pli-tv-bu-vb-pc16

Anupakhajjasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhūtagāmavagga

16. Anupakhajjasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: vuṭṭhāpenti → ettha te iti kammapadaṃ ūnaṃ viya

Tena kho pana samayena chabbaggiyā bhikkhū varaseyyāyo palibundhenti, therā bhikkhū vuṭṭhāpenti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi— “kena nu kho mayaṃ upāyena idheva vassaṃ vaseyyāmā”ti? Atha kho chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappenti— “yassa sambādho bhavissati so pakkamissatī”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, there bhikkhū anupakhajja seyyaṃ kappethā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, there bhikkhū anupakhajja seyyaṃ kappessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: pubbupagataṃ → pubbūpagataṃ (bj, s1-3)VAR: anupakhajja → anūpakhajja (s1-3)

“Yo pana bhikkhu saṃghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya— yassa sambādho bhavissati so pakkamissatī’ti, etadeva paccayaṃ karitvā anaññaṃ, pācittiyan”ti. (16:65)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.

Jānāti nāma vuḍḍhoti jānāti, gilānoti jānāti, saṃghena dinnoti jānāti.

Anupakhajjāti anupavisitvā.

Seyyaṃ kappeyyāti mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāre seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Etadeva paccayaṃ karitvā anaññanti na añño koci paccayo hoti anupakhajja seyyaṃ kappetuṃ.

Saṃghike saṃghikasaññī anupakhajja seyyaṃ kappeti, āpatti pācittiyassa. Saṃghike vematiko anupakhajja seyyaṃ kappeti, āpatti pācittiyassa. Saṃghike puggalikasaññī anupakhajja seyyaṃ kappeti, āpatti pācittiyassa.

Mañcassa vā pīṭhassa vā pavisantassa vā nikkhamantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassa. Vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse vā seyyaṃ santharati vā santharāpeti vā, āpatti dukkaṭassa. Abhinisīdati vā abhinipajjati vā, āpatti dukkaṭassa.

Puggalike saṃghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti— gilāno pavisati, sītena vā uṇhena vā pīḷito pavisati, āpadāsu, ummattakassa, ādikammikassāti.


Anupakhajjasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: