pli-tv-bu-vb-pc1

Musāvādasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

1. Musāvādasikkhāpada

Ime kho panāyasmanto dvenavuti pācittiyā dhammā uddesaṃ āgacchanti.

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena hatthako sakyaputto vādakkhitto hoti. According to Sp.4.736.6 this means: “Before the meal, etc., he would make an appointment, saying, ‘Let there be a debate at such-and-such a time and at such-and-such a place,’ and he would then go there before or after the time of the appointment, saying, ‘Look, sirs, the ascetics of other sects have not come; they are defeated,’ and he would then depart,” purebhattādīsu, “asukasmiṃ nāma kāle asukasmiṃ nāma padese vādo hotū”ti saṅketaṃ katvā saṅketato pure vā pacchā vā gantvā, “passatha bho, titthiyā na āgatā parājitā”ti pakkamati.So titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṃ paṭicarati, sampajānamusā bhāsati, saṅketaṃ katvā visaṃvādeti. Titthiyā ujjhāyanti khiyyanti vipācenti—“kathañhi nāma hatthako sakyaputto amhehi saddhiṃ sallapanto avajānitvā paṭijānissati, paṭijānitvā avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṅketaṃ katvā visaṃvādessatī”ti.

Assosuṃ kho bhikkhū tesaṃ titthiyānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū yena hatthako sakyaputto tenupasaṅkamiṃsu; upasaṅkamitvā hatthakaṃ sakyaputtaṃ etadavocuṃ— “saccaṃ kira tvaṃ, āvuso hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṅketaṃ katvā visaṃvādesī”ti?

“Ete kho, āvuso, titthiyā nāma yena kenaci jetabbā; neva tesaṃ jayo dātabbo”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissati, paṭijānitvā avajānissati, aññenaññaṃ paṭicarissati, sampajānamusā bhāsissati, saṅketaṃ katvā visaṃvādessatī”ti.

Atha kho te bhikkhū hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā hatthakaṃ sakyaputtaṃ paṭipucchi— “saccaṃ kira tvaṃ, hatthaka, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānāsi, paṭijānitvā avajānāsi, aññenaññaṃ paṭicarasi, sampajānamusā bhāsasi, saṅketaṃ katvā visaṃvādesī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, titthiyehi saddhiṃ sallapanto avajānitvā paṭijānissasi, paṭijānitvā avajānissasi, aññenaññaṃ paṭicarissasi, sampajānamusā bhāsissasi, saṅketaṃ katvā visaṃvādessasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Sampajānamusāvāde pācittiyan”ti. (1:50)

Sampajānamusāvādo nāma Although muta normally means “thought,” translating as “sensed” is necessary in light of the next paragraph.visaṃvādanapurekkhārassa vācā, girā, byappatho, vacībhedo, vācasikā viññatti, aṭṭha anariyavohārā—adiṭṭhaṃ diṭṭhaṃ meti, assutaṃ sutaṃ meti, amutaṃ mutaṃ meti, aviññātaṃ viññātaṃ meti, diṭṭhaṃ adiṭṭhaṃ meti, sutaṃ assutaṃ meti, mutaṃ amutaṃ meti, viññātaṃ aviññātaṃ meti.

Adiṭṭhaṃ nāma na cakkhunā diṭṭhaṃ. Assutaṃ nāma na sotena sutaṃ. Amutaṃ nāma na ghānena ghāyitaṃ, na jivhāya sāyitaṃ, na kāyena phuṭṭhaṃ. Aviññātaṃ nāma na manasā viññātaṃ. Diṭṭhaṃ nāma cakkhunā diṭṭhaṃ. Sutaṃ nāma sotena sutaṃ. Mutaṃ nāma ghānena ghāyitaṃ, jivhāya sāyitaṃ, kāyena phuṭṭhaṃ. Viññātaṃ nāma manasā viññātaṃ.

Tīhākārehi “adiṭṭhaṃ diṭṭhaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti.

Catūhākārehi “adiṭṭhaṃ diṭṭhaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ.

Pañcahākārehi “adiṭṭhaṃ diṭṭhaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ.

Chahākārehi “adiṭṭhaṃ diṭṭhaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ.

Sattahākārehi “adiṭṭhaṃ diṭṭhaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi “assutaṃ sutaṃ me”ti … pe … amutaṃ mutaṃ meti … pe … aviññātaṃ viññātaṃ meti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti.

Catūhākārehi … pe … pañcahākārehi … pe … chahākārehi … pe … sattahākārehi “aviññātaṃ viññātaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Tīhākārehi “adiṭṭhaṃ diṭṭhañca me sutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi “adiṭṭhaṃ diṭṭhañca me mutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi “adiṭṭhaṃ diṭṭhañca me viññātañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi adiṭṭhaṃ “diṭṭhañca me sutañca mutañcā”ti … pe … tīhākārehi adiṭṭhaṃ “diṭṭhañca me sutañca viññātañcā”ti … pe … This series seems to be missing one combination: “… saying that he has seen and sensed and known what he has not seen …” Similarly, one combination seems to be missing from MS. 2.17-2.19.tīhākārehi adiṭṭhaṃ “diṭṭhañca me sutañca mutañca viññātañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe ….

Tīhākārehi assutaṃ “sutañca me mutañcā”ti … pe … tīhākārehi assutaṃ “sutañca me viññātañcā”ti … pe … tīhākārehi assutaṃ “sutañca me diṭṭhañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi assutaṃ “sutañca me mutañca viññātañcā”ti … pe … tīhākārehi assutaṃ “sutañca me mutañca diṭṭhañcā”ti … pe … tīhākārehi assutaṃ “sutañca me mutañca viññātañca diṭṭhañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe …

Tīhākārehi amutaṃ “mutañca me viññātañcā”ti … pe … tīhākārehi amutaṃ “mutañca me diṭṭhañcā”ti … pe … tīhākārehi amutaṃ “mutañca me sutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi amutaṃ “mutañca me viññātañca diṭṭhañcā”ti … pe … tīhākārehi amutaṃ “mutañca me viññātañca sutañcā”ti … pe … tīhākārehi amutaṃ “mutañca me viññātañca diṭṭhañca sutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe …

Tīhākārehi aviññātaṃ “viññātañca me diṭṭhañcā”ti … pe … tīhākārehi aviññātaṃ “viññātañca me sutañcā”ti … pe … tīhākārehi aviññātaṃ “viññātañca me mutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi aviññātaṃ “viññātañca me diṭṭhañca sutañcā”ti … pe … tīhākārehi aviññātaṃ “viññātañca me diṭṭhañca mutañcā”ti … pe … tīhākārehi aviññātaṃ “viññātañca me diṭṭhañca sutañca mutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe …

Tīhākārehi diṭṭhaṃ “adiṭṭhaṃ me”ti … pe … sutaṃ “assutaṃ me”ti … pe … mutaṃ “amutaṃ me”ti … pe … viññātaṃ “aviññātaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe …

Tīhākārehi diṭṭhaṃ “sutaṃ me”ti … pe … tīhākārehi diṭṭhaṃ “mutaṃ me”ti … pe … tīhākārehi diṭṭhaṃ “viññātaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi diṭṭhaṃ “sutañca me mutañcā”ti … pe … tīhākārehi diṭṭhaṃ “sutañca me viññātañcā”ti … pe … This series, too, seems to be missing one combination: “… saying that he has sensed and known what he has seen …” Similarly, one combination seems to be missing from MS. 2.22-2.24.tīhākārehi diṭṭhaṃ “sutañca me mutañca viññātañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe …

Tīhākārehi sutaṃ “mutaṃ me”ti … pe … tīhākārehi sutaṃ “viññātaṃ me”ti … pe … tīhākārehi sutaṃ “diṭṭhaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi sutaṃ “mutañca me viññātañcā”ti … pe … tīhākārehi sutaṃ “mutañca me diṭṭhañcā”ti … pe … tīhākārehi sutaṃ “mutañca me viññātañca diṭṭhañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe ….

Tīhākārehi mutaṃ “viññātaṃ me”ti … pe … tīhākārehi mutaṃ “diṭṭhaṃ me”ti … pe … tīhākārehi mutaṃ “sutaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi mutaṃ “viññātañca me diṭṭhañcā”ti … pe … tīhākārehi mutaṃ “viññātañca me sutañcā”ti … pe … tīhākārehi mutaṃ “viññātañca me diṭṭhañca sutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe ….

Tīhākārehi viññātaṃ “diṭṭhaṃ me”ti … pe … tīhākārehi viññātaṃ “sutaṃ me”ti … pe … tīhākārehi viññātaṃ “mutaṃ me”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe … tīhākārehi viññātaṃ “diṭṭhañca me sutañcā”ti … pe … tīhākārehi viññātaṃ “diṭṭhañca me mutañcā”ti … pe … tīhākārehi viññātaṃ “diṭṭhañca me sutañca mutañcā”ti sampajānamusā bhaṇantassa āpatti pācittiyassa … pe ….

Tīhākārehi diṭṭhe vematiko diṭṭhaṃ nokappeti, diṭṭhaṃ nassarati, diṭṭhaṃ pamuṭṭho hoti … pe … sute vematiko sutaṃ nokappeti, sutaṃ nassarati, sutaṃ pamuṭṭho hoti … pe … mute vematiko mutaṃ nokappeti, mutaṃ nassarati, mutaṃ pamuṭṭho hoti … pe … viññāte vematiko viññātaṃ nokappeti, viññātaṃ nassarati, viññātaṃ pamuṭṭho hoti … viññātañca me diṭṭhañcāti … pe … viññātaṃ pamuṭṭho hoti … viññātañca me sutañcāti … pe … viññātaṃ pamuṭṭho hoti; viññātañca me mutañcāti … pe … viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca sutañcāti … pe … viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca mutañcāti … pe … This series, too, seems to be missing one combination: “… saying that he has known and heard and sensed what he has seen …”.viññātaṃ pamuṭṭho hoti; viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa.

Catūhākārehi … pe … pañcahākārehi … pe … chahākārehi … pe … sattahākārehi … pe … viññātaṃ pamuṭṭho hoti, viññātañca me diṭṭhañca sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa— pubbevassa hoti “musā bhaṇissan”ti, bhaṇantassa hoti “musā bhaṇāmī”ti, bhaṇitassa hoti “musā mayā bhaṇitan”ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya bhāvaṃ.

Anāpatti—

VAR: ravā bhaṇati → ravāya bhaṇati (s1-3)

davā bhaṇati, ravā bhaṇati. “Davā bhaṇati nāma sahasā bhaṇati. Ravā bhaṇati nāma ‘aññaṃ bhaṇissāmī’ti aññaṃ bhaṇati”. Ummattakassa, ādikammikassāti.

VAR: Musāvādasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ → paṭha­ma­sikkhā­padaṃ niṭṭhitaṃ (s1-3)


Musāvādasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: