pli-tv-bu-vb-np27

Mahāpesakārasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

27. Mahāpesakārasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca— “suttaṃ dhārayitvā amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato ayyaṃ upanandaṃ cīvarena acchādessāmī”ti.

Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “mahāpuññosi tvaṃ, āvuso upananda, amukasmiṃ okāse aññataro puriso pavāsaṃ gacchanto pajāpatiṃ etadavoca— ‘suttaṃ dhārayitvā amukassa tantavāyassa dehi, cīvaraṃ vāyāpetvā nikkhipa, āgato ayyaṃ upanandaṃ cīvarena acchādessāmī’”ti.

“Atthāvuso, maṃ so upaṭṭhāko”ti. Sopi kho tantavāyo āyasmato upanandassa sakyaputtassa upaṭṭhāko hoti.

Atha kho āyasmā upanando sakyaputto yena so tantavāyo tenupasaṅkami; upasaṅkamitvā taṃ tantavāyaṃ etadavoca— “idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati; āyatañca karohi vitthatañca. Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karohī”ti.

“Ete kho me, bhante, suttaṃ dhārayitvā adaṃsu; iminā suttena cīvaraṃ vināhī”ti. “Na, bhante, sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ. Sakkā ca kho, bhante, suvītañca suppavāyitañca suvilekhitañca suvitacchitañca kātun”ti.

“Iṅgha tvaṃ, āvuso, āyatañca karohi vitthatañca appitañca. Na tena suttena paṭibaddhaṃ bhavissatī”ti.

Atha kho so tantavāyo yathābhataṃ suttaṃ tante upanetvā yena sā itthī tenupasaṅkami; upasaṅkamitvā taṃ itthiṃ etadavoca— “suttena, ayye, attho”ti.

VAR: ayyo → ayya (s1-3)

“Nanu tvaṃ ayyo mayā vutto— ‘iminā suttena cīvaraṃ vināhī’”ti.

“Saccāhaṃ, ayye, tayā vutto— ‘iminā suttena cīvaraṃ vināhī’ti. Api ca maṃ ayyo upanando evamāha— ‘iṅgha tvaṃ, āvuso, āyatañca karohi vitthatañca appitañca, na tena suttena paṭibaddhaṃ bhavissatī’”ti. Atha kho sā itthī yattakaṃyeva suttaṃ paṭhamaṃ adāsi tattakaṃ pacchā adāsi.

Assosi kho āyasmā upanando sakyaputto— “so kira puriso pavāsato āgato”ti. Atha kho āyasmā upanando sakyaputto yena tassa purisassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso pajāpatiṃ etadavoca— “vītaṃ taṃ cīvaran”ti?

“Āmāyya, vītaṃ taṃ cīvaran”ti.

“Āhara, ayyaṃ upanandaṃ cīvarena acchādessāmī”ti.

Atha kho sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etamatthaṃ ārocesi. Atha kho so puriso āyasmato upanandassa sakyaputtassa cīvaraṃ datvā ujjhāyati khiyyati vipāceti— “mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarena acchādetuṃ.

VAR: upanando mayā pubbe appavārito tantavāye → gahapatikassa tantavāye (pts1, mr)

Kathañhi nāma ayyo upanando mayā pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī”ti.

Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatī”ti.

Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjī”ti?

“Saccaṃ, bhagavā”ti.

“Ñātako te, upananda, aññātako”ti?

“Aññātako, bhagavā”ti.

“Aññātako, moghapurisa, aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya—

VAR: viyyati → vīyati (s1-3)

‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati. Āyatañca karotha vitthatañca. Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha. Appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’ti. Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyan”ti. (27:46)

Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.

Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.

Tantavāyehīti pesakārehi.

Cīvaraṃ nāma The six are linen, cotton, silk, wool, sunn hemp, and hemp; see Mv.8.3.1. This means not smaller than 8 by 4 standard (sugata) finger-breadths, or 16 by 8 cm; see Kkh.94.4 and BMC I, pp.565-566.channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Vāyāpeyyāti vināpeti.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaraṃ viyyati so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti— “kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemī”ti?

Tantavāye upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā.

Cīvare vikappaṃ āpajjeyyāti— “idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha vitthatañca. Appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha. Appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā”ti.

Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampīti. Piṇḍapāto nāma yāgupi bhattampi khādanīyampi cuṇṇapiṇḍopi dantakaṭṭhampi dasikasuttampi, antamaso dhammampi bhaṇati.


Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.

Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.

Ñātake añātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

Anāpatti— ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ vāyāpetukāmassa appagghaṃ vāyāpeti, ummattakassa, ādikammikassāti.


Mahāpesakārasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: