pli-tv-bu-vb-np23

Bhesajjasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

23. Bhesajjasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca— “kiṃ, bhante, thero kārāpetī”ti?

“Pabbhāraṃ, mahārāja, sodhāpemi leṇaṃ kattukāmo”ti.

“Attho, bhante, ayyassa ārāmikenā”ti?

“Na kho, mahārāja, bhagavatā ārāmiko anuññāto”ti.

“Tena hi, bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā”ti.

“Evaṃ, mahārājā”ti kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa paccassosi.

Atha kho āyasmā pilindavaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho āyasmā pilindavaccho bhagavato santike dūtaṃ pāhesi— “rājā, bhante, māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathaṃ nu kho, bhante, mayā paṭipajjitabban”ti? Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, ārāmikan”ti.

Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca— “anuññāto, bhante, bhagavatā ārāmiko”ti?

“Evaṃ, mahārājā”ti.

“Tena hi, bhante, ayyassa ārāmikaṃ dammī”ti.

Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindavacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi— “yo mayā, bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko”ti?

“Na kho, deva, ayyassa ārāmiko dinno”ti.

“Kīvaciraṃ nu kho, bhaṇe, ito hi taṃ hotī”ti?

VAR: gaṇetvā → vigaṇetvā (bj, pts1, mr)

Atha kho so mahāmatto rattiyo gaṇetvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca— “pañca, deva, rattisatānī”ti.

“Tena hi, bhaṇe, ayyassa pañca ārāmikasatāni dehī”ti.

“Evaṃ, devā”ti

VAR: pādāsi → adāsi (s1-3)

kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindavacchassa pañca ārāmikasatāni pādāsi, pāṭiyekko gāmo nivisi. Ārāmikagāmakotipi naṃ āhaṃsu, pilindagāmakotipi naṃ āhaṃsu.

Tena kho pana samayena āyasmā pilindavaccho tasmiṃ gāmake kulūpako hoti.

Atha kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindagāmakaṃ piṇḍāya pāvisi. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkatā mālākitā kīḷanti. Atha kho āyasmā pilindavaccho pilindagāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati— “mālaṃ me detha, alaṅkāraṃ me dethā”ti. Atha kho āyasmā pilindavaccho taṃ ārāmikiniṃ etadavoca— “kissāyaṃ dārikā rodatī”ti? “Ayaṃ, bhante, dārikā aññe dārake alaṅkate mālākite passitvā rodati— ‘mālaṃ me detha, alaṅkāraṃ me dethā’ti. Kuto amhākaṃ duggatānaṃ mālā kuto, alaṅkāro”ti? Atha kho āyasmā pilindavaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca— “handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā”ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā.

Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ— “amukassa, deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa. Nissaṃsayaṃ corikāya ābhatā”ti. Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi.

Dutiyampi kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindagāmakaṃ piṇḍāya pāvisi. Pilindagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paṭivissake pucchi— “kahaṃ imaṃ ārāmikakulaṃ gatan”ti?

“Etissā, bhante, suvaṇṇamālāya kāraṇā raññā bandhāpitan”ti.

Atha kho āyasmā pilindavaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami; upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho etadavoca— “kissa, mahārāja, ārāmikakulaṃ bandhāpitan”ti?

“Tassa, bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa. Nissaṃsayaṃ corikāya ābhatā”ti.

Atha kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. “Idaṃ pana te, mahārāja, tāva bahuṃ suvaṇṇaṃ kuto”ti?

“Aññātaṃ, bhante, ayyasseveso iddhānubhāvo”ti. Taṃ ārāmikakulaṃ muñcāpesi.

Manussā—

VAR: uttarimanussadhammaṃ → uttari­manus­sa­dhammā (bj)

“ayyena kira pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitan”ti, attamanā abhippasannā āyasmato pilindavacchassa pañca bhesajjāni abhihariṃsu, seyyathidaṃ— sappi navanītaṃ telaṃ madhu phāṇitaṃ. Pakatiyāpi ca āyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ. Laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhullikā. Laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti, parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇavikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khiyyanti vipācenti— “antokoṭṭhāgārikā ime samaṇā sakyaputtiyā, seyyathāpi rājā māgadho seniyo bimbisāro”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū evarūpāya bāhullāya cetessantī”ti.

Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira, bhikkhave, bhikkhū evarūpāya bāhullāya cetentī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā evarūpāya bāhullāya cetessanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ— sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato nissaggiyaṃ pācittiyan”ti. (23:42)

Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjānīti sappi nāma

VAR: mahiṃsasappi → mahisasappi (bj, s1-3) | mahisaṃ vā sappi (pts1)

gosappi vā ajikāsappi vā mahiṃsasappi vā yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma tesaṃyeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ. Madhu nāma makkhikāmadhu. Phāṇitaṃ nāma ucchumhā nibbattaṃ.

Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānīti sattāhaparamatā paribhuñjitabbāni.

Taṃ atikkāmayato nissaggiyaṃ hotīti aṭṭhame aruṇuggamane nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṃghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Sattāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Sattāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ.

Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.

Nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ, padīpe vā kāḷavaṇṇe vā upanetabbaṃ, aññena bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ, na ajjhoharitabbaṃ.

Sattāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Sattāhānatikkante vematiko, āpatti dukkaṭassa. Sattāhānatikkante anatikkantasaññī, anāpatti.

Anāpatti— antosattāhaṃ adhiṭṭheti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjati, ummattakassa, ādikammikassāti.


Bhesajjasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: