pli-tv-bu-vb-pc10

Pathavīkhaṇanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

VAR: Musāvādavagga → paṭha­vi­kha­ṇa­na­sikkhā­padaṃ (bj)

Musāvādavagga

10. Pathavīkhaṇanasikkhāpada

Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye.

VAR: āḷavakā → āḷavikā (s1-3, pts1)

Tena kho pana samayena āḷavakā bhikkhū navakammaṃ karontā pathaviṃ khaṇantipi khaṇāpentipi. Manussā ujjhāyanti khiyyanti vipācenti— “kathañhi nāma samaṇā sakyaputtiyā pathaviṃ khaṇissantipi khaṇāpessantipi. Ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āḷavakā bhikkhū pathaviṃ khaṇissantipi khaṇāpessantipī”ti … pe … “saccaṃ kira tumhe, bhikkhave, pathaviṃ khaṇathapi khaṇāpethapī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, pathaviṃ khaṇissathapi khaṇāpessathapi. Jīvasaññino hi, moghapurisā, manussā pathaviyā. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: pathaviṃ → paṭhaviṃ (bj, s1-3)

“Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā, pācittiyan”ti. (10:59)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Pathavī nāma dve pathaviyo— jātā ca pathavī ajātā ca pathavī.

Jātā nāma pathavī—suddhapaṃsu suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appavālikā, yebhuyyenapaṃsukā, yebhuyyenamattikā. Adaḍḍhāpi vuccati jātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, ayampi vuccati jātā pathavī.

Ajātā nāma pathavī—suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhavālikā appapaṃsukā appamattikā, yebhuyyenapāsāṇā, yebhuyyenasakkharā, yebhuyyenakaṭhalā, yebhuyyenamarumbā, yebhuyyenavālikā. Daḍḍhāpi vuccati ajātā pathavī. Yopi paṃsupuñjo vā mattikāpuñjo vā omakacātumāsaṃ ovaṭṭho, ayampi vuccati ajātā pathavī.

Khaṇeyyāti sayaṃ khaṇati, āpatti pācittiyassa.

Khaṇāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi khaṇati, āpatti pācittiyassa.

Pathaviyā pathavisaññī khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, āpatti pācittiyassa.

Pathaviyā vematiko khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, āpatti dukkaṭassa.

Pathaviyā apathavisaññī khaṇati vā khaṇāpeti vā, bhindati vā bhedāpeti vā, dahati vā dahāpeti vā, anāpatti.

Apathaviyā pathavisaññī, āpatti dukkaṭassa. Apathaviyā vematiko, āpatti dukkaṭassa. Apathaviyā apathavisaññī, anāpatti.

Anāpatti— “imaṃ jāna, imaṃ dehi, imaṃ āhara, iminā attho, imaṃ kappiyaṃ karohī”ti bhaṇati, asañcicca, asatiyā, ajānantassa, ummattakassa, ādikammikassāti.

VAR: Pathavīkhaṇanasikkhāpadaṃ → paṭha­vi­kha­ṇa­na­sikkhā­padaṃ (bj)


Pathavīkhaṇanasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.

Musāvādavaggo paṭhamo.

Tassuddānaṃ

Musā omasapesuññaṃ,
padaseyyāya ve duve;
Aññatra viññunā bhūtā,
duṭṭhullāpatti khaṇanāti.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: