pli-tv-bu-vb-np20

Kayavikkayasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Kosiyavagga

20. Kayavikkayasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti cīvarakammaṃ kātuṃ. So paṭapilotikānaṃ saṅghāṭiṃ karitvā surattaṃ suparikammakataṃ katvā pārupi.

Atha kho aññataro paribbājako mahagghaṃ paṭaṃ pārupitvā yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “sundarā kho tyāyaṃ, āvuso, saṅghāṭi; dehi me paṭenā”ti.

“Jānāhi, āvuso”ti.

“Āmāvuso, jānāmī”ti.

“Handāvuso”ti, adāsi.

Atha kho so paribbājako taṃ saṅghāṭiṃ pārupitvā paribbājakārāmaṃ agamāsi. Paribbājakā taṃ paribbājakaṃ etadavocuṃ— “sundarā kho tyāyaṃ, āvuso, saṅghāṭi; kuto tayā laddhā”ti?

“Tena me, āvuso, paṭena parivattitā”ti.

“Katihipi tyāyaṃ, āvuso, saṅghāṭi bhavissati, soyeva te paṭo varo”ti.

VAR: saṅghāṭi → saṅghāṭiṃ (s1-3, pts1, mr)

Atha kho so paribbājako—“saccaṃ kho paribbājakā āhaṃsu—‘katihipi myāyaṃ saṅghāṭi bhavissati. Soyeva me paṭo varo’”ti yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “handa te, āvuso, saṅghāṭi; dehi me paṭan”ti.

“Nanu tvaṃ, āvuso, mayā vutto— ‘jānāhi, āvuso’ti. Nāhaṃ dassāmī”ti.

Atha kho so paribbājako ujjhāyati khiyyati vipāceti— “gihīpi naṃ gihissa vippaṭisārissa denti, kiṃ pana pabbajito pabbajitassa na dassatī”ti.

Assosuṃ kho bhikkhū tassa paribbājakassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajjissatī”ti.

Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, upananda, paribbājakena saddhiṃ kayavikkayaṃ samāpajjasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, paribbājakena saddhiṃ kayavikkayaṃ samāpajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyan”ti. (20:39)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Nānappakārakaṃ nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, antamaso cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi.

Kayavikkayaṃ samāpajjeyyāti iminā imaṃ dehi, iminā imaṃ āhara, iminā imaṃ parivattehi, iminā imaṃ cetāpehīti. Ajjhācarati, āpatti dukkaṭassa. Yato kayitañca hoti vikkayitañca attano bhaṇḍaṃ parahatthagataṃ parabhaṇḍaṃ attano hatthagataṃ, nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “ahaṃ, bhante, nānappakārakaṃ kayavikkayaṃ samāpajjiṃ. Idaṃ me nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Kayavikkaye kayavikkayasaññī, nissaggiyaṃ pācittiyaṃ. Kayavikkaye vematiko, nissaggiyaṃ pācittiyaṃ. Kayavikkaye nakayavikkayasaññī, nissaggiyaṃ pācittiyaṃ.

Nakayavikkaye kayavikkayasaññī, āpatti dukkaṭassa. Nakayavikkaye vematiko, āpatti dukkaṭassa. Nakayavikkaye nakayavikkayasaññī, anāpatti.

Anāpatti— agghaṃ pucchati, kappiyakārakassa ācikkhati, “idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca attho”ti bhaṇati, ummattakassa, ādikammikassāti.


Kayavikkayasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Kosiyavaggo dutiyo.

Tassuddānaṃ

Kosiyā suddhadvebhāgā,
chabbassāni nisīdanaṃ;
Dve ca lomāni uggaṇhe,
ubho nānappakārakāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: