pli-tv-bu-vb-np22

Ūnapañcabandhanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

22. Ūnapañcabandhanasikkhāpada

Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti— “yesaṃ ayyānaṃ pattena attho ahaṃ pattenā”ti. Tena kho pana samayena bhikkhū na mattaṃ jānitvā bahū patte viññāpenti. Yesaṃ khuddakā pattā te mahante patte viññāpenti. Yesaṃ mahantā pattā te khuddake patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamanti. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti. Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū na mattaṃ jānitvā bahū patte viññāpessantī”ti.

Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … saccaṃ kira, bhikkhave, bhikkhū na mattaṃ jānitvā bahū patte viññāpentīti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā na mattaṃ jānitvā bahū patte viññāpessanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi— “na, bhikkhave, patto viññāpetabbo. Yo viññāpeyya, āpatti dukkaṭassā”ti.

Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti. Atha kho so bhikkhu—“bhagavatā paṭikkhittaṃ pattaṃ viññāpetun”ti kukkuccāyanto na viññāpeti. Hatthesu piṇḍāya carati. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā hatthesu piṇḍāya carissanti, seyyathāpi titthiyā”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetun”ti.

Tena kho pana samayena chabbaggiyā bhikkhū—“bhagavatā anuññātaṃ naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetun”ti appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpenti. Atha kho so kumbhakāro bhikkhūnaṃ tatheva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamanti. Manussā tatheva ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti. Ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ, attanāpi na yāpeti, puttadārāpissa kilamantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ.

VAR: so → so ca (s1-3)

Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so tassa bhikkhuno padātabbo—

VAR: ayaṃ te → ayante (s1-3)

‘ayaṃ te, bhikkhu, patto yāva bhedanāya dhāretabbo’ti. Ayaṃ tattha sāmīcī”ti. (22:41)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Ūnapañcabandhano nāma patto abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubandhano vā. Abandhanokāso nāma patto That is, a fracture of two finger-breaths, dvaṅgulā. For the conversion into metric units I follow the suggestions of BMC I, pp. 565-566.yassa dvaṅgulā rāji na hoti. Bandhanokāso nāma patto yassa dvaṅgulā rāji hoti.

Navo nāma patto viññattiṃ upādāya vuccati.

Cetāpeyyāti viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyo hoti.


Saṃghamajjhe nissajjitabbo. Sabbeheva adhiṭṭhitapattaṃ gahetvā sannipatitabbaṃ. Na lāmako patto adhiṭṭhātabbo— “mahagghaṃ pattaṃ gahessāmī”ti. Sace lāmakaṃ pattaṃ adhiṭṭheti— “mahagghaṃ pattaṃ gahessāmī”ti, āpatti dukkaṭassa.

Evañca pana, bhikkhave, nissajjitabbo. Tena bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo— “ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito nissaggiyo. Imāhaṃ saṃghassa nissajjāmī”ti. Nissajjitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā.

Pañcahaṅgehi samannāgato bhikkhu pattaggāhāpako sammannitabbo— yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gāhitāgāhitañca jāneyya. “Evañca pana, bhikkhave, sammannitabbo. Paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—

‘Suṇātu me, bhante, saṃgho. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammanneyya. Esā ñatti.

Suṇātu me, bhante, saṃgho. Saṃgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa; yassa nakkhamati, so bhāseyya.

Sammato saṃghena itthannāmo bhikkhu pattaggāhāpako. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’”ti.

Tena sammatena bhikkhunā patto gāhetabbo. Thero vattabbo— “gaṇhātu, bhante, thero pattan”ti. Sace thero gaṇhāti, therassa patto dutiyassa gāhetabbo. Na ca tassa anuddayatāya na gahetabbo. Yo na gaṇheyya, āpatti dukkaṭassa. Apattakassa na gāhetabbo. Eteneva upāyena yāva saṃghanavakā gāhetabbo.


Yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo— “ayaṃ te, bhikkhu, patto yāva bhedanāya dhāretabbo”ti.

Tena bhikkhunā so patto na adese nikkhipitabbo, na abhogena bhuñjitabbo, na vissajjetabbo— “kathāyaṃ patto nasseyya vā vinasseyya vā bhijjeyya vā”ti? Sace adese vā nikkhipati abhogena vā bhuñjati vissajjeti vā, āpatti dukkaṭassa.

Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā.

Abandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena dvibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena tibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Ekabandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena ekabandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena dvibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena tibandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Ekabandhanena pattena catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Dvibandhanena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Dvibandhanena pattena ekabandhanaṃ pattaṃ … pe … dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Tibandhanena pattena abandhanaṃ pattaṃ … pe … ekabandhanaṃ pattaṃ dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanena pattena abandhanaṃ pattaṃ … pe … ekabandhanaṃ pattaṃ … dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.


Abandhanena pattena abandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanena pattena ekabandhanokāsaṃ pattaṃ … pe … dvibandhanokāsaṃ pattaṃ … tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Ekabandhanena pattena abandhanokāsaṃ pattaṃ … pe … ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ … tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Dvibandhanena pattena abandhanokāsaṃ pattaṃ … pe … catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Tibandhanena pattena abandhanokāsaṃ pattaṃ … pe … catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanena pattena abandhanokāsaṃ pattaṃ … pe … ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ … tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.


Abandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Abandhanokāsena pattena ekabandhanaṃ pattaṃ … pe … dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanokāsena pattena abandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ. Catubandhanokāsena pattena ekabandhanaṃ pattaṃ … pe … dvibandhanaṃ pattaṃ … tibandhanaṃ pattaṃ … catubandhanaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.


Abandhanokāsena pattena abandhanokāsaṃ pattaṃ … pe … ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ … tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Catubandhanokāsena pattena abandhanokāsaṃ pattaṃ … pe … ekabandhanokāsaṃ pattaṃ … dvibandhanokāsaṃ pattaṃ … tibandhanokāsaṃ pattaṃ … catubandhanokāsaṃ pattaṃ cetāpeti, nissaggiyaṃ pācittiyaṃ.

Anāpatti— naṭṭhapattassa, bhinnapattassa, ñātakānaṃ pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.


Ūnapañcabandhanasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: