pli-tv-bu-vb-np5

Cīvarapaṭiggahaṇasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Cīvaravagga

5. Cīvarapaṭiggahaṇasikkhāpada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena uppalavaṇṇā bhikkhunī sāvatthiyaṃ viharati. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Tena kho pana samayena corā katakammā gāviṃ vadhitvā maṃsaṃ gahetvā andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko uppalavaṇṇaṃ bhikkhuniṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ. Disvānassa etadahosi— “sace me puttabhātukā passissanti viheṭhissanti imaṃ bhikkhunin”ti aññena maggena agamāsi.

VAR: paṇṇapuṭaṃ → paṇṇena puṭaṃ (s1-3)

Atha kho so coragāmaṇiko maṃse pakke varamaṃsāni gahetvā paṇṇapuṭaṃ bandhitvā uppalavaṇṇāya bhikkhuniyā avidūre rukkhe ālaggetvā— “yo passati samaṇo vā brāhmaṇo vā dinnaṃyeva haratū”ti, vatvā pakkāmi.

Assosi kho uppalavaṇṇā bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṃ vācaṃ bhāsamānassa. Atha kho uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi.

VAR: paccuṭṭhāsi → paccupaṭṭhāsi (?)

Atha kho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā vehāsaṃ abbhuggantvā veḷuvane paccuṭṭhāsi.

Tena kho pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. Āyasmā udāyī ohiyyako hoti vihārapālo. Atha kho uppalavaṇṇā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca— “kahaṃ, bhante, bhagavā”ti?

“Paviṭṭho, bhagini, bhagavā gāmaṃ piṇḍāyā”ti.

“Imaṃ, bhante, maṃsaṃ bhagavato dehī”ti.

“Santappito tayā, bhagini, bhagavā maṃsena. Sace me tvaṃ antaravāsakaṃ dadeyyāsi, evaṃ ahampi santappito bhaveyyaṃ antaravāsakenā”ti.

“Mayaṃ kho, bhante, mātugāmā nāma kicchalābhā. Idañca me antimaṃ pañcamaṃ cīvaraṃ. Nāhaṃ dassāmī”ti.

VAR: sajjeyya → vissajjeyya (s1-3)

“Seyyathāpi, bhagini, puriso hatthiṃ datvā kacche sajjeyya;

VAR: antaravāsake sajjasī”ti → antaravāsakaṃ na sajjasīti (si, mr) | mayhaṃ antaravāsakaṃ vissajjehīti (s1-3) | antaravāsakaṃ na sajjesīti (pts1)

evameva kho tvaṃ, bhagini, bhagavato maṃsaṃ datvā mayi antaravāsake sajjasī”ti.

Atha kho uppalavaṇṇā bhikkhunī āyasmatā udāyinā nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi. Bhikkhuniyo uppalavaṇṇāya bhikkhuniyā pattacīvaraṃ paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ— “kahaṃ te, ayye, antaravāsako”ti? Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti— “kathañhi nāma ayyo udāyī bhikkhuniyā cīvaraṃ paṭiggahessati kicchalābho mātugāmo”ti.

Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ paṭiggahessatī”ti.

Atha kho te bhikkhū āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, udāyi, bhikkhuniyā cīvaraṃ paṭiggahesī”ti?

“Saccaṃ, bhagavā”ti.

“Ñātikā te, udāyi, aññātikā”ti?

“Aññātikā, bhagavā”ti.

“Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, nissaggiyaṃ pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivattakacīvaraṃ na paṭiggaṇhanti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti— “kathañhi nāma ayyā amhākaṃ pārivattakacīvaraṃ na paṭiggahessantī”ti.

Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—

“anujānāmi, bhikkhave, pañcannaṃ pārivattakaṃ paṭiggahetuṃ— bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā. Anujānāmi, bhikkhave, imesaṃ pañcannaṃ pārivattakaṃ paṭiggahetuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: pārivattakā → pārivaṭṭakā (s1-3)

Cīvara means both a finished robe and any cloth that can be used to make a robe. Thus I vary my translation depending on the context. “Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, aññatra pārivattakā, nissaggiyaṃ pācittiyan”ti. (5:24)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Cīvaraṃ nāma The six are linen, cotton, silk, wool, sunn hemp, and hemp; see Mv.8.3.1. This means not smaller than 8 by 4 standard (sugata) finger-breadths, or 16 by 8 cm; see Kkh.94.4 and BMC I, pp.565-566.channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Aññatra pārivattakāti ṭhapetvā pārivattakaṃ.


Paṭiggaṇhāti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.

Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ, aññatra pārivattakā, nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmīti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Aññātikāya aññātikasaññī cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya vematiko cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya ñātikasaññī cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.

Ekatoupasampannāya hatthato cīvaraṃ paṭiggaṇhāti, aññatra pārivattakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

Anāpatti— ñātikāya, pārivattakaṃ parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhu vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ gaṇhāti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.


Cīvarapaṭiggahaṇasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: