pli-tv-bu-vb-pc13

Ujjhāpanakasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

VAR: Bhūtagāmavagga → ujjhāpa­na­sikkhā­padaṃ (bj)

Bhūtagāmavagga

13. Ujjhāpanakasikkhāpada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā dabbo mallaputto saṃghassa senāsanañca paññapeti bhattāni ca uddisati.

VAR: mettiyabhūmajakā → metti­ya­bhumma­jakā (bj, s1-3, pts1)

Tena kho pana samayena mettiyabhūmajakā bhikkhū navakā ceva honti appapuññā ca. Yāni saṃghassa lāmakāni senāsanāni tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni. Te āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpenti— “chandāya dabbo mallaputto senāsanaṃ paññapeti, chandāya ca bhattāni uddisatī”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpessantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ bhikkhū ujjhāpethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ bhikkhū ujjhāpessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Ujjhāpanake pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena mettiyabhūmajakā bhikkhū—“‘

VAR: bhikkhū sossantī’”ti → vihesissantīti (itipi)

bhagavatā ujjhāpanakaṃ paṭikkhittan’ti ‘ettāvatā bhikkhū sossantī’”ti bhikkhūnaṃ sāmantā āyasmantaṃ dabbaṃ mallaputtaṃ khiyyanti— “chandāya dabbo mallaputto senāsanaṃ paññapeti, chandāya ca bhattāni uddisatī”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ khiyyissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, dabbaṃ mallaputtaṃ khiyyathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, dabbaṃ mallaputtaṃ khiyyissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: khiyyanake → khīyanake (s1-3, pts1)

“Ujjhāpanake khiyyanake pācittiyan”ti. (13:62)

Ujjhāpanakaṃ nāma Khajjaka. According to Sp.4.893.16 (commenting on the sekhiya rules) this refers to all non-staple foods: ettha mūlakhādanīyādi sabbaṃ gahetabbaṃ, “Here the non-staple foods which are roots, etc., may all be taken.”upasampannaṃ saṃghena sammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ ujjhāpeti vā khiyyati vā, āpatti pācittiyassa.

Dhammakamme dhammakammasaññī ujjhāpanake khiyyanake āpatti pācittiyassa. Dhammakamme vematiko ujjhāpanake khiyyanake āpatti pācittiyassa. Dhammakamme adhammakammasaññī ujjhāpanake khiyyanake āpatti pācittiyassa.

Anupasampannaṃ ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa.

Upasampannaṃ saṃghena asammataṃ senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa.

Anupasampannaṃ saṃghena sammataṃ vā asammataṃ vā senāsanapaññāpakaṃ vā bhattuddesakaṃ vā yāgubhājakaṃ vā phalabhājakaṃ vā khajjabhājakaṃ vā appamattakavissajjakaṃ vā avaṇṇaṃ kattukāmo, ayasaṃ kattukāmo, maṅkukattukāmo, upasampannaṃ vā anupasampannaṃ vā ujjhāpeti vā khiyyati vā, āpatti dukkaṭassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

Anāpatti— pakatiyā chandā dosā mohā bhayā karontaṃ ujjhāpeti vā khiyyati vā, ummattakassa, ādikammikassāti.

VAR: Ujjhāpanakasikkhāpadaṃ → ujjhāpa­na­sikkhā­padaṃ (bj)


Ujjhāpanakasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: