pli-tv-bu-vb-np10

Rājasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Cīvaravagga

10. Rājasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpannaṃ pāhesi— “iminā cīvaracetāpannena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehī”ti.

Atha kho so dūto yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Paṭiggaṇhātu āyasmā cīvaracetāpannan”ti.

Evaṃ vutte āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca— “na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiyan”ti.

Evaṃ vutte, so dūto āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “atthi panāyasmato koci veyyāvaccakaro”ti?

Tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇīyena. Atha kho āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca— “eso kho, āvuso, upāsako bhikkhūnaṃ veyyāvaccakaro”ti.

Atha kho so dūto taṃ upāsakaṃ saññāpetvā yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī”ti.

Tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi— “paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttan”ti. Atha kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi— “paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttan”ti. Dutiyampi kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Tatiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi— “paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhuttan”ti.

Tena kho pana samayena negamassa samayo hoti. Negamena ca katikā katā hoti— “yo pacchā āgacchati paññāsaṃ baddho”ti. Atha kho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami; upasaṅkamitvā taṃ upāsakaṃ etadavoca— “attho me, āvuso, cīvarenā”ti.

“Ajjaṇho, bhante, āgamehi, ajja negamassa samayo. Negamena ca katikā katā hoti—‘yo pacchā āgacchati paññāsaṃ baddho’”ti.

“Ajjeva me, āvuso, cīvaraṃ dehī”ti ovaṭṭikāya parāmasi.

Atha kho so upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi. Manussā taṃ upāsakaṃ etadavocuṃ— “kissa tvaṃ, ayyo, pacchā āgato, paññāsaṃ jīnosī”ti.

Atha kho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyyanti vipācenti— “mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayimesaṃ sukaraṃ veyyāvaccampi kātuṃ. Kathañhi nāma āyasmā upanando upāsakena— ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamessatī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto upāsakena— ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamessatī”ti.

Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, upananda, upāsakena— ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, upāsakena— ‘ajjaṇho, bhante, āgamehī’ti vuccamāno nāgamessasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya— ‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya— ‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpannan’ti, tena bhikkhunā so dūto evamassa vacanīyo— ‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma. Cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiyan’ti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya— ‘atthi panāyasmato koci veyyāvaccakaro’ti, cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā— ‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya— ‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’ti,

VAR: dvattikkhattuṃ → dvittikkhattuṃ (s1-3, pts1)

cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo— ‘attho me, āvuso, cīvarenā’ti. Dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ;

VAR: chakkhattuparamaṃ → chakkhattuṃ paramaṃ (bj)

no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ.

VAR: kusalaṃ; tato → kusalaṃ no ce abhi­nip­phā­deyya tato (syā2, syā3)

Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ;

VAR: uttari → uttariṃ (s1-3, pts1)

tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo— ‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’ti, ayaṃ tattha sāmīcī”ti. (10:29)

Bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo.

Rājā nāma yo koci rajjaṃ kāreti.

Rājabhoggo nāma yo koci rañño bhattavetanāhāro.

Brāhmaṇo nāma jātiyā brāhmaṇo.

Gahapatiko nāma ṭhapetvā rājaṃ rājabhoggaṃ brāhmaṇaṃ avaseso gahapatiko nāma.

Cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya— “idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Paṭiggaṇhātu āyasmā cīvaracetāpannan”ti, tena bhikkhunā so dūto evamassa vacanīyo— “na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma. Cīvarañca kho mayaṃ paṭiggaṇhāma, kālena kappiyan”ti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya— “atthi panāyasmato koci veyyāvaccakaro”ti? Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā— “eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro”ti. Na vattabbo— “tassa dehīti vā, so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī”ti.

So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya— “yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi saññatto so mayā. Upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī”ti. Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo— “attho me, āvuso, cīvarenā”ti. Na vattabbo— “dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvaran”ti.

Dutiyampi vattabbo. Tatiyampi vattabbo.

Sace abhinipphādeti, iccetaṃ kusalaṃ; no ce abhinipphādeti, tattha gantvā tuṇhībhūtena uddissa ṭhātabbaṃ. Na āsane nisīditabbaṃ. Na āmisaṃ paṭiggahetabbaṃ. Na dhammo bhāsitabbo. “Kiṃ kāraṇā āgatosī”ti pucchiyamāno Jānāhi. This verb, which normally means “to understand” or “to find out,” is used quite broadly in the Pali canon.“jānāhi, āvuso”ti vattabbo. Sace āsane vā nisīdati, āmisaṃ vā paṭiggaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati.

Dutiyampi ṭhātabbaṃ. Tatiyampi ṭhātabbaṃ. Catukkhattuṃ codetvā catukkhattuṃ ṭhātabbaṃ. Pañcakkhattuṃ codetvā dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codetvā na ṭhātabbaṃ.


Tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.

Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.


No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo— “yaṃ kho tumhe, āyasmanto, bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā”ti.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena atirekasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena vematiko abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena ūnakasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ.

Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena atirekasaññī, āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena vematiko, āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena ūnakasaññī anāpatti.

Anāpatti— tikkhattuṃ codanāya, chakkhattuṃ ṭhānena, ūnakatikkhattuṃ codanāya, ūnakachakkhattuṃ ṭhānena, acodiyamāno deti, I am unable to make sense of the phrasing in the non-offense clause (sāmikā codetvā denti), and I therefore translate according to the phrasing in the commentary, “After prompting by the owners, it is given;” sāmikehi codetvā dinne, see Kkh. 119.6.sāmikā codetvā denti, ummattakassa, ādikammikassāti.


Rājasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Kathinavaggo paṭhamo.

Tassuddānaṃ

Ubbhataṃ kathinaṃ tīṇi,
dhovanañca paṭiggaho;
Aññātakāni tīṇeva,
ubhinnaṃ dūtakena cāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: