pli-tv-bu-vb-np7

Tatuttarisikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Cīvaravagga

7. Tatuttarisikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṃ vadanti— “bhagavatā, āvuso, anuññātaṃ— ‘acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ’; viññāpetha, āvuso, cīvaran”ti.

“Alaṃ, āvuso, laddhaṃ amhehi cīvaran”ti.

“Mayaṃ āyasmantānaṃ viññāpemā”ti.

Viññāpetha āvuso, lit.,“Ask, friends.”“Viññāpetha, āvuso”ti.

Atha kho chabbaggiyā bhikkhū gahapatike upasaṅkamitvā etadavocuṃ— “acchinnacīvarakā, āvuso, bhikkhū āgatā. Detha nesaṃ cīvarānī”ti, bahuṃ cīvaraṃ viññāpesuṃ.

Tena kho pana samayena aññataro puriso sabhāyaṃ nisinno aññataraṃ purisaṃ etadavoca— “acchinnacīvarakā ayyo bhikkhū āgatā. Tesaṃ mayā cīvaraṃ dinnan”ti.

Sopi evamāha—“mayāpi dinnan”ti. Aparopi evamāha—“mayāpi dinnan”ti.

Te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti,

VAR: paggāhikasālaṃ → paṭag­gāhi­kasā­laṃ (?)

dussavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti, paggāhikasālaṃ vā pasāressantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: tena → … paramantena (s1-3, pts1)

“Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ.

VAR: uttari → uttariṃ (bj, s1-3, pts1)

Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyan”ti. (7:26)

Tañceti acchinnacīvarakaṃ bhikkhuṃ.

Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.

Bahūhi cīvarehīti bahukehi cīvarehi.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbanti sace tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ na kiñci sāditabbaṃ.

Tato ce uttari sādiyeyyāti tatuttari viññāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.


Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā tatuttari viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Aññātake aññātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī tatuttari cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ.

Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

Anāpatti— See Kkh.112,15.“sesakaṃ āharissāmī”ti haranto gacchati, Presumably this refers to any leftover cloth after the robe(s) have been made.“sesakaṃ tuyheva hotū”ti denti, na acchinnakāraṇā denti, na naṭṭhakāraṇā denti, ñātakānaṃ, pavāritānaṃ, attano dhanena, ummattakassa, ādikammikassāti.


Tatuttarisikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: