pli-tv-bu-vb-np29

Sāsaṅkasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

29. Sāsaṅkasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū vutthavassā āraññakesu senāsanesu viharanti. Kattikacorakā bhikkhū— “laddhalābhā”ti paripātenti.

Bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitun”ti.

Tena kho pana samayena bhikkhū—“bhagavatā anuññātaṃ āraññakesu senāsanesu viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitun”ti tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanti. Tāni cīvarāni nassantipi vinassantipi ḍayhantipi undūrehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṃsu— “kissa tumhe, āvuso, duccoḷā lūkhacīvarā”ti? Atha kho te bhikkhū bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissantī”ti.

Atha kho te bhikkhū te anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira, bhikkhave, bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya. Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyan”ti. (29:48)

Upavassaṃ kho panāti vuṭṭhavassānaṃ.

Kattikapuṇṇamanti kattikacātumāsinī vuccati.

Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ nāma The text reads “five hundred bow-lengths,” pañcadhanusatikaṃ. According to Sp-ṭ.2.92: “A measure of nine hand-spans of an ordinary hand, or a measure of four fore-arms when the bowstring is attached, this is called the teacher’s bow length,” ācariyadhanu nāma pakatihatthena navavidatthippamāṇaṃ, jiyāya pana āropitāya catuhatthappamāṇa. The teacher’s bow-length is the standard measure for bow-lengths, see Sp. 2.301.15. Given the estimate of 50 cm for one forearm (a hattha, sometimes translated as “cubit”) in BMC I, pp. 565-566, five hundred bow-lengths add up to about one kilometer.senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.

Sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.

Tathārūpesu bhikkhu senāsanesu viharantoti evarūpesu bhikkhu senāsanesu viharanto.

Ākaṅkhamānoti icchamāno.

Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaranti saṅghāṭiṃ vā uttarāsaṅgaṃ vā antaravāsakaṃ vā.

Antaraghare nikkhipeyyāti samantā gocaragāme nikkhipeyya.

Siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāyāti siyā paccayo siyā karaṇīyaṃ.

Chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbanti chārattaparamatā vippavasitabbaṃ.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Tato ce uttari vippavaseyyāti sattame aruṇuggamane nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe …

VAR: vippavutthaṃ → vippavuṭṭhaṃ (c1, c2)

idaṃ me, bhante, cīvaraṃ atirekachārattaṃ vippavutthaṃ, aññatra bhikkhusammutiyā, nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Atirekachāratte atirekasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte vematiko vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Atirekachāratte ūnakasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Appaccuddhaṭe paccuddhaṭasaññī … pe … avissajjite vissajjitasaññī … anaṭṭhe naṭṭhasaññī … avinaṭṭhe vinaṭṭhasaññī … adaḍḍhe daḍḍhasaññī … avilutte viluttasaññī vippavasati, aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Ūnakachāratte atirekasaññī, āpatti dukkaṭassa. Ūnakachāratte vematiko, āpatti dukkaṭassa. Ūnakachāratte ūnakasaññī, anāpatti.

Anāpatti— chārattaṃ vippavasati, ūnakachārattaṃ vippavasati, chārattaṃ vippavasitvā puna gāmasīmaṃ okkamitvā vasitvā pakkamati, antochārattaṃ paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.


Sāsaṅkasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: