pli-tv-bu-vb-np8

Upakkhaṭasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Nissaggiyakaṇḍa

Cīvaravagga

8. Upakkhaṭasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pajāpatiṃ etadavoca— “ayyaṃ upanandaṃ cīvarena acchādessāmī”ti.

Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca— “mahāpuññosi tvaṃ, āvuso upananda. Amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca— ‘ayyaṃ upanandaṃ cīvarena acchādessāmī’”ti.

“Atthāvuso, maṃ so upaṭṭhāko”ti.

Atha kho āyasmā upanando sakyaputto yena so puriso tenupasaṅkami; upasaṅkamitvā taṃ purisaṃ etadavoca— “saccaṃ kira maṃ tvaṃ, āvuso, cīvarena acchādetukāmosī”ti?

VAR: meyya → mayya (bj, s1-3, pts1)

“Api meyya, evaṃ hoti— ‘ayyaṃ upanandaṃ cīvarena acchādessāmī’”ti.

“Sace kho maṃ tvaṃ, āvuso, cīvarena acchādetukāmosi, evarūpena cīvarena acchādehi. Kyāhaṃ tena acchannopi karissāmi yāhaṃ na paribhuñjissāmī”ti.

Atha kho so puriso ujjhāyati khiyyati vipāceti— “mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā. Nayime sukarā cīvarena acchādetuṃ. Kathañhi nāma ayyo upanando mayā pubbe appavārito maṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī”ti.

Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī”ti.

Atha kho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe …

VAR: gahapatikaṃ → gahapatiṃ (bj)

“saccaṃ kira tvaṃ, upananda, pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjasī”ti?

“Saccaṃ, bhagavā”ti.

“Ñātako te, upananda, aññātako”ti?

“Aññātako, bhagavā”ti.

“Aññātako, moghapurisa, aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ, moghapurisa, pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: cīvaracetāpannaṃ → cīvara­ce­tāpanaṃ (s1-3, pts1)

“Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti— ‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī’ti; tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya— ‘sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’ti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyan”ti. (8:27)

Bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo.

Aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma yā kāci agāraṃ ajjhāvasati.

Cīvaracetāpannaṃ nāma hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā pavāḷo vā phaliko vā paṭako vā suttaṃ vā kappāso vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādessāmīti dassāmi.

Tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannaṃ upakkhaṭaṃ hoti so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti— “kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī”ti?

Upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā.

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Evarūpaṃ vā evarūpaṃ vāti. Āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

Kalyāṇakamyataṃ upādāyāti

VAR: sādhatthiko → sādhutthiko (s1-3)

sādhatthiko mahagghatthiko.


Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti.

Nissajjitabbaṃ saṃghassa vā gaṇassa vā puggalassa vā. Evañca pana, bhikkhave, nissajjitabbaṃ … pe … “idaṃ me, bhante, cīvaraṃ pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ, imāhaṃ saṃghassa nissajjāmī”ti … pe … dadeyyāti … pe … dadeyyunti … pe … āyasmato dammīti.

Aññātake aññātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ.

Ñātake aññātakasaññī, āpatti dukkaṭassa. Ñātake vematiko, āpatti dukkaṭassa. Ñātake ñātakasaññī, anāpatti.

Anāpatti— ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.


Upakkhaṭasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: