pli-tv-bu-vb-pc17

Nikkaḍḍhanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhūtagāmavagga

17. Nikkaḍḍhanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti— “idha mayaṃ vassaṃ vasissāmā”ti. Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte. Disvāna evamāhaṃsu— “ime, āvuso, sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti. Handa ne vuṭṭhāpessāmā”ti. Ekacce evamāhaṃsu— “āgamethāvuso, yāva paṭisaṅkharonti; paṭisaṅkhate vuṭṭhāpessāmā”ti.

Atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ— “uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī”ti.

VAR: paṭikacceva → paṭigacceva (bj, pts1)

“Nanu, āvuso, paṭikacceva ācikkhitabbaṃ, mayañcaññaṃ paṭisaṅkhareyyāmā”ti.

“Nanu, āvuso, saṃghiko vihāro”ti?

“Āmāvuso, saṃghiko vihāro”ti.

“Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī”ti.

“Mahallako, āvuso, vihāro. Tumhepi vasatha, mayampi vasissāmā”ti.

“Uṭṭhethāvuso, amhākaṃ vihāro pāpuṇātī”ti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti.

Te nikkaḍḍhīyamānā rodanti. Bhikkhū evamāhaṃsu—“kissa tumhe, āvuso, rodathā”ti? “Ime, āvuso, chabbaggiyā bhikkhū kupitā anattamanā amhe saṃghikā vihārā nikkaḍḍhantī”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhissantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, kupitā anattamanā bhikkhū saṃghikā vihārā nikkaḍḍhissatha? Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu bhikkhuṃ kupito anattamano saṃghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyan”ti. (17:66)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Kupito anattamanoti anabhiraddho āhatacitto khilajāto.

Saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.

Nikkaḍḍheyyāti gabbhe gahetvā pamukhaṃ nikkaḍḍhati, āpatti pācittiyassa. Pamukhe gahetvā bahi nikkaḍḍhati, āpatti pācittiyassa. Ekena payogena bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Nikkaḍḍhāpeyyāti

VAR: pācittiyassa → dukkaṭassa (pts1)

aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukepi dvāre atikkāmeti, āpatti pācittiyassa.

Saṃghike saṃghikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Saṃghike vematiko kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa. Saṃghike puggalikasaññī kupito anattamano nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti pācittiyassa.

Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Anupasampannaṃ vihārā vā vihārassa upacārā vā upaṭṭhānasālāya vā maṇḍapā vā rukkhamūlā vā ajjhokāsā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa. Tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, āpatti dukkaṭassa.

Puggalike saṃghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti.

Anāpatti— alajjiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, bhaṇḍanakārakaṃ kalahakārakaṃ vivādakārakaṃ bhassakārakaṃ saṃghe adhikaraṇakārakaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, antevāsikaṃ vā saddhivihārikaṃ vā na sammā vattantaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, tassa parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā, ummattakassa, ādikammikassāti.


Nikkaḍḍhanasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: