pli-tv-bu-vb-np26

Suttaviññattisikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

26. Suttaviññattisikkhāpada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

VAR: bahuṃ suttaṃ → bahusuttaṃ (bj, s1-3, pts1)

From the origin story to pācittiya 32 it seems cīvarakārasamaya refers to any time one is making a robe, see MS.2.729. Tena kho pana samayena chabbaggiyā bhikkhū cīvarakārasamaye bahuṃ suttaṃ viññāpesuṃ. Katepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi— “handa mayaṃ, āvuso, aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpemā”ti. Atha kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Dutiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Vītepi cīvare bahuṃ suttaṃ avasiṭṭhaṃ hoti. Tatiyampi kho chabbaggiyā bhikkhū aññampi suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyan”ti. (26:45)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sāmanti sayaṃ viññāpetvā.

Suttaṃ nāma cha suttāni— khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ.

Tantavāyehīti

VAR: payoge payoge dukkaṭaṃ → payoge dukkaṭaṃ (s1-3, pts1)

pesakārehi vāyāpeti, payoge payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Vāyāpite vāyāpitasaññī, nissaggiyaṃ pācittiyaṃ. Vāyāpite vematiko, nissaggiyaṃ pācittiyaṃ. Vāyāpite avāyāpitasaññī, nissaggiyaṃ pācittiyaṃ.

Avāyāpite vāyāpitasaññī, āpatti dukkaṭassa. Avāyāpite vematiko, āpatti dukkaṭassa. Avāyāpite avāyāpitasaññī, anāpatti.

Anāpatti— cīvaraṃ sibbetuṃ, Āyoga. Used as a support for the pallattikā sitting posture. See TAP p.259 (ad. sek.26).āyoge, kāyabandhane,

VAR: aṃsabaddhake → aṃsavaṭṭake (bj) | aṃsabandhake (s1-3, pts1)

aṃsabaddhake, pattatthavikāya, parissāvane, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.


Suttaviññattisikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: