pli-tv-bu-vb-pc23

Bhikkhunupassayasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

VAR: Ovādavagga → ­bhik­khu­nū­passa­ya­sikkhā­padaṃ (bj)

Ovādavagga

23. Bhikkhunupassayasikkhāpada

Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā chabbaggiyā bhikkhuniyo ovadanti.

Bhikkhuniyo chabbaggiyā bhikkhuniyo etadavocuṃ— “ethāyye, ovādaṃ gamissāmā”ti.

VAR: Yampi → yaṃ hi (pts1, mr)

“Yampi mayaṃ, ayye, gaccheyyāma ovādassa kāraṇā, ayyā chabbaggiyā idheva āgantvā amhe ovadantī”ti.

Bhikkhuniyo ujjhāyanti khiyyanti vipācenti—

VAR: chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissantī”ti → chabbaggiyā bhikkhuniyo ovādaṃ na gacchissantīti (bj) | chabbaggiyā bhikkhū ­bhik­khu­nū­passa­yaṃ upasaṅkamitvā bhikkhuniyo ovadantīti (s1-3)

“kathañhi nāma chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissantī”ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena mahāpajāpati gotamī gilānā hoti. Therā bhikkhū yena mahāpajāpati gotamī tenupasaṅkamiṃsu; upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavocuṃ—“

VAR: kacci → kacci te (bj, s1-3)

kacci, gotami, khamanīyaṃ, kacci yāpanīyan”ti?

“Na me, ayyā, khamanīyaṃ na yāpanīyaṃ”. “Iṅghayyā, dhammaṃ desethā”ti.

“Na, bhagini, kappati bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo dhammaṃ desetun”ti kukkuccāyantā na desesuṃ.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena mahāpajāpati gotamī tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca— “kacci, gotami, khamanīyaṃ, kacci yāpanīyan”ti?

“Pubbe me, bhante, therā bhikkhū āgantvā dhammaṃ desenti. Tena me phāsu hoti. Idāni pana—‘bhagavatā paṭikkhittan’ti, kukkuccāyantā na desenti. Tena me na phāsu hotī”ti.

Atha kho bhagavā mahāpajāpatiṃ gotamiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, bhikkhunupassayaṃ upasaṅkamitvā gilānaṃ bhikkhuniṃ ovadituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: bhikkhunupassayaṃ → bhik­khu­nū­passa­yaṃ (bj, s1-3, pts1)

“Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya, aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo. Gilānā hoti bhikkhunī—ayaṃ tattha samayo”ti. (23:72)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunupassayo nāma yattha bhikkhuniyo ekarattampi vasanti.

Upasaṅkamitvāti tattha gantvā.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Ovadeyyāti aṭṭhahi garudhammehi ovadati, āpatti pācittiyassa.

Aññatra samayāti ṭhapetvā samayaṃ.

Gilānā nāma A formal meeting of the community,” saṃvāsa, is defined at pācittiya 69, MS.2.1274, as the observance day ceremony, the invitation ceremony, or a procedure.bhikkhunī na sakkoti ovādāya vā saṃvāsāya vā gantuṃ.

Upasampannāya upasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya vematiko bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa. Upasampannāya anupasampannasaññī bhikkhunupassayaṃ upasaṅkamitvā aññatra samayā ovadati, āpatti pācittiyassa.

Aññena dhammena ovadati, āpatti dukkaṭassa. Ekatoupasampannāya ovadati, āpatti dukkaṭassa. Anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññī, anāpatti.

Anāpatti— samaye, uddesaṃ dento, paripucchaṃ dento, “osārehi ayyā”ti vuccamāno osāreti, pañhaṃ pucchati, pañhaṃ puṭṭho katheti, aññassatthāya bhaṇantaṃ bhikkhuniyo suṇanti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

VAR: Bhikkhunupassayasikkhāpadaṃ → bhik­khu­nū­passa­ya­sikkhā­padaṃ (bj)


Bhikkhunupassayasikkhāpadaṃ niṭṭhitaṃ tatiyaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: