pli-tv-bu-vb-np3

Tatiyakathinasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

VAR: Cīvaravagga → akāla­cīvara­sikkhā­pada (kaṅkhāvitāraṇī)

Cīvaravagga

3. Tatiyakathinasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno akālacīvaraṃ uppannaṃ hoti. Tassa taṃ cīvaraṃ kayiramānaṃ nappahoti. The point, according to the commentary, is that he was trying to increase its size.Atha kho so bhikkhu taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjati.

Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjantaṃ. Disvāna yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ etadavoca— “kissa tvaṃ, bhikkhu, imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjasī”ti?

“Idaṃ me, bhante, akālacīvaraṃ uppannaṃ. Kayiramānaṃ nappahoti. Tenāhaṃ imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjāmī”ti.

“Atthi pana te, bhikkhu, cīvarapaccāsā”ti?

“Atthi, bhagavā”ti.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā, bhikkhū āmantesi— “anujānāmi, bhikkhave, akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitun”ti.

Tena kho pana samayena bhikkhū—“bhagavatā anuññātaṃ akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitun”ti akālacīvarāni paṭiggahetvā atirekamāsaṃ nikkhipanti. Tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante. Disvāna bhikkhū āmantesi— “kassimāni, āvuso, cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī”ti?

“Amhākaṃ, āvuso, akālacīvarāni cīvarapaccāsā nikkhittānī”ti.

“Kīvaciraṃ panāvuso, imāni cīvarāni nikkhittānī”ti?

“Atirekamāsaṃ, āvuso”ti.

Āyasmā ānando ujjhāyati khiyyati vipāceti— “kathañhi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī”ti.

Atha kho āyasmā ānando te bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesi … pe … “saccaṃ kira, bhikkhave, bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissanti. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

Cīvara means both a finished robe and any cloth that can be used to make a robe. Thus I vary my translation depending on the context.“Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ. Paṭiggahetvā khippameva kāretabbaṃ.

VAR: māsaparamaṃ tena → māsa­paraman­tena (s1-3, pts1)

No cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya.

VAR: uttari → uttariṃ (bj, s1-3, pts1)

Tato ce uttari nikkhipeyya, satiyāpi paccāsāya, nissaggiyaṃ pācittiyan”ti. (3:22)

Niṭṭhitacīvarasminti This refers to robe-cloth received during the robe-making season. For details see Mv.7.2-7.12.bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

Ubbhatasmiṃ kathineti For an explanation of this see Mv.7.1.7 and Mv.7.2-7.12.aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṃghena vā antarā ubbhataṃ hoti.

Akālacīvaraṃ nāma That is, in-season robe-cloth is cloth obtained during the last month of the rainy season, while out-of-season robe-cloth is cloth obtained during the remaining eleven months of the year. See Kkh. 101.28.anatthate kathine ekādasamāse uppannaṃ, That is, in-season robe-cloth is cloth obtained during the last month of the rainy season or during the cold season, while out-of-season robe-cloth is cloth obtained during the remaining seven months of the year. See Kkh.101.28.atthate kathine sattamāse uppannaṃ, See Kkh.102.1.kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.

Uppajjeyyāti uppajjeyya saṃghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ.

Paṭiggahetvā khippameva kāretabbanti That is, in accordance with the first rule of this section, Relinquishment 1.dasāhā kāretabbaṃ.

No cassa pāripūrīti kayiramānaṃ nappahoti.

Māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti māsaparamatā nikkhipitabbaṃ.

Ūnassa pāripūriyāti ūnassa pāripūratthāya.

Satiyā paccāsāyāti paccāsā hoti saṃghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Tato ce uttari nikkhipeyya satiyāpi paccāsāyāti tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. The Pali idiom is such that this means on the day after he received the original piece of cloth. (Cf. the definition of ten days in Relinquishment 1, where the eleventh dawn means the tenth dawn after one received the cloth.) The way this works, it seems, is that the day on which the cloth was received counts as one.Dvīhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Tīhuppanne mūlacīvare … pe … catūhuppanne … pañcāhuppanne … chāhuppanne … sattāhuppanne … aṭṭhāhuppanne … navāhuppanne … dasāhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekādase uppanne … pe … dvādase uppanne … terase uppanne … cuddase uppanne … pannarase uppanne … soḷase uppanne … sattarase uppanne … aṭṭhārase uppanne … ekūnavīse uppanne … vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, navāhā kāretabbaṃ. Dvāvīse uppanne … pe … tevīse uppanne … catuvīse uppanne … pañcavīse uppanne … chabbīse uppanne … sattavīse uppanne … aṭṭhavīse uppanne … ekūnatiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, ekāhaṃ kāretabbaṃ … Again, according to the commentarial way of counting this refers to the twenty-ninth dawn after the original cloth was received. See the previous note.tiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, tadaheva adhiṭṭhātabbaṃ vikappetabbaṃ vissajjetabbaṃ. That is, on the thirtieth dawn after he received the original robe-cloth.No ce adhiṭṭheyya vā vikappeyya vā vissajjeyya vā, ekatiṃse aruṇuggamane nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ, imāhaṃ saṃghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.


Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati, rattiyo ca sesā honti, na akāmā kāretabbaṃ.

Māsātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Māsātikkante vematiko nissaggiyaṃ pācittiyaṃ. Māsātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ.

Anadhiṭṭhite adhiṭṭhitasaññī … pe … avikappite vikappitasaññī … avissajjite vissajjitasaññī … anaṭṭhe naṭṭhasaññī … avinaṭṭhe vinaṭṭhasaññī … adaḍḍhe daḍḍhasaññī … avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ.

Nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati, āpatti dukkaṭassa. Māsānatikkante atikkantasaññī, āpatti dukkaṭassa. Māsānatikkante vematiko, āpatti dukkaṭassa. Māsānatikkante anatikkantasaññī, anāpatti.

Anāpatti— antomāse adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.


Tatiyakathinasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: