pli-tv-bu-vb-np18

Rūpiyasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Kosiyavagga

18. Rūpiyasikkhāpada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā upanando sakyaputto aññatarassa kulassa kulūpako hoti niccabhattiko.

VAR: paṭiviso → paṭiviṃso (bj)

Yaṃ tasmiṃ kule uppajjati khādanīyaṃ vā bhojanīyaṃ vā tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapiyyati. Tena kho pana samayena sāyaṃ tasmiṃ kule maṃsaṃ uppannaṃ hoti. Tato āyasmato upanandassa sakyaputtassa paṭiviso ṭhapito hoti.

Tassa kulassa dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati— “maṃsaṃ me dethā”ti. Atha kho so puriso pajāpatiṃ etadavoca— “ayyassa paṭivisaṃ dārakassa dehi. Aññaṃ cetāpetvā ayyassa dassāmā”ti.

Atha kho āyasmā upanando sakyaputto pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “hiyyo kho, bhante, sāyaṃ maṃsaṃ uppannaṃ ahosi. Tato ayyassa paṭiviso ṭhapito. Ayaṃ, bhante, dārako rattiyā paccūsasamayaṃ paccuṭṭhāya rodati— ‘maṃsaṃ me dethā’ti. Ayyassa paṭiviso dārakassa dinno. Kahāpaṇena, bhante, kiṃ āhariyyatū”ti?

“Pariccatto me, āvuso, kahāpaṇo”ti?

“Āma, bhante, pariccatto”ti.

“Taññeva me, āvuso, kahāpaṇaṃ dehī”ti.

Atha kho so puriso āyasmato upanandassa sakyaputtassa kahāpaṇaṃ datvā ujjhāyati khiyyati vipāceti— “Yatheva mayaṃ rūpiyaṃ paṭiggaṇhāma evamevime samaṇā sakyaputtiyā rūpiyaṃ paṭiggaṇhantī”ti.

Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto rūpiyaṃ paṭiggahessatī”ti.

Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe …

VAR: paṭiggahesī”ti → paṭiggaṇhāsīti (s1-3)

“saccaṃ kira tvaṃ, upananda, rūpiyaṃ paṭiggahesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, rūpiyaṃ paṭiggahessasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyan”ti. (18:37)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jātarūpaṃ nāma satthuvaṇṇo vuccati.

Rajataṃ nāma kahāpaṇo lohamāsako dārumāsako jatumāsako ye vohāraṃ gacchanti.

Uggaṇheyyāti

VAR: nissaggiyaṃ pācittiyaṃ → nissaggiyaṃ hoti (s1-3)

sayaṃ gaṇhāti nissaggiyaṃ pācittiyaṃ.

Uggaṇhāpeyyāti

VAR: nissaggiyaṃ pācittiyaṃ → nissaggiyaṃ hoti (s1-3)

aññaṃ gāhāpeti nissaggiyaṃ pācittiyaṃ.

Upanikkhittaṃ vā sādiyeyyāti idaṃ ayyassa hotūti upanikkhittaṃ sādiyati, nissaggiyaṃ hoti.


Saṃghamajjhe nissajjitabbaṃ. Evañca pana, bhikkhave, nissajjitabbaṃ— tena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— “ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.

Sace tattha āgacchati ārāmiko vā upāsako vā so vattabbo— “āvuso, imaṃ jānāhī”ti. Sace so bhaṇati— “iminā kiṃ āhariyyatū”ti, na vattabbo— “imaṃ vā imaṃ vā āharā”ti. Kappiyaṃ ācikkhitabbaṃ— sappi vā telaṃ vā madhu vā phāṇitaṃ vā. Sace so tena parivattetvā kappiyaṃ āharati rūpiyappaṭiggāhakaṃ ṭhapetvā sabbeheva paribhuñjitabbaṃ.

Evañcetaṃ labhetha, iccetaṃ kusalaṃ; no ce labhetha, so vattabbo— “āvuso, imaṃ chaḍḍehī”ti. Sace so chaḍḍeti, iccetaṃ kusalaṃ; no ce chaḍḍeti, pañcahaṅgehi samannāgato bhikkhu rūpiyachaḍḍako sammannitabbo— yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyya.

“Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—

‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyya. Esā ñatti.

Suṇātu me, bhante, saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno rūpiyachaḍḍakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Sammato saṃghena itthannāmo bhikkhu rūpiyachaḍḍako. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.

Tena sammatena bhikkhunā animittaṃ katvā pātetabbaṃ. Sace nimittaṃ katvā pāteti, āpatti dukkaṭassa.

Rūpiye rūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye vematiko rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ. Rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhāti, nissaggiyaṃ pācittiyaṃ.

Arūpiye rūpiyasaññī, āpatti dukkaṭassa. Arūpiye vematiko, āpatti dukkaṭassa. Arūpiye arūpiyasaññī, anāpatti.

Anāpatti— ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipati— yassa bhavissati so harissatīti, ummattakassa, ādikammikassāti.

VAR: Rūpiyasikkhāpadaṃ → jāta­rūpa­sikkhā­pada (kaṅkhāvitaraṇī)


Rūpiyasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: