pli-tv-bu-vb-np24

Vassikasāṭikasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

24. Vassikasāṭikasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassikasāṭikā anuññātā hoti. Chabbaggiyā bhikkhū—“bhagavatā vassikasāṭikā anuññātā”ti,

VAR: paṭikacceva → paṭigacceva (bj, pts1)

paṭikacceva vassikasāṭikacīvaraṃ pariyesanti, paṭikacceva katvā nivāsenti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpenti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū paṭikacceva vassikasāṭikacīvaraṃ pariyesissanti, paṭikacceva katvā nivāsessanti, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, paṭikacceva vassikasāṭikacīvaraṃ pariyesatha? Paṭikacceva katvā nivāsetha? Jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe moghapurisā, paṭikacceva vassikasāṭikacīvaraṃ pariyesissatha, paṭikacceva katvā nivāsessatha, jiṇṇāya vassikasāṭikāya naggā kāyaṃ ovassāpessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“‘Māso seso gimhānan’ti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ;

VAR: addhamāso → aḍdhamāso (s1-3)

‘addhamāso seso gimhānan’ti katvā nivāsetabbaṃ.

VAR: orenaddhamāso → orenaḍdhamāso (s1-3)

‘Orena ce māso seso gimhānan’ti vassikasāṭikacīvaraṃ pariyeseyya, ‘orenaddhamāso seso gimhānan’ti katvā nivāseyya, nissaggiyaṃ pācittiyan”ti. (24:43)

“Māso seso gimhānan”ti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbanti. Ye manussā pubbepi vassikasāṭikacīvaraṃ denti te upasaṅkamitvā evamassu vacanīyā— “kālo vassikasāṭikāya, samayo vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṃ dentī”ti. Na vattabbā— “detha me vassikasāṭikacīvaraṃ, āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvaran”ti.

“Addhamāso seso gimhānan”ti katvā nivāsetabbanti. Addhamāse sese gimhāne katvā nivāsetabbaṃ.

“Orena ce māso seso gimhānan”ti atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

“Orenaddhamāso seso gimhānan”ti atirekaddhamāse sese gimhāne katvā nivāseti, nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ atirekaddhamāse sese gimhāne katvā paridahitaṃ nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Atirekamāse sese gimhāne atirekasaññī vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne vematiko vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ. Atirekamāse sese gimhāne ūnakasaññī vassikasāṭikacīvaraṃ pariyesati, nissaggiyaṃ pācittiyaṃ.

Atirekaddhamāse sese gimhāne atirekasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne vematiko katvā nivāseti, nissaggiyaṃ pācittiyaṃ. Atirekaddhamāse sese gimhāne ūnakasaññī katvā nivāseti, nissaggiyaṃ pācittiyaṃ.

Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpeti, āpatti dukkaṭassa. Ūnakamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakamāse sese gimhāne ūnakasaññī, anāpatti.

Ūnakaddhamāse sese gimhāne atirekasaññī, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne vematiko, āpatti dukkaṭassa. Ūnakaddhamāse sese gimhāne ūnakasaññī, anāpatti.

Anāpatti— “māso seso gimhānan”ti vassikasāṭikacīvaraṃ pariyesati, “addhamāso seso gimhānan”ti katvā nivāseti, “ūnakamāso seso gimhānan”ti vassikasāṭikacīvaraṃ pariyesati, “ūnakaddhamāso seso gimhānan”ti katvā nivāseti, pariyiṭṭhāya vassikasāṭikāya vassaṃ ukkaḍḍhiyyati, nivatthāya vassikasāṭikāya vassaṃ ukkaḍḍhiyyati, dhovitvā nikkhipitabbaṃ; samaye nivāsetabbaṃ, acchinnacīvarassa, naṭṭhacīvarassa, āpadāsu, ummattakassa, ādikammikassāti.


Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: