pli-tv-bu-vb-pc18

Vehāsakuṭisikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhūtagāmavagga

18. Vehāsakuṭisikkhāpada

VAR: viharati → eko heṭṭhā (?)

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena dve bhikkhū saṃghike vihāre uparivehāsakuṭiyā eko heṭṭhā viharati, eko upari. Uparimo bhikkhu āhaccapādakaṃ mañcaṃ sahasā abhinisīdi.

VAR: nippatitvā → nipatitvā (bj) | patitvā (s1-3) | nippaṭitvā (pts1)

Mañcapādo nippatitvā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ— “kissa tvaṃ, āvuso, vissaramakāsī”ti? Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti—

“kathañhi nāma bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissatī”ti.

Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, bhikkhu, saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

I am here taking kuṭi to refer to the upper story itself, rather than the whole building, which already has the separate name vihāra.“Yo pana bhikkhu saṃghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyan”ti. (18:67)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Saṃghiko nāma vihāro saṃghassa dinno hoti pariccatto.

Vehāsakuṭi nāma majjhimassa purisassa asīsaghaṭṭā.

Āhaccapādako nāma mañco aṅge vijjhitvā ṭhito hoti.

Āhaccapādakaṃ nāma pīṭhaṃ aṅge vijjhitvā ṭhitaṃ hoti.

Abhinisīdeyyāti tasmiṃ abhinisīdati, āpatti pācittiyassa.

Abhinipajjeyyāti tasmiṃ abhinipajjati, āpatti pācittiyassa.

Saṃghike saṃghikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa. Saṃghike vematiko … pe … saṃghike puggalikasaññī uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdati vā abhinipajjati vā, āpatti pācittiyassa.

Puggalike saṃghikasaññī, āpatti dukkaṭassa. Puggalike vematiko, āpatti dukkaṭassa. Puggalike puggalikasaññī aññassa puggalike, āpatti dukkaṭassa. Attano puggalike, anāpatti.

Anāpatti— avehāsakuṭiyā sīsaghaṭṭāya heṭṭhā aparibhogaṃ hoti, padarasañcitaṃ hoti, Dinnā.paṭāṇi dinnā hoti, tasmiṃ ṭhito gaṇhati vā laggeti vā, ummattakassa, ādikammikassāti.


Vehāsakuṭisikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: