pli-tv-bu-vb-pc24

Āmisasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Ovādavagga

24. Āmisasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Chabbaggiyā bhikkhū evaṃ vadanti— “na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī”ti.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū evaṃ vakkhanti— ‘na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī’”ti … pe … “saccaṃ kira tumhe, bhikkhave, evaṃ vadetha—‘ na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī’”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, evaṃ vakkhatha— ‘na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ; āmisahetu therā bhikkhū bhikkhuniyo ovadantī’ti. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: āmisahetu therā bhikkhū → āmisahetu bhikkhū (s1-3)

“Yo pana bhikkhu evaṃ vadeyya—‘āmisahetu therā bhikkhū bhikkhuniyo ovandantī’ti, pācittiyan”ti. (24:73)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Āmisahetūti cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu.

Evaṃ vadeyyāti upasampannaṃ saṃghena sammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti— “cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatī”ti bhaṇati, āpatti pācittiyassa.

Dhammakamme dhammakammasaññī evaṃ vadeti, āpatti pācittiyassa. Dhammakamme vematiko evaṃ vadeti, āpatti pācittiyassa. Dhammakamme adhammakammasaññī evaṃ vadeti, āpatti pācittiyassa.

Upasampannaṃ saṃghena asammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti— “cīvarahetu … pe … pūjanahetu ovadatī”ti bhaṇati, āpatti dukkaṭassa. Anupasampannaṃ saṃghena sammataṃ vā asammataṃ vā bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti— “cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatī”ti bhaṇati, āpatti dukkaṭassa.

Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko, āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

Anāpatti— pakatiyā cīvarahetu piṇḍapātahetu senāsanahetu gilānappaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadantaṃ bhaṇati, ummattakassa, ādikammikassāti. ummattakassa, ādikammikassāti.


Āmisasikkhāpadaṃ niṭṭhitaṃ catutthaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: