pli-tv-bu-vb-np25

Cīvaraacchindanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

25. Cīvaraacchindanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikaṃ bhikkhuṃ etadavoca— “ehāvuso, janapadacārikaṃ pakkamissāmā”ti.

“Nāhaṃ, bhante, gamissāmi; dubbalacīvaromhī”ti.

“Ehāvuso, ahaṃ te cīvaraṃ dassāmī”ti tassa cīvaraṃ adāsi.

Assosi kho so bhikkhu— “bhagavā kira janapadacārikaṃ pakkamissatī”ti. Atha kho tassa bhikkhuno etadahosi— “na dānāhaṃ āyasmatā upanandena sakyaputtena saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī”ti. Atha kho āyasmā upanando sakyaputto taṃ bhikkhuṃ etadavoca— “ehi dāni, āvuso, janapadacārikaṃ pakkamissāmā”ti. “Nāhaṃ, bhante, tayā saddhiṃ janapadacārikaṃ pakkamissāmi, bhagavatā saddhiṃ janapadacārikaṃ pakkamissāmī”ti.

“Yampi tyāhaṃ, āvuso, cīvaraṃ adāsiṃ, mayā saddhiṃ janapadacārikaṃ pakkamissatī”ti, kupito anattamano acchindi.

Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissatī”ti.

Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, upananda, bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

Cīvara means both a finished robe and any cloth that can be used to make a robe. Thus I vary my translation depending on the context.“Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyan”ti. (25:44)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhussāti aññassa bhikkhussa.

Sāmanti sayaṃ datvā.

Cīvaraṃ nāma The six are linen, cotton, silk, wool, sunn hemp, and hemp; see Mv.8.3.1. This means not smaller than 8 by 4 standard (sugata) finger-breadths, or 16 by 8 cm; see Kkh. 94.4 and BMC I, pp. 565-566.channaṃ cīvarānaṃ aññataraṃ cīvaraṃ, vikappanupagaṃ pacchimaṃ.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Acchindeyyāti

VAR: nissaggiyaṃ pācittiyaṃ → nissaggiyaṃ hoti (s1-3)

sayaṃ acchindati, nissaggiyaṃ pācittiyaṃ.

Acchindāpeyyāti aññaṃ āṇāpeti, āpatti dukkaṭassa. Sakiṃ āṇatto bahukampi acchindati, nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiyaṃ imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Upasampanne upasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne vematiko cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ. Upasampanne anupasampannasaññī cīvaraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, nissaggiyaṃ pācittiyaṃ.

Aññaṃ parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa. Anupasampannassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā kupito anattamano acchindati vā acchindāpeti vā, āpatti dukkaṭassa.

Anupasampanne upasampannasaññī, āpatti dukkaṭassa. Anupasampanne vematiko, āpatti dukkaṭassa. Anupasampanne anupasampannasaññī, āpatti dukkaṭassa.

Anāpatti— so vā deti, tassa vā vissasanto gaṇhāti, ummattakassa, ādikammikassāti.


Cīvaraacchindanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: