pli-tv-bu-vb-pc15

Dutiyasenāsanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhūtagāmavagga

15. Dutiyasenāsanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū sahāyakā honti. Te vasantāpi ekatova vasanti, pakkamantāpi ekatova pakkamanti. Te aññatarasmiṃ saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu. Senāsanaṃ upacikāhi khāyitaṃ hoti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma sattarasavaggiyā bhikkhū saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ upacikāhi khāyitan”ti.

Atha kho te bhikkhū sattarasavaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira, bhikkhave, sattarasavaggiyā bhikkhū saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ, anāpucchā pakkamiṃsu, senāsanaṃ upacikāhi khāyitan”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma te, bhikkhave, moghapurisā saṃghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti, anāpucchā pakkamissanti, senāsanaṃ upacikāhi khāyitaṃ. Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu saṃghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyan”ti. (15:64)

Yo panāti yo yādiso … pe … bhikkhūti … pe …ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.

Seyyaṃ nāma bhisi, cimilikā uttarattharaṇaṃ, bhūmattharaṇaṃ, taṭṭikā, cammakhaṇḍo, nisīdanaṃ, paccattharaṇaṃ, tiṇasanthāro, paṇṇasanthāro.

Santharitvāti sayaṃ santharitvā.

Santharāpetvāti aññaṃ santharāpetvā.

Taṃ pakkamanto neva uddhareyyāti na sayaṃ uddhareyya.

Na uddharāpeyyāti na aññaṃ uddharāpeyya.

Anāpucchaṃ vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa. Aparikkhittassa ārāmassa upacāraṃ atikkamantassa āpatti pācittiyassa.

Saṃghike saṃghikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṃghike vematiko seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa. Saṃghike puggalikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti pācittiyassa.

Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa. Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārassūpacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya, anāpucchaṃ vā gaccheyya, āpatti dukkaṭassa.

Puggalike saṃghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti— uddharitvā gacchati, uddharāpetvā gacchati, āpucchaṃ gacchati, kenaci palibuddhaṃ hoti, sāpekkho gantvā tattha ṭhito āpucchati, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassāti.


Dutiyasenāsanasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: