pli-tv-bu-vb-pc22

Atthaṅgatasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Ovādavagga

22. Atthaṅgatasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. Tena kho pana samayena āyasmato cūḷapanthakassa pariyāyo hoti bhikkhuniyo ovadituṃ. Bhikkhuniyo evamāhaṃsu— “na dāni ajja ovādo iddho bhavissati, taññeva dāni udānaṃ ayyo cūḷapanthako punappunaṃ bhaṇissatī”ti.

Atha kho tā bhikkhuniyo yenāyasmā cūḷapanthako tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ cūḷapanthakaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā cūḷapanthako etadavoca—

“samaggāttha, bhaginiyo”ti?

“Samaggāmhāyyā”ti. “Vattanti, bhaginiyo, aṭṭha garudhammā”ti?

“Vattantāyyā”ti.

“Eso, bhaginiyo, ovādo”ti niyyādetvā imaṃ udānaṃ punappunaṃ abhāsi—

“Adhicetaso appamajjato,
Munino monapathesu sikkhato;
Sokā na bhavanti tādino,
Upasantassa sadā satīmato”ti.

Bhikkhuniyo evamāhaṃsu— “nanu avocumhā—na dāni ajja ovādo iddho bhavissati, taññeva dāni udānaṃ ayyo cūḷapanthako punappunaṃ bhaṇissatī”ti. Assosi kho āyasmā cūḷapanthako tāsaṃ bhikkhunīnaṃ imaṃ kathāsallāpaṃ.

VAR: tañceva → taññeva (bj, s1-3, pts1)

Atha kho āyasmā cūḷapanthako vehāsaṃ abbhuggantvā ākāse antalikkhe caṅkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti dhūmāyatipi pajjalatipi antaradhāyatipi, tañceva udānaṃ bhaṇati aññañca bahuṃ buddhavacanaṃ. Bhikkhuniyo evamāhaṃsu— “acchariyaṃ vata bho, abbhutaṃ vata bho. Na vata no ito pubbe ovādo evaṃ iddho bhūtapubbo yathā ayyassa cūḷapanthakassā”ti. Atha kho āyasmā cūḷapanthako tā bhikkhuniyo yāva samandhakārā ovaditvā uyyojesi— “gacchatha, bhaginiyo”ti.

Atha kho tā bhikkhuniyo nagaradvāre thakite bahinagare vasitvā kālasseva nagaraṃ pavisanti. Manussā ujjhāyanti khiyyanti vipācenti— “abrahmacāriniyo imā bhikkhuniyo; ārāme bhikkhūhi saddhiṃ vasitvā idāni nagaraṃ pavisantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā cūḷapanthako atthaṅgate sūriye bhikkhuniyo ovadissatī”ti … pe … “saccaṃ kira tvaṃ, cūḷapanthaka, atthaṅgate sūriye bhikkhuniyo ovadasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, cūḷapanthaka, atthaṅgate sūriye bhikkhuniyo ovadissasi. Netaṃ, cūḷapanthaka, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: sūriye → suriye (s1-3, pts1)VAR: Sammatopi ce → sammato ce pi (pts1)

“Sammatopi ce bhikkhu atthaṅgate sūriye bhikkhuniyo ovadeyya, pācittiyan”ti. (22:71)

Sammato nāma ñatticatutthena kammena sammato.

Atthaṅgate sūriyeti oggate sūriye.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Ovadeyyāti aṭṭhahi vā garudhammehi aññena vā dhammena ovadati, āpatti pācittiyassa.

Atthaṅgate atthaṅgatasaññī ovadati, āpatti pācittiyassa. Atthaṅgate vematiko ovadati, āpatti pācittiyassa. Atthaṅgate anatthaṅgatasaññī ovadati, āpatti pācittiyassa.

Ekatoupasampannāya ovadati, āpatti dukkaṭassa. Anatthaṅgate atthaṅgatasaññī, āpatti dukkaṭassa. Anatthaṅgate vematiko, āpatti dukkaṭassa. Anatthaṅgate anatthaṅgatasaññī, anāpatti.

Anāpatti— uddesaṃ dento, paripucchaṃ dento, “osārehi ayyā”ti vuccamāno, osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.


Atthaṅgatasikkhāpadaṃ niṭṭhitaṃ dutiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: