MN 93 / MN ii 147

Assalāyanasutta

Forrás:

További változatok:

A páli fordító csoport / Vekerdi József / Bhikkhu Sujāto / I.B. Horner

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Majjhima Nikāya 93

Assalāyanasutta

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Atha kho tesaṃ brāhmaṇānaṃ etadahosi: “ayaṃ kho samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññapeti. Ko nu kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun”ti? Tena kho pana samayena assalāyano nāma māṇavo sāvatthiyaṃ paṭivasati daharo, vuttasiro, soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo. Atha kho tesaṃ brāhmaṇānaṃ etadahosi: “ayaṃ kho assalāyano māṇavo sāvatthiyaṃ paṭivasati daharo, vuttasiro, soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū … pe … anavayo. So kho pahoti samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun”ti.

Atha kho te brāhmaṇā yena assalāyano māṇavo tenupasaṅkamiṃsu; upasaṅkamitvā assalāyanaṃ māṇavaṃ etadavocuṃ: “ayaṃ, bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññapeti.

VAR: paṭimantetū”ti → patimantetunti (bj, pts1) | paṭimantetunti (mr)

Etu bhavaṃ assalāyano samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetū”ti.

Evaṃ vutte, assalāyano māṇavo te brāhmaṇe etadavoca: “samaṇo khalu, bho, gotamo dhammavādī; dhammavādino ca pana duppaṭimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun”ti.

Dutiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ: “ayaṃ, bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññapeti.

VAR: paṭimantetu → patimantetuṃ (bj, pts1) | paṭimantetuṃ (mr)

Etu bhavaṃ assalāyano samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetu. Caritaṃ kho pana bhotā assalāyanena paribbājakan”ti. Dutiyampi kho assalāyano māṇavo te brāhmaṇe etadavoca: “samaṇo khalu, bho, gotamo dhammavādī; dhammavādino ca pana duppaṭimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetun”ti.

Tatiyampi kho te brāhmaṇā assalāyanaṃ māṇavaṃ etadavocuṃ: “ayaṃ, bho assalāyana, samaṇo gotamo cātuvaṇṇiṃ suddhiṃ paññapeti.

VAR: paṭimantetu → patimantetuṃ (bj, pts1) | paṭimantetuṃ (mr)

Etu bhavaṃ assalāyano samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetu. Caritaṃ kho pana bhotā assalāyanena paribbājakaṃ. Mā bhavaṃ assalāyano ayuddhaparājitaṃ parājayī”ti.

Evaṃ vutte, assalāyano māṇavo te brāhmaṇe etadavoca: “addhā kho ahaṃ bhavanto na labhāmi. Samaṇo khalu, bho, gotamo dhammavādī; dhammavādino ca pana duppaṭimantiyā bhavanti. Nāhaṃ sakkomi samaṇena gotamena saddhiṃ asmiṃ vacane paṭimantetunti. Api cāhaṃ bhavantānaṃ vacanena gamissāmī”ti.

Atha kho assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho assalāyano māṇavo bhagavantaṃ etadavoca: “brāhmaṇā, bho gotama, evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇova sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Idha bhavaṃ gotamo kimāhā”ti?

VAR: Dissanti → dissante (bj, s1-3, km, pts1)

“Dissanti kho pana, assalāyana, brāhmaṇānaṃ brāhmaṇiyo utuniyopi gabbhiniyopi vijāyamānāpi pāyamānāpi. Te ca brāhmaṇiyonijāva samānā evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’”ti. “Kiñcāpi bhavaṃ gotamo evamāha, atha khvettha brāhmaṇā evametaṃ maññanti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti.

“Taṃ kiṃ maññasi, assalāyana, sutaṃ te: ‘yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā—ayyo ceva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotī’”ti? “Evaṃ, bho, sutaṃ taṃ me: ‘yonakambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā—ayyo ceva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotī’”ti. “Ettha, assalāyana, brāhmaṇānaṃ kiṃ balaṃ, ko assāso yadettha brāhmaṇā evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti? “Kiñcāpi bhavaṃ gotamo evamāha, atha khvettha brāhmaṇā evametaṃ maññanti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti.

“Taṃ kiṃ maññasi, assalāyana, khattiyova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no brāhmaṇo? Vessova nu kho … pe … suddova nu kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no brāhmaṇo”ti? “No hidaṃ, bho gotama. Khattiyopi hi, bho gotama, pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Brāhmaṇopi hi, bho gotama … pe … vessopi hi, bho gotama … pe … suddopi hi, bho gotama … pe … sabbepi hi, bho gotama, cattāro vaṇṇā pāṇātipātino adinnādāyino kāmesumicchācārino musāvādino pisuṇavācā pharusavācā samphappalāpino abhijjhālū byāpannacittā micchādiṭṭhī kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyun”ti. “Ettha, assalāyana, brāhmaṇānaṃ kiṃ balaṃ, ko assāso yadettha brāhmaṇā evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti? “Kiñcāpi bhavaṃ gotamo evamāha, atha khvettha brāhmaṇā evametaṃ maññanti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti.

“Taṃ kiṃ maññasi, assalāyana,

VAR: no → no ca (mr)

brāhmaṇova nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, no khattiyo, no vesso, no suddo”ti? “No hidaṃ, bho gotama. Khattiyopi hi, bho gotama, pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhi kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Brāhmaṇopi hi, bho gotama … pe … vessopi hi, bho gotama … pe … suddopi hi, bho gotama … pe … sabbepi hi, bho gotama, cattāro vaṇṇā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyun”ti. “Ettha, assalāyana, brāhmaṇānaṃ kiṃ balaṃ, ko assāso yadettha brāhmaṇā evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti? “Kiñcāpi bhavaṃ gotamo evamāha, atha khvettha brāhmaṇā evametaṃ maññanti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti.

“Taṃ kiṃ maññasi, assalāyana, brāhmaṇova nu kho pahoti asmiṃ padese averaṃ abyābajjhaṃ mettacittaṃ bhāvetuṃ, no khattiyo, no vesso, no suddo”ti? “No hidaṃ, bho gotama. Khattiyopi hi, bho gotama, pahoti asmiṃ padese averaṃ abyābajjhaṃ mettacittaṃ bhāvetuṃ; brāhmaṇopi hi, bho gotama … vessopi hi, bho gotama … suddopi hi, bho gotama … sabbepi hi, bho gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyābajjhaṃ mettacittaṃ bhāvetun”ti. “Ettha, assalāyana, brāhmaṇānaṃ kiṃ balaṃ, ko assāso yadettha brāhmaṇā evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti? “Kiñcāpi bhavaṃ gotamo evamāha, atha khvettha brāhmaṇā evametaṃ maññanti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti.

“Taṃ kiṃ maññasi, assalāyana, brāhmaṇova nu kho pahoti sottisināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, no khattiyo, no vesso, no suddo”ti? “No hidaṃ, bho gotama. Khattiyopi hi, bho gotama, pahoti sottisināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, brāhmaṇopi hi, bho gotama … vessopi hi, bho gotama … suddopi hi, bho gotama … sabbepi hi, bho gotama, cattāro vaṇṇā pahonti sottisināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetun”ti. “Ettha, assalāyana, brāhmaṇānaṃ kiṃ balaṃ, ko assāso yadettha brāhmaṇā evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti? “Kiñcāpi bhavaṃ gotamo evamāha, atha khvettha brāhmaṇā evametaṃ maññanti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti.

“Taṃ kiṃ maññasi, assalāyana, idha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya:

VAR: sākassa vā sālassa vā → uppannā sālassa vā (bj, pts1)

‘āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā, sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya, aggiṃ abhinibbattentu, tejo pātukarontu.

VAR: venakulā → veṇakulā (bj, pts1) | veṇukulā (s1-3, km)

Āyantu pana bhonto ye tattha caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya, aggiṃ abhinibbattentu, tejo pātukarontū’ti.

Taṃ kiṃ maññasi, assalāyana,

VAR: vaṇṇavā → vaṇṇimā (s1-3, km, pts1, mr)VAR: ceva → ca (bj, pts1)VAR: evaṃ nu kho so → yo ca nu kho (s1-3, km, pts1, mr)

yo evaṃ nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato, so eva nu khvāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ;

VAR: svāssa → so cassa (bj, pts1) | sopassa (s1-3)

yo pana so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato svāssa aggi na ceva accimā na ca vaṇṇavā na ca pabhassaro, na ca tena sakkā agginā aggikaraṇīyaṃ kātun”ti? “No hidaṃ, bho gotama.

VAR: Yopi hi so → yo so (bj, pts1) | yopi so (s1-3)

Yopi hi so, bho gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ; yopi so caṇḍālakulā nesādakulā venakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā eraṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato, svāssa aggi accimā ceva vaṇṇavā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. Sabbopi hi, bho gotama, aggi accimā ceva vaṇṇavā ca pabhassaro ca, sabbenapi sakkā agginā aggikaraṇīyaṃ kātun”ti. “Ettha, assalāyana, brāhmaṇānaṃ kiṃ balaṃ, ko assāso yadettha brāhmaṇā evamāhaṃsu: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’”ti? “Kiñcāpi bhavaṃ gotamo evamāha, atha khvettha brāhmaṇā evametaṃ maññanti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’”ti.

“Taṃ kiṃ maññasi, assalāyana, idha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha; yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, siyā so mātupi sadiso pitupi sadiso, ‘khattiyo’tipi vattabbo ‘brāhmaṇo’tipi vattabbo”ti? “Yo so, bho gotama, khattiyakumārena brāhmaṇakaññāya putto uppanno, siyā so mātupi sadiso pitupi sadiso, ‘khattiyo’tipi vattabbo ‘brāhmaṇo’tipi vattabbo”ti.

“Taṃ kiṃ maññasi, assalāyana, idha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya, tesaṃ saṃvāsamanvāya putto jāyetha; yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, siyā so mātupi sadiso pitupi sadiso, ‘khattiyo’tipi vattabbo ‘brāhmaṇo’tipi vattabbo”ti? “Yo so, bho gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno, siyā so mātupi sadiso pitupi sadiso, ‘khattiyo’tipi vattabbo ‘brāhmaṇo’tipi vattabbo”ti.

“Taṃ kiṃ maññasi, assalāyana,

VAR: sampayojeyyuṃ → saṃyojeyya (mr)

idha vaḷavaṃ gadrabhena sampayojeyyuṃ, tesaṃ sampayogamanvāya kisoro jāyetha; yo so vaḷavāya gadrabhena kisoro uppanno, siyā so mātupi sadiso pitupi sadiso, ‘asso’tipi vattabbo ‘gadrabho’tipi vattabbo”ti?

VAR: Kuṇḍañhi so → vekurañjāya hi so (bj, pts1) | so kumāraṇḍupi so (s1-3, km) | vekulajo hi so (?)

“Kuṇḍañhi so, bho gotama, assataro hoti. Idaṃ hissa, bho gotama, nānākaraṇaṃ passāmi; amutra ca panesānaṃ na kiñci nānākaraṇaṃ passāmī”ti.

“Taṃ kiṃ maññasi, assalāyana, idhāssu dve māṇavakā bhātaro sodariyā, eko ajjhāyako upanīto eko anajjhāyako anupanīto. Kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Yo so, bho gotama, māṇavako ajjhāyako upanīto tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā. Kiñhi, bho gotama, anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatī”ti?

“Taṃ kiṃ maññasi, assalāyana, idhāssu dve māṇavakā bhātaro sodariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo. Kamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Yo so, bho gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo tamettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhune vā. Kiñhi, bho gotama, dussīle pāpadhamme dinnaṃ mahapphalaṃ bhavissatī”ti?

“Pubbe kho tvaṃ, assalāyana, jātiṃ agamāsi; jātiṃ gantvā mante agamāsi; mante gantvā tape agamāsi; tape gantvā cātuvaṇṇiṃ suddhiṃ paccāgato, yamahaṃ paññapemī”ti. Evaṃ vutte, assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā assalāyanaṃ māṇavaṃ etadavoca: “bhūtapubbaṃ, assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: ‘brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo … pe … brahmadāyādā’ti. Assosi kho, assalāyana, asito devalo isi: ‘sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ— brāhmaṇova seṭṭho vaṇṇo … pe … brahmadāyādā’ti.

VAR: paṭaliyo → aṭaliyo (bj, pts1) | agaliyo (s1-3, km)

Atha kho, assalāyana, asito devalo isi kesamassuṃ kappetvā mañjiṭṭhavaṇṇāni dussāni nivāsetvā paṭaliyo upāhanā āruhitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pāturahosi. Atha kho, assalāyana, asito devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha:

VAR: gatā → gantā (s1-3, km, mr)

‘handa ko nu kho ime bhavanto brāhmaṇisayo gatā; handa ko nu kho ime bhavanto brāhmaṇisayo gatā’ti? Atha kho, assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi: ‘ko nāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evamāha: “handa ko nu kho ime bhavanto brāhmaṇisayo gatā; handa ko nu kho ime bhavanto brāhmaṇisayo gatāti? Handa naṃ abhisapāmā”’ti. Atha kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu:

VAR: vasala → capalī (s1-3, km) | vasalī (pts1) | vasali (mr)

‘bhasmā, vasala, hohi; bhasmā, vasala, hohī’ti. Yathā yathā kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhisapiṃsu tathā tathā asito devalo isi abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca. Atha kho, assalāyana, sattannaṃ brāhmaṇisīnaṃ etadahosi: ‘moghaṃ vata no tapo, aphalaṃ brahmacariyaṃ. Mayañhi pubbe yaṃ abhisapāma— bhasmā, vasala, hohi; bhasmā, vasala, hohīti bhasmāva bhavati ekacco. Imaṃ pana mayaṃ yathā yathā abhisapāma tathā tathā abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cā’ti. ‘Na bhavantānaṃ moghaṃ tapo, nāphalaṃ brahmacariyaṃ. Iṅgha bhavanto, yo mayi manopadoso taṃ pajahathā’ti. ‘Yo bhavati manopadoso taṃ pajahāma. Ko nu bhavaṃ hotī’ti? ‘Suto nu bhavataṃ— asito devalo isī’ti? ‘Evaṃ, bho’. ‘So khvāhaṃ, bho, homī’ti. Atha kho, assalāyana, satta brāhmaṇisayo asitaṃ devalaṃ isiṃ abhivādetuṃ upakkamiṃsu.

Atha kho, assalāyana, asito devalo isi satta brāhmaṇisayo etadavoca: ‘sutaṃ metaṃ, bho, sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ— brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇova sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. ‘Evaṃ, bho’.

‘Jānanti pana bhonto—

VAR: janikā mātā → janimātā (s1-3, km) | janīmātā (pts1)

yā janikā mātā brāhmaṇaṃyeva agamāsi, no abrāhmaṇan’ti? ‘No hidaṃ, bho’.

‘Jānanti pana bhonto—

VAR: janikāmātu → janimātu (s1-3, km) | janīmātu (pts1)

yā janikāmātu mātā yāva sattamā mātumātāmahayugā brāhmaṇaṃyeva agamāsi, no abrāhmaṇan’ti? ‘No hidaṃ, bho’.

‘Jānanti pana bhonto—

VAR: janako pitā → janipitā (s1-3, km) | janīpitā (pts1)

yo janako pitā brāhmaṇiṃyeva agamāsi, no abrāhmaṇin’ti? ‘No hidaṃ, bho’.

‘Jānanti pana bhonto—

VAR: janakapitu → janipitu (s1-3, km) | janīpitu (pts1)

yo janakapitu pitā yāva sattamā pitupitāmahayugā brāhmaṇiṃyeva agamāsi, no abrāhmaṇin’ti? ‘No hidaṃ, bho’.

‘Jānanti pana bhonto— yathā gabbhassa avakkanti hotī’ti? ‘Jānāma mayaṃ, bho— yathā gabbhassa avakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti; evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotī’ti.

‘Jānanti pana bhonto—

VAR: taggha → yagghe (bj, s1-3, km, pts1)

taggha, so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā’ti? ‘Na mayaṃ, bho, jānāma— taggha so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā’ti. ‘Evaṃ sante, bho, jānātha— ke tumhe hothā’ti? ‘Evaṃ sante, bho, na mayaṃ jānāma— ke mayaṃ homā’ti. Te hi nāma, assalāyana, satta brāhmaṇisayo asitena devalena isinā sake jātivāde samanuyuñjīyamānā samanuggāhīyamānā samanubhāsīyamānā na sampāyissanti; kiṃ pana tvaṃ etarahi mayā sakasmiṃ jātivāde samanuyuñjīyamāno samanuggāhīyamāno samanubhāsīyamāno sampāyissasi, yesaṃ tvaṃ sācariyako na puṇṇo dabbigāho”ti.

Evaṃ vutte, assalāyano māṇavo bhagavantaṃ etadavoca: “abhikkantaṃ, bho gotama … pe … upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.

Assalāyanasuttaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: