pli-tv-bu-vb-np15

Nisīdanasanthatasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Kosiyavagga

15. Nisīdanasanthatasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā bhikkhū āmantesi— “icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ. Namhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā”ti.

“Evaṃ, bhante”ti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.

Tena kho pana samayena sāvatthiyā saṃghena katikā katā hoti— “icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ. Na bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo”ti.

Atha kho āyasmā upaseno vaṅgantaputto, sapariso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca— “kacci vo, upasena, khamanīyaṃ kacci yāpanīyaṃ, kaccittha appakilamathena addhānaṃ āgatā”ti?

“Khamanīyaṃ, bhagavā, yāpanīyaṃ, bhagavā. Appakilamathena ca mayaṃ, bhante, addhānaṃ āgatā”ti.

Tena kho pana samayena āyasmato upasenassa vaṅgantaputtassa saddhivihāriko bhikkhu bhagavato avidūre nisinno hoti. Atha kho bhagavā taṃ bhikkhuṃ etadavoca— “manāpāni te, bhikkhu, paṃsukūlānī”ti?

“Na kho me, bhante, manāpāni paṃsukūlānī”ti.

“Kissa pana tvaṃ, bhikkhu, paṃsukūliko”ti?

“Upajjhāyo me, bhante, paṃsukūliko. Evaṃ ahampi paṃsukūliko”ti.

Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca— “pāsādikā kho tyāyaṃ, upasena, parisā. Kathaṃ tvaṃ, upasena, parisaṃ vinesī”ti?

VAR: tamahaṃ → tāhaṃ (bj, pts1, mr)

“Yo maṃ, bhante, upasampadaṃ yācati tamahaṃ evaṃ vadāmi— ‘ahaṃ kho, āvuso, āraññiko piṇḍapātiko paṃsukūliko. Sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhaṃ taṃ upasampādessāmī’ti. Sace me paṭissuṇāti upasampādemi, no ce me paṭissuṇāti na upasampādemi.

VAR: tamahaṃ → tāhaṃ (bj, pts1, mr)

Yo maṃ nissayaṃ yācati tamahaṃ evaṃ vadāmi— ‘ahaṃ kho, āvuso, āraññiko piṇḍapātiko paṃsukūliko. Sace tvampi āraññiko bhavissasi piṇḍapātiko paṃsukūliko, evāhaṃ te nissayaṃ dassāmī’ti. Sace me paṭissuṇāti nissayaṃ demi, no ce me paṭissuṇāti na nissayaṃ demi. Evaṃ kho ahaṃ, bhante, parisaṃ vinemī”ti.

“Sādhu sādhu, upasena. Sādhu kho tvaṃ, upasena, parisaṃ vinesi. Jānāsi pana tvaṃ, upasena, sāvatthiyā saṃghassa katikan”ti?

“Na kho ahaṃ, bhante, jānāmi sāvatthiyā saṃghassa katikan”ti.

“Sāvatthiyā kho, upasena, saṃghena katikā katā— ‘icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ. Na bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo’”ti.

“Paññāyissati, bhante, sāvatthiyā saṃgho sakāya katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya vattissāmā”ti.

“Sādhu sādhu, upasena, apaññattaṃ na paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabbaṃ. Anujānāmi, upasena, ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū”ti.

Tena kho pana samayena sambahulā bhikkhū bahidvārakoṭṭhake ṭhitā honti— “mayaṃ āyasmantaṃ upasenaṃ vaṅgantaputtaṃ pācittiyaṃ desāpessāmā”ti. Atha kho āyasmā upaseno vaṅgantaputto sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho te bhikkhū āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavocuṃ— “jānāsi tvaṃ, āvuso upasena, sāvatthiyā saṃghassa katikan”ti.

“Bhagavāpi maṃ, āvuso, evamāha— ‘jānāsi pana tvaṃ, upasena, sāvatthiyā saṃghassa katikan’ti? ‘Na kho ahaṃ, bhante, jānāmi sāvatthiyā saṃghassa katikan’ti. ‘Sāvatthiyā kho, upasena, saṃghena katikā katā— icchatāvuso, bhagavā temāsaṃ paṭisallīyituṃ. Na bhagavā kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakena. Yo bhagavantaṃ upasaṅkamati so pācittiyaṃ desāpetabbo’ti. ‘Paññāyissati, bhante, sāvatthiyā saṃgho sakāya katikāya, na mayaṃ apaññattaṃ paññapessāma paññattaṃ vā na samucchindissāma, yathāpaññattesu sikkhāpadesu samādāya vattissāmā’ti. Anuññātāvuso, bhagavatā— ‘ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū’”ti.

Atha kho te bhikkhū— “saccaṃ kho āyasmā upaseno āha— ‘na apaññattaṃ paññapetabbaṃ, paññattaṃ vā na samucchinditabbaṃ, yathāpaññattesu sikkhāpadesu samādāya vattitabban’”ti.

Assosuṃ kho bhikkhū— “anuññātā kira bhagavatā— ‘ye te bhikkhū āraññikā piṇḍapātikā paṃsukūlikā yathāsukhaṃ maṃ dassanāya upasaṅkamantū’”ti.

VAR: dassanaṃ pihentā → dassanāya pihayantā (s1-3) | dassanaṃ pihantā (pts1)

Te bhagavantaṃ dassanaṃ pihentā santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu.

Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ āhiṇḍanto addasa santhatāni tahaṃ tahaṃ ujjhitāni. Passitvā bhikkhū āmantesi— “kassimāni, bhikkhave, santhatāni tahaṃ tahaṃ ujjhitānī”ti?

Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca— saṃghasuṭṭhutāya, saṃghaphāsutāya … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

That is, one sugata-vidatthi, “one sugata hand-span.” Sugata is an epithet of the Buddha, but in this context it is used to designate a standard measure, “the standard hand-span.” For the conversion into metric units, I follow the estimate of the sugata-vidatthi given in BMC I, pp.565-566. Purāṇasanthatassa sāmantā sugatavidatthi, “a piece of 25 centimeters from the border of an old blanket.” This is based on the analysis and translation provided by Bhikkhu Ñāṇatusita in TAP, p.140. The commentary seems to support this: “sāmantā means: having cut a circle or a square from one side, at the place where it is taken a measure of one hand-span is to be taken,” sāmantāti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetabbaṃ; see Sp.3.687.9.“Nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya, anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyan”ti. (15:34)

Nisīdanaṃ nāma sadasaṃ vuccati.

Santhataṃ nāma santharitvā kataṃ hoti avāyimaṃ.

Kārayamānenāti karonto vā kārāpento vā.

Purāṇasanthataṃ nāma sakiṃ nivatthampi sakiṃ pārutampi.

Sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāyāti thirabhāvāya vaṭṭaṃ vā caturassaṃ vā chinditvā ekadese vā santharitabbaṃ vijaṭetvā vā santharitabbaṃ.

Anādā ce bhikkhu purāṇasanthatassa sāmantā sugatavidatthinti anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ karoti vā kārāpeti vā, payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ.

Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa.

Anāpatti— purāṇasanthatassa sāmantā sugatavidatthiṃ ādiyitvā karoti, alabhanto thokataraṃ ādiyitvā karoti, alabhanto anādiyitvā karoti, aññena kataṃ paṭilabhitvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.


Nisīdanasanthatasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: