pli-tv-bu-vb-pc26

Cīvarasibbanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Ovādavagga

26. Cīvarasibbanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: āyasmā udāyī paṭṭo → udāyi paṭṭo (bj) | udāyi paṭṭho (s1-3, pts1)

Tena kho pana samayena āyasmā udāyī paṭṭo hoti cīvarakammaṃ kātuṃ. Aññatarā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca— “sādhu me, bhante, ayyo cīvaraṃ sibbatū”ti.

Paṭibhānacittaṃ. Citta is here equivalent to Sanskrit citra, which means colorful, variegated, decorative, etc., and by extension it also means a picture or painting, which seems to be the intended meaning here. Paṭibhāna means something like impromptu imagination. The commentary, Sp.4.804.29, specifies that it was a picture of a couple having sexual intercourse.Atha kho āyasmā udāyī tassā bhikkhuniyā cīvaraṃ sibbitvā surattaṃ suparikammakataṃ katvā majjhe paṭibhānacittaṃ vuṭṭhāpetvā saṃharitvā nikkhipi. Atha kho sā bhikkhunī yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca— “kahaṃ taṃ, bhante, cīvaran”ti?

“Handa, bhagini, imaṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunisaṃgho ovādaṃ āgacchati tadā imaṃ cīvaraṃ pārupitvā bhikkhunisaṃghassa piṭṭhito piṭṭhito āgacchā”ti.

Atha kho sā bhikkhunī taṃ cīvaraṃ yathāsaṃhaṭaṃ haritvā nikkhipitvā yadā bhikkhunisaṃgho ovādaṃ āgacchati tadā taṃ cīvaraṃ pārupitvā bhikkhunisaṃghassa piṭṭhito piṭṭhito āgacchati. Manussā ujjhāyanti khiyyanti vipācenti— “yāva chinnikā imā bhikkhuniyo dhuttikā ahirikāyo, yatra hi nāma cīvare paṭibhānacittaṃ vuṭṭhāpessantī”ti.

Bhikkhuniyo evamāhaṃsu— “kassidaṃ kamman”ti?

“Ayyassa udāyissā”ti.

“Yepi te chinnakā dhuttakā ahirikā tesampi evarūpaṃ na sobheyya, kiṃ pana ayyassa udāyissā”ti.

Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ sibbissatī”ti … pe … “saccaṃ kira tvaṃ, udāyi, bhikkhuniyā cīvaraṃ sibbasī”ti?

“Saccaṃ, bhagavā”ti.

“Ñātikā te, udāyi, aññātikā”ti?

“Aññātikā, bhagavā”ti.

“Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā cīvaraṃ sibbissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiyan”ti. (26:75)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Cīvaraṃ nāma The six are linen, cotton, silk, wool, sunn hemp, and hemp; see Mv.8.3.1.channaṃ cīvarānaṃ aññataraṃ cīvaraṃ.

Sibbeyyāti sayaṃ sibbati ārāpathe ārāpathe āpatti pācittiyassa.

Sibbāpeyyāti aññaṃ āṇāpeti, āpatti pācittiyassa. Sakiṃ āṇatto bahukampi sibbati, āpatti pācittiyassa.

Aññātikāya aññātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa. Aññātikāya vematiko cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa. Aññātikāya ñātikasaññī cīvaraṃ sibbati vā sibbāpeti vā, āpatti pācittiyassa.

Ekatoupasampannāya cīvaraṃ sibbati vā sibbāpeti vā, āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.

Anāpatti— ñātikāya, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ sibbati vā sibbāpeti vā, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.


Cīvarasibbanasikkhāpadaṃ niṭṭhitaṃ chaṭṭhaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: