati pāpaṃ,
cirarattāya antaka;
Māra nibbinda buddhamhā,
āsaṃ mākāsi bhikkhusu.

Iti māraṃ atajjesi,
bhikkhu bhesakaḷāvane;
Tato so dummano yakkho,
tatthevantaradhāyathā”ti.

Māratajjanīyasuttaṃ niṭṭhitaṃ dasamaṃ.

Cūḷayamakavaggo niṭṭhito pañcamo.

Sāleyya verañjaduve ca tuṭṭhi,
Cūḷamahādhammasamādānañca;
Vīmaṃsakā kosambi ca brāhmaṇo,
Dūsī ca māro dasamo ca vaggo.

Mūlapariyāyo ceva,
sīhanādo ca uttamo;
Kakaco ceva gosiṅgo,
sāleyyo ca ime pañca.

Mūlapaṇṇāsakaṃ samattaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: