pli-tv-bu-vb-np30

Pariṇatasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Pattavagga

30. Pariṇatasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññatarassa pūgassa saṃghassa sacīvarabhattaṃ paṭiyattaṃ hoti— “bhojetvā cīvarena acchādessāmā”ti.

Atha kho chabbaggiyā bhikkhū yena so pūgo tenupasaṅkamiṃsu; upasaṅkamitvā taṃ pūgaṃ etadavocuṃ— “dethāvuso, amhākaṃ imāni cīvarānī”ti.

“Na mayaṃ, bhante, dassāma. Amhākaṃ saṃghassa anuvassaṃ sacīvarabhikkhā paññattā”ti.

VAR: bhattā → bhaddā (bj, mr)

“Bahū, āvuso, saṃghassa dāyakā, bahū saṃghassa bhattā. Mayaṃ tumhe nissāya tumhe sampassantā idha viharāma. Tumhe ce amhākaṃ na dassatha, atha ko carahi amhākaṃ dassati? Dethāvuso, amhākaṃ imāni cīvarānī”ti. Atha kho so pūgo chabbaggiyehi bhikkhūhi nippīḷiyamāno yathāpaṭiyattaṃ cīvaraṃ chabbaggiyānaṃ bhikkhūnaṃ datvā saṃghaṃ bhattena parivisi.

Ye te bhikkhū jānanti saṃghassa sacīvarabhattaṃ paṭiyattaṃ, na ca jānanti chabbaggiyānaṃ bhikkhūnaṃ dinnanti, te evamāhaṃsu— “oṇojethāvuso, saṃghassa cīvaran”ti.

“Natthi, bhante. Yathāpaṭiyattaṃ cīvaraṃ ayyā chabbaggiyā attano pariṇāmesun”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyan”ti. (30:49)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma The meaning of the last of these three ways of knowing, so vā āroceti, is not clear. CPD suggests: “sa (sā) āroceti (?). Perhaps this last form is conformable to sa. [Sanskrit] ārocayate med. caus. [middle voice causative] in the meaning: he or she makes inquiries (of others).” However, this does not fit with the parallel usage at Confession 29 MS.2.638 where the text says that she tells (sā vā āroceti) him, presumably referring to the nun telling the monk. In this case āroceti cannot refer to the monk making inquiries. The commentaries are silent, and I therefore assume that a straight-forward meaning is the most likely one. I would suggest, then, that it simply refers to the donor telling the monk directly.sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti.

Saṃghikaṃ nāma saṃghassa dinnaṃ hoti pariccattaṃ.

Lābho nāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā. Antamaso cuṇṇapiṇḍopi, dantakaṭṭhampi, dasikasuttampi.

Pariṇataṃ nāma dassāma karissāmāti vācā bhinnā hoti.


Attano pariṇāmeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.

Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmitaṃ nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Pariṇate pariṇatasaññī attano pariṇāmeti, nissaggiyaṃ pācittiyaṃ.

Pariṇate vematiko attano pariṇāmeti, āpatti dukkaṭassa. Pariṇate apariṇatasaññī attano pariṇāmeti, anāpatti.

Saṃghassa pariṇataṃ aññasaṃghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa. Cetiyassa pariṇataṃ aññacetiyassa vā saṃghassa vā puggalassa vā pariṇāmeti, āpatti dukkaṭassa. Puggalassa pariṇataṃ aññapuggalassa vā saṃghassa vā cetiyassa vā pariṇāmeti, āpatti dukkaṭassa.

Apariṇate pariṇatasaññī, āpatti dukkaṭassa. Apariṇate vematiko, āpatti dukkaṭassa. Apariṇate apariṇatasaññī, anāpatti.

Anāpatti— kattha demāti pucchiyamāno yattha tumhākaṃ deyyadhammo paribhogaṃ vā labheyya paṭisaṅkhāraṃ vā labheyya ciraṭṭhitiko vā assa yattha vā pana tumhākaṃ cittaṃ pasīdati tattha dethāti bhaṇati, ummattakassa, ādikammikassāti.


Pariṇatasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Pattavaggo tatiyo.

Tassuddānaṃ

Dve ca pattāni bhesajjaṃ,
vassikā dānapañcamaṃ;
Sāmaṃ vāyāpanacceko,
sāsaṅkaṃ saṃghikena cāti.


“Uddiṭṭhā kho, āyasmanto, tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi— ‘kaccittha parisuddhā’? Dutiyampi pucchāmi— ‘kaccittha parisuddhā’? Tatiyampi pucchāmi— ‘kaccittha parisuddhā’? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmī”ti.

Nissaggiyakaṇḍaṃ niṭṭhitaṃ.

Pārājikapāḷi niṭṭhitā.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: