pli-tv-bu-vb-ay1

Paṭhamaaniyatasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Aniyatakaṇḍa

1. Paṭhamaaniyatasikkhāpada

Ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti.

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulūpako hoti, bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi— “kahaṃ itthannāmā”ti? Te evamāhaṃsu— “dinnā, bhante, amukassa kulassa kumārakassā”ti. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā manusse pucchi— “kahaṃ itthannāmā”ti? Te evamāhaṃsu— “esāyya, ovarake nisinnā”ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami; upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

Tena kho pana samayena visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca— “idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā”ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī”ti.

Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya— pārājikena vā saṃghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo— pārājikena vā saṃghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato”ti. (1:18)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā. Antamaso tadahujātāpi dārikā, pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma

VAR: kuṭṭena vā → kuḍḍena vā (bj, s1-3, pts1)

āsanaṃ kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya— pārājikena vā saṃghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo— pārājikena vā saṃghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ce evaṃ vadeyya— “saccāhaṃ nisinno, no ca kho methunaṃ dhammaṃ paṭisevin”ti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ce evaṃ vadeyya— “nāhaṃ nisinno, api ca kho nipanno”ti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ce evaṃ vadeyya— “nāhaṃ nisinno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ce evaṃ vadeyya— “saccāhaṃ nipanno, no ca kho methunaṃ dhammaṃ paṭisevin”ti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ce evaṃ vadeyya— “nāhaṃ nipanno, api ca kho nisinno”ti, nisajjāya kāretabbo. Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevanto”ti, so ce evaṃ vadeyya— “nāhaṃ nipanno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo … pe … “saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjin”ti, nisajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho nipanno”ti, nipajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo … pe … “saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjin”ti, nipajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho nisinno”ti, nisajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisinno”ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho nipanno”ti, nipajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nipanno”ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho nisinno”ti, nisajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho ṭhito”ti, na kāretabbo.

Aniyatoti na niyato, pārājikaṃ vā saṃghādiseso vā pācittiyaṃ vā.

Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabboti.


Paṭhamo aniyato niṭṭhito.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: