pli-tv-bu-vb-ay2

Dutiyaaniyatasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Aniyatakaṇḍa

2. Dutiyaaniyatasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī—“bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetun”ti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

Dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ ekāya raho nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca— “idaṃ, bhante, nacchannaṃ nappatirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi, bhante, ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā”ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī”ti.

Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, udāyi, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṅkammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya— saṃghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo— saṃghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato”ti. (2:19)

Na heva kho pana paṭicchannaṃ āsanaṃ hotīti appaṭicchannaṃ hoti kuṭṭena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaḷiyā vā yena kenaci appaṭicchannaṃ hoti.

Nālaṅkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane.

Mātugāmo nāma manussitthī, na yakkhī na petī na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇīyamāne bhamukaṃ vā ukkhipīyamāne sīsaṃ vā ukkhipīyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṃghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṃghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo— saṃghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto”ti, so ce evaṃ vadeyya— “saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajjin”ti, nisajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho nipanno”ti, nipajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo … pe … “saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajjin”ti, nipajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho nisinno”ti, nisajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya— “ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā”ti, so ce evaṃ vadeyya— “saccāhaṃ nisinno, no ca kho duṭṭhullāhi vācāhi obhāsin”ti, nisajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho nipanno”ti, nipajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā”ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo … pe … saccāhaṃ nipanno, no ca kho duṭṭhullāhi vācāhi obhāsinti, nipajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho nisinno”ti, nisajjāya kāretabbo … pe … “nāhaṃ nipanno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno”ti, so ca taṃ paṭijānāti, nisajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho nipanno”ti, nipajjāya kāretabbo … pe … “nāhaṃ nisinno, api ca kho ṭhito”ti, na kāretabbo.

Sā ce evaṃ vadeyya— “ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno”ti, so ca taṃ paṭijānāti, nipajjāya kāretabbo … pe … nāhaṃ nipanno, api ca kho nisinnoti, nisajjāya kāretabbo … pe … nāhaṃ nipanno, api ca kho ṭhitoti, na kāretabbo.

Ayampīti purimaṃ upādāya vuccati.

Aniyatoti na niyato, saṃghādiseso vā pācittiyaṃ vā.

Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.


Dutiyo aniyato niṭṭhito.

Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi— “kaccittha parisuddhā”? Dutiyampi pucchāmi— “kaccittha parisuddhā”? Tatiyampi pucchāmi— “kaccittha parisuddhā”? Parisuddhetthāyasmanto; tasmā tuṇhī, evametaṃ dhārayāmīti.

Tassuddānaṃ

Alaṃ kammaniyañceva,
tatheva ca naheva kho;
Aniyatā supaññattā,
buddhaseṭṭhena tādināti.

Aniyatakaṇḍaṃ niṭṭhitaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: