pli-tv-bu-vb-pc19

Mahallakavihārasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Bhūtagāmavagga

19. Mahallakavihārasikkhāpada

Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmatto āyasmato channassa vihāraṃ kārāpeti. Atha kho āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpeti, punappunaṃ lepāpeti. Atibhārito vihāro paripati. Atha kho āyasmā channo tiṇañca kaṭṭhañca saṅkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dūsesi. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti— “kathañhi nāma bhadantā amhākaṃ yavakhettaṃ dūsessantī”ti.

Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati, punappunaṃ lepāpessati, atibhārito vihāro paripatī”ti.

Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tvaṃ, channa, katapariyositaṃ vihāraṃ punappunaṃ chādāpesi, punappunaṃ lepāpesi, atibhārito vihāro paripatī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, katapariyositaṃ vihāraṃ punappunaṃ chādāpessasi, punappunaṃ lepāpessasi, atibhārito vihāro paripati. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: aggaḷaṭṭhapanāya → aggalaṭ­ṭhapa­nāya (bj, s1, s3)VAR: appaharite → apaharite (s2)

Dvatticchadanassa pariyāyaṃ […] adhiṭṭhātabbaṃ, “a succession of two or three coverings may be applied.” “Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ.

VAR: uttari → uttariṃ (bj, s1-3)

Tato ce uttari appaharitepi ṭhito adhiṭṭhaheyya pācittiyan”ti. (19:68)

Mahallako nāma vihāro sassāmiko vuccati.

Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti karonto vā kārāpento vā.

Yāva dvārakosāti

VAR: piṭṭhasaṅghāṭassa → pīṭha­saṃ­ghāṭassa (itipi) | piṭṭhi­saṅghā­ṭassa (s1-3)

piṭṭhasaṅghāṭassa samantā hatthapāsā.

Aggaḷaṭṭhapanāyāti dvāraṭṭhapanāya.

Ālokasandhiparikammāyāti Makaradantaka. Lit. “Like the teeth of a makara.” In later Buddhism the makara is the name of a mythological marine animal, but what it refers to in this context is not clear. According to Sp-yoj.3.243 makara is the name of a certain species of fish:" Makaradantaketi makaranāmakassa macchassa dantasadise dante. “Swordfish” is merely a tentative rendering taken from PED. Pañcapaṭika. Vmv.4.299(VRI): Pāḷiyaṃ pañcapaṭikanti jātiādipañcappakāravaṇṇamaṭṭhaṃ, “Pañcapaṭika in the canonical text means the five-fold appearance, starting with jasmine.” The meaning is not clear, especially of jāti.vātapānaparikammāya setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ.

Dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti— haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ. Sace harite ṭhito adhiṭṭhāti, āpatti dukkaṭassa. Maggena, explained by the commentary (Sp.4.785.12) as, “not encircling, just straight covering,” aparikkhipitvā ujukameva chādanaṃ. Dve magge, “two lines.” The context requires that this must refer to lines on top of each other rather than next to each other. Pakkamitabbaṃ. The point, according to Sp.4.785.21, seems to be that he may not keep on asking: “If he does not depart, he should stand in silence,” sace na pakkamati, tuṇhībhūtena ṭhātabbaṃ.Maggena chādentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇāpetvā pakkamitabbaṃ. Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ.

I have moved this last definition from the beginning of the paragraph to the end to make the translation clearer.

Tato ce uttari appaharitepi ṭhito adhiṭṭhaheyyāti iṭṭhakāya chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa. Silāya chādentassa silāya silāya āpatti pācittiyassa. Sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. Tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. Paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa.

Atirekadvattipariyāye atirekasaññī adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye vematiko adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye ūnakasaññī adhiṭṭhāti, āpatti pācittiyassa.

Ūnakadvattipariyāye atirekasaññī, āpatti dukkaṭassa. Ūnakadvattipariyāye vematiko, āpatti dukkaṭassa. Ūnakadvattipariyāye ūnakasaññī, anāpatti.

Anāpatti— dvattipariyāye, ūnakadvattipariyāye, leṇe, guhāya, tiṇakuṭikāya, aññassatthāya, attano dhanena, vāsāgāraṃ ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.


Mahallakavihārasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: