pli-tv-bu-vb-pc2

Omasavādasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Musāvādavagga

2. Omasavādasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: bhaṇḍantā → bhaṇḍentā (bj, pts1)

Tena kho pana samayena chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasanti— jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi; hīnenapi akkosena khuṃsenti vambhenti. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissanti— jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi; hīnenapi akkosena khuṃsessanti vambhessantī”ti.

Atha kho te bhikkhū chabbaggiye bhikkhū anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ … pe … “saccaṃ kira tumhe, bhikkhave, pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasatha—jātiyāpi … pe … hīnenapi akkosena khuṃsetha vambhethā”ti? “Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā … pe … “kathañhi nāma tumhe, moghapurisā, pesalehi bhikkhūhi saddhiṃ bhaṇḍantā pesale bhikkhū omasissatha— jātiyāpi … pe … hīnenapi akkosena khuṃsessatha vambhessatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … vigarahitvā … pe … dhammiṃ kathaṃ katvā bhikkhū āmantesi—

VAR: takkasilāyaṃ → takkasīlāyaṃ (mr)

“Bhūtapubbaṃ, bhikkhave, takkasilāyaṃ aññatarassa brāhmaṇassa nandivisālo nāma balībaddo ahosi.

VAR: balībaddo → balivaddo (bj) | balibaddo (s1-3, pts1)

Atha kho, bhikkhave, nandivisālo balībaddo taṃ brāhmaṇaṃ etadavoca—‘ gaccha tvaṃ, brāhmaṇa, seṭṭhinā saddhiṃ sahassena abbhutaṃ karohi— mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī’ti. Atha kho, bhikkhave, so brāhmaṇo seṭṭhinā saddhiṃ sahassena abbhutaṃ akāsi— mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatīti. Atha kho, bhikkhave, so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balībaddaṃ yuñjitvā etadavoca—

VAR: gaccha, kūṭa → añcha kūṭa (bj, s1-3)

‘gaccha, kūṭa, vahassu, kūṭā’ti. Atha kho, bhikkhave, nandivisālo balībaddo tattheva aṭṭhāsi.

Atha kho, bhikkhave, so brāhmaṇo sahassena parājito pajjhāyi. Atha kho, bhikkhave, nandivisālo balībaddo taṃ brāhmaṇaṃ etadavoca—‘ kissa tvaṃ, brāhmaṇa, pajjhāyasī’ti?

‘Tathā hi panāhaṃ, bho, tayā sahassena parājito’ti.

‘Kissa pana maṃ tvaṃ, brāhmaṇa, akūṭaṃ kūṭavādena pāpesi? Gaccha tvaṃ, brāhmaṇa, seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ karohi— “mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī”’ti. ‘Mā ca maṃ akūṭaṃ kūṭavādena pāpesī’ti. Atha kho, bhikkhave, so brāhmaṇo seṭṭhinā saddhiṃ dvīhi sahassehi abbhutaṃ akāsi—‘ mayhaṃ balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭessatī’ti. Atha kho, bhikkhave, so brāhmaṇo sakaṭasataṃ atibandhitvā nandivisālaṃ balībaddaṃ yuñjitvā etadavoca—‘ gaccha, bhadra, vahassu, bhadrā’ti. Atha kho, bhikkhave, nandivisālo balībaddo sakaṭasataṃ atibaddhaṃ pavaṭṭesi.

Manāpameva bhāseyya,
nāmanāpaṃ kudācanaṃ;
Manāpaṃ bhāsamānassa,
garuṃ bhāraṃ udabbahi;
Dhanañca naṃ alābhesi,
tena cattamano ahūti.

Tadāpi me, bhikkhave, amanāpā khuṃsanā vambhanā. Kimaṅgaṃ pana etarahi manāpā bhavissati khuṃsanā vambhanā? Netaṃ, bhikkhave, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Omasavāde pācittiyan”ti. (2:51)

Omasavādo nāma dasahi ākārehi omasati— jātiyāpi, nāmenapi, gottenapi, kammenapi, sippenapi, ābādhenapi, liṅgenapi, kilesenapi, āpattiyāpi, akkosenapi.

Jāti nāma dve jātiyo— hīnā ca jāti ukkaṭṭhā ca jāti. Hīnā nāma jāti—caṇḍālajāti, venajāti, nesādajāti, rathakārajāti, pukkusajāti. Esā hīnā nāma jāti. Ukkaṭṭhā nāma jāti—khattiyajāti, brāhmaṇajāti. Esā ukkaṭṭhā nāma jāti.

Nāmaṃ nāma dve nāmāni— hīnañca nāmaṃ ukkaṭṭhañca nāmaṃ. Hīnaṃ nāma nāmaṃ—avakaṇṇakaṃ, javakaṇṇakaṃ, dhaniṭṭhakaṃ, saviṭṭhakaṃ, kulavaḍḍhakaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma nāmaṃ. Ukkaṭṭhaṃ nāma nāmaṃ—buddhappaṭisaṃyuttaṃ, dhammappaṭisaṃyuttaṃ, saṃghappaṭisaṃyuttaṃ, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma nāmaṃ.

Gottaṃ nāma dve gottāni— hīnañca gottaṃ ukkaṭṭhañca gottaṃ. Hīnaṃ nāma gottaṃ—kosiyagottaṃ, bhāradvājagottaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma gottaṃ. Ukkaṭṭhaṃ nāma gottaṃ—gotamagottaṃ, moggallānagottaṃ, kaccānagottaṃ, vāsiṭṭhagottaṃ, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma gottaṃ.

Kammaṃ nāma dve kammāni— hīnañca kammaṃ ukkaṭṭhañca kammaṃ. Hīnaṃ nāma kammaṃ—koṭṭhakakammaṃ, pupphachaḍḍakakammaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ, etaṃ hīnaṃ nāma kammaṃ. Ukkaṭṭhaṃ nāma kammaṃ—kasi, vaṇijjā, gorakkhā, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ. Etaṃ ukkaṭṭhaṃ nāma kammaṃ.

Sippaṃ nāma dve sippāni— hīnañca sippaṃ ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ—naḷakārasippaṃ, kumbhakārasippaṃ, pesakārasippaṃ, cammakārasippaṃ, nahāpitasippaṃ, tesu tesu vā pana janapadesu oññātaṃ avaññātaṃ hīḷitaṃ paribhūtaṃ acittīkataṃ. Etaṃ hīnaṃ nāma sippaṃ. Ukkaṭṭhaṃ nāma sippaṃ—muddā, gaṇanā, lekhā, tesu tesu vā pana janapadesu anoññātaṃ anavaññātaṃ ahīḷitaṃ aparibhūtaṃ cittīkataṃ, etaṃ ukkaṭṭhaṃ nāma sippaṃ.

Sabbepi ābādhā hīnā, api ca madhumeho ābādho ukkaṭṭho.

Liṅgaṃ nāma dve liṅgāni— hīnañca liṅgaṃ ukkaṭṭhañca liṅgaṃ. Hīnaṃ nāma liṅgaṃ—atidīghaṃ, atirassaṃ, atikaṇhaṃ, accodātaṃ, etaṃ hīnaṃ nāma liṅgaṃ. Ukkaṭṭhaṃ nāma liṅgaṃ—nātidīghaṃ, nātirassaṃ, nātikaṇhaṃ, nāccodātaṃ. Etaṃ ukkaṭṭhaṃ nāma liṅgaṃ.

Sabbepi kilesā hīnā.

Sabbāpi āpattiyo hīnā. The English translation cannot properly capture the Pali, in which the word for “offense” and “attainment” is the same, āpatti.Api ca sotāpattisamāpatti ukkaṭṭhā.

Akkoso nāma dve akkosā— hīno ca akkoso ukkaṭṭho ca akkoso. Hīno nāma akkoso—oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi; natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti, yakārena vā bhakārena vā, kāṭakoṭacikāya vā, eso hīno nāma akkoso. Ukkaṭṭho nāma akkoso—paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhāti, eso ukkaṭṭho nāma akkoso.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ—

VAR: caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī”ti bhaṇati → vadetīti uddeso. bhaṇatīti vitthāro (vajirabuddhi)

“caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ— “caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ— “khattiyosi, brāhmaṇosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ— “khattiyosi, brāhmaṇosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ— “avakaṇṇakosi, javakaṇṇakosi, dhaniṭṭhakosi, saviṭṭhakosi, kulavaḍḍhakosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, buddharakkhitaṃ dhammarakkhitaṃ saṃgharakkhitaṃ— “avakaṇṇakosi, javakaṇṇakosi, dhaniṭṭhakosi, saviṭṭhakosi, kulavaḍḍhakosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, avakaṇṇakaṃ javakaṇṇakaṃ dhaniṭṭhakaṃ saviṭṭhakaṃ kulavaḍḍhakaṃ— “buddharakkhitosi, dhammarakkhitosi, saṃgharakkhitosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, buddharakkhitaṃ dhammarakkhitaṃ saṃgharakkhitaṃ— “buddharakkhitosi, dhammarakkhitosi, saṃgharakkhitosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ— “kosiyosi, bhāradvājosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, gotamaṃ moggallānaṃ kaccānaṃ vāsiṭṭhaṃ— “kosiyosi, bhāradvājosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, kosiyaṃ bhāradvājaṃ— “gotamosi, moggallānosi, kaccānosi, vāsiṭṭhosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, gotamaṃ moggallānaṃ kaccānaṃ vāsiṭṭhaṃ— “gotamosi, moggallānosi, kaccānosi, vāsiṭṭhosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍakaṃ— “koṭṭhakosi, pupphachaḍḍakosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, kassakaṃ vāṇijaṃ gorakkhaṃ— “koṭṭhakosi, pupphachaḍḍakosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, koṭṭhakaṃ pupphachaḍḍakaṃ— “kassakosi, vāṇijosi, gorakkhosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, kassakaṃ vāṇijaṃ gorakkhaṃ— “kassakosi, vāṇijosi, gorakkhosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ— “naḷakārosi, kumbhakārosi, pesakārosi, cammakārosi, nahāpitosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ lekhakaṃ— “naḷakārosi, kumbhakārosi, pesakārosi, cammakārosi, nahāpitosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, naḷakāraṃ kumbhakāraṃ pesakāraṃ cammakāraṃ nahāpitaṃ— “muddikosi, gaṇakosi, lekhakosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, muddikaṃ gaṇakaṃ lekhakaṃ— “muddikosi, gaṇakosi, lekhakosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ— I have not translated kilāsa, since it simply seems to be a variety of leprosy, kuṭṭha, see Sp.5.996.12. I am not aware that modern English terminology distinguishes between kuṭṭha and kilāsa.“kuṭṭhikosi, gaṇḍikosi, kilāsikosi, sosikosi, apamārikosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, madhumehikaṃ— “kuṭṭhikosi, gaṇḍikosi, kilāsikosi, sosikosi, apamārikosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, kuṭṭhikaṃ gaṇḍikaṃ kilāsikaṃ sosikaṃ apamārikaṃ— “madhumehikosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, madhumehikaṃ— “madhumehikosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ— “atidīghosi, atirassosi, atikaṇhosi, accodātosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ— “atidīghosi, atirassosi, atikaṇhosi, accodātosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, atidīghaṃ atirassaṃ atikaṇhaṃ accodātaṃ— “nātidīghosi, nātirassosi, nātikaṇhosi, nāccodātosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, nātidīghaṃ nātirassaṃ nātikaṇhaṃ nāccodātaṃ— “nātidīghosi, nātirassosi, nātikaṇhosi, nāccodātosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ— “rāgapariyuṭṭhitosi, dosapariyuṭṭhitosi, mohapariyuṭṭhitosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ— “rāgapariyuṭṭhitosi, dosapariyuṭṭhitosi, mohapariyuṭṭhitosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, rāgapariyuṭṭhitaṃ dosapariyuṭṭhitaṃ mohapariyuṭṭhitaṃ— “vītarāgosi, vītadososi, vītamohosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, vītarāgaṃ vītadosaṃ vītamohaṃ— “vītarāgosi, vītadososi, vītamohosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, pārājikaṃ ajjhāpannaṃ saṃghādisesaṃ ajjhāpannaṃ thullaccayaṃ ajjhāpannaṃ pācittiyaṃ ajjhāpannaṃ pāṭidesanīyaṃ ajjhāpannaṃ dukkaṭaṃ ajjhāpannaṃ dubbhāsitaṃ ajjhāpannaṃ— “pārājikaṃ ajjhāpannosi, saṃghādisesaṃ ajjhāpannosi, thullaccayaṃ ajjhāpannosi, pācittiyaṃ ajjhāpannosi, pāṭidesanīyaṃ ajjhāpannosi, dukkaṭaṃ ajjhāpannosi, dubbhāsitaṃ ajjhāpannosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, sotāpannaṃ— “pārājikaṃ ajjhāpannosi … pe … dubbhāsitaṃ ajjhāpannosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, pārājikaṃ ajjhāpannaṃ … pe … dubbhāsitaṃ ajjhāpannaṃ— “sotāpannosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, sotāpannaṃ— “sotāpannosī”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti, oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ— “oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi, natthi tuyhaṃ sugati, duggati yeva tuyhaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ— “oṭṭhosi, meṇḍosi, goṇosi, gadrabhosi, tiracchānagatosi, nerayikosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena hīnaṃ vadeti, oṭṭhaṃ meṇḍaṃ goṇaṃ gadrabhaṃ tiracchānagataṃ nerayikaṃ— “paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ— “paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugati yeva tuyhaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya pācittiyassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “santi idhekacce khattiyā, brāhmaṇā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “santi idhekacce avakaṇṇakā javakaṇṇakā dhaniṭṭhakā saviṭṭhakā kulavaḍḍhakā”ti bhaṇati … pe …. “Santi idhekacce buddharakkhitā dhammarakkhitā saṃgharakkhitā”ti bhaṇati … pe …. “Santi idhekacce kosiyā bhāradvājā”ti bhaṇati … pe …. “Santi idhekacce gotamā moggallānā kaccānā vāsiṭṭhā”ti bhaṇati … pe …. “Santi idhekacce koṭṭhakā pupphachaḍḍakā”ti bhaṇati … pe …. “Santi idhekacce kassakā vāṇijā gorakkhā”ti bhaṇati … pe …. “Santi idhekacce naḷakārā kumbhakārā pesakārā cammakārā nahāpitā”ti bhaṇati … pe …. “Santi idhekacce muddikā gaṇakā lekhakā”ti bhaṇati … pe …. “Santi idhekacce kuṭṭhikā gaṇḍikā kilāsikā sosikā apamārikā”ti bhaṇati … pe …. “Santi idhekacce madhumehikā”ti bhaṇati … pe …. “Santi idhekacce atidīghā atirassā atikaṇhā accodātā”ti bhaṇati … pe …. “Santi idhekacce nātidīghā nātirassā nātikaṇhā nāccodātā”ti bhaṇati … pe …. “Santi idhekacce rāgapariyuṭṭhitā dosapariyuṭṭhitā mohapariyuṭṭhitā”ti bhaṇati … pe …. “Santi idhekacce vītarāgā vītadosā vītamohā”ti bhaṇati … pe …. “Santi idhekacce pārājikaṃ ajjhāpannā … pe …. dubbhāsitaṃ ajjhāpannā”ti bhaṇati … pe …. “Santi idhekacce sotāpannā”ti bhaṇati … pe …. “Santi idhekacce oṭṭhā meṇḍā goṇā gadrabhā tiracchānagatā nerayikā, natthi tesaṃ sugati, duggatiyeva tesaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “santi idhekacce paṇḍitā byattā, medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.


Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “ye nūna caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa … pe ….

Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.


Upasampanno upasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. This looks like an editing mistake. Presumably this should read, “We’re not going to a good destination/we can only expect a bad destination.” And below MS.2.96, MS.2.104, and MS.2.108.“Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā”ti bhaṇati. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo hīnena hīnaṃ vadeti … pe … hīnena ukkaṭṭhaṃ vadeti … pe … ukkaṭṭhena hīnaṃ vadeti … pe … ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ— “paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “ye nūna caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā”ti bhaṇati, āpatti vācāya, vācāya dukkaṭassa.

Upasampanno anupasampannaṃ khuṃsetukāmo vambhetukāmo maṅkukattukāmo evaṃ vadeti, “na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā”ti bhaṇati. Āpatti vācāya, vācāya dukkaṭassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ— “caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ— “caṇḍālosi, venosi, nesādosi, rathakārosi, pukkusosī”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā ukkaṭṭhena hīnaṃ vadeti, caṇḍālaṃ venaṃ nesādaṃ rathakāraṃ pukkusaṃ— “khattiyosi, brāhmaṇosī”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā ukkaṭṭhena ukkaṭṭhaṃ vadeti, khattiyaṃ brāhmaṇaṃ— “khattiyosi, brāhmaṇosī”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti … pe … hīnena ukkaṭṭhaṃ vadeti … pe … ukkaṭṭhena hīnaṃ vadeti … pe … ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ— “paṇḍitosi, byattosi, medhāvīsi, bahussutosi, dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, “santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, “ye nūna caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno upasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, “na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā”ti bhaṇati. Āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā hīnena hīnaṃ vadeti … pe … hīnena ukkaṭṭhaṃ vadeti … pe … ukkaṭṭhena hīnaṃ vadeti … pe … ukkaṭṭhena ukkaṭṭhaṃ vadeti, paṇḍitaṃ byattaṃ medhāviṃ bahussutaṃ dhammakathikaṃ— “paṇḍitosi, byattosi, medhāvīsi, bahussutosi dhammakathikosi, natthi tuyhaṃ duggati, sugatiyeva tuyhaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, “santi idhekacce caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Santi idhekacce paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthi tesaṃ duggati, sugatiyeva tesaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, “ye nūna caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Ye nūna paṇḍitā byattā medhāvī bahussutā dhammakathikā”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Upasampanno anupasampannaṃ na khuṃsetukāmo na vambhetukāmo na maṅkukattukāmo, davakamyatā evaṃ vadeti, “na mayaṃ caṇḍālā venā nesādā rathakārā pukkusā”ti bhaṇati … pe …. “Na mayaṃ paṇḍitā byattā medhāvī bahussutā dhammakathikā, natthamhākaṃ duggati, sugatiyeva amhākaṃ pāṭikaṅkhā”ti bhaṇati, āpatti vācāya, vācāya dubbhāsitassa.

Anāpatti— atthapurekkhārassa, dhammapurekkhārassa, anusāsanipurekkhārassa, ummattakassa, khittacittassa, vedanāṭṭassa, ādikammikassāti.


Omasavādasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: