pli-tv-bu-vb-pc25

Cīvaradānasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Ovādavagga

25. Cīvaradānasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ aññatarissā visikhāya piṇḍāya carati. Aññatarāpi bhikkhunī tassā visikhāya piṇḍāya carati. Atha kho so bhikkhu taṃ bhikkhuniṃ etadavoca— “gaccha, bhagini, amukasmiṃ okāse bhikkhā diyyatī”ti. Sāpi kho evamāha—“gacchāyya, amukasmiṃ okāse bhikkhā diyyatī”ti. Te abhiṇhadassanena sandiṭṭhā ahesuṃ.

Tena kho pana samayena saṃghassa cīvaraṃ bhājīyati. Atha kho sā bhikkhunī ovādaṃ gantvā yena so bhikkhu tenupasaṅkami; upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho taṃ bhikkhuniṃ so bhikkhu etadavoca—“

VAR: cīvarapaṭivīso → … paṭiviṃso (bj) | … paṭiviso (s1-3, pts1)

ayaṃ me, bhagini, cīvarapaṭivīso; sādiyissasī”ti?

“Āmāyya, dubbalacīvarāmhī”ti.

Atha kho so bhikkhu tassā bhikkhuniyā cīvaraṃ adāsi. Sopi kho bhikkhu dubbalacīvaro hoti. Bhikkhū taṃ bhikkhuṃ etadavocuṃ— “karohi dāni te, āvuso, cīvaran”ti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma bhikkhu bhikkhuniyā cīvaraṃ dassatī”ti … pe … “saccaṃ kira tvaṃ, bhikkhu, bhikkhuniyā cīvaraṃ adāsī”ti?

“Saccaṃ, bhagavā”ti.

“Ñātikā te, bhikkhu, aññātikā”ti?

“Aññātikā, bhagavā”ti.

“Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā cīvaraṃ dassasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

VAR: pārivattakaṃ → pārivaṭṭakaṃ (bj, s1-3)

Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivattakaṃ cīvaraṃ na denti. Bhikkhuniyo ujjhāyanti khiyyanti vipācenti— “kathañhi nāma ayyā amhākaṃ pārivattakaṃ cīvaraṃ na dassantī”ti.

Assosuṃ kho bhikkhū tāsaṃ bhikkhunīnaṃ ujjhāyantīnaṃ khiyyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, pañcannaṃ pārivattakaṃ dātuṃ. Bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā— anujānāmi, bhikkhave, imesaṃ pañcannaṃ pārivattakaṃ dātuṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

Cīvara means both a finished robe and any cloth that can be used to make a robe. Thus I vary my translation depending on the context. “Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya, aññatra pārivattakā, pācittiyan”ti. (25:74)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Cīvaraṃ nāma

VAR: vikappanupagaṃ pacchimaṃ → vikap­pa­nupaga­pacchi­maṃ (pts1)

The six are linen, cotton, silk, wool, sunn hemp, and hemp; see Mv.8.3.1. This means not smaller than 8 by 4 standard (sugata) finger-breadths, or 16 by 8 cm; see Kkh.94.4 and BMC I, pp.565-566. channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ.

Aññatra pārivattakāti ṭhapetvā pārivattakaṃ deti, āpatti pācittiyassa.

Aññātikāya aññātikasaññī cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa. Aññātikāya vematiko cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa. Aññātikāya ñātikasaññī cīvaraṃ deti, aññatra pārivattakā, āpatti pācittiyassa.

Ekato upasampannāya cīvaraṃ deti, aññatra pārivattakā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

Anāpatti— ñātikāya, pārivattakaṃ parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhunī vissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.


Cīvaradānasikkhāpadaṃ niṭṭhitaṃ pañcamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: