pli-tv-bu-vb-pc27

Saṃvidhānasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Ovādavagga

27. Saṃvidhānasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanti. Manussā ujjhāyanti khiyyanti vipācenti— “yatheva mayaṃ sapajāpatikā āhiṇḍāma, evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya āhiṇḍantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha.

“Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti. Atha kho tā bhikkhuniyo te bhikkhū etadavocuṃ— “mayampi ayyehi saddhiṃ gamissāmā”ti.

“Na, bhaginī, kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. Tumhe vā paṭhamaṃ gacchatha mayaṃ vā gamissāmā”ti.

“Ayyā, bhante, aggapurisā. Ayyāva paṭhamaṃ gacchantū”ti.

Atha kho tāsaṃ bhikkhunīnaṃ pacchā gacchantīnaṃ antarāmagge corā acchindiṃsu ca dūsesuñca. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, satthagamanīye magge sāsaṅkasammate sappaṭibhaye bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya, antamaso gāmantarampi, aññatra samayā, pācittiyaṃ. Sattho, often translated as caravan. According to Sp-ṭ.2.489 this refers either to a caravan of travelers walking on foot or to a caravan of carts: satthoti jaṅghasattho sakaṭasattho vā.Tatthāyaṃ samayo. Satthagamanīyo hoti maggo sāsaṅkasammato sappaṭibhayo—ayaṃ tattha samayo”ti. (27:76)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Saddhinti ekato.

Saṃvidhāyāti— “gacchāma, bhagini, gacchāmāyya; gacchāmāyya, gacchāma, bhagini; ajja vā hiyyo vā pare vā gacchāmā”ti saṃvidahati, āpatti dukkaṭassa.

Antamaso gāmantarampīti kukkuṭasampāte gāme, gāmantare gāmantare āpatti pācittiyassa. Half a yojana. The length of a yojana is uncertain, and perhaps it never was a precise distance. But a reasonable estimate is 8 miles or just under 13 kilometers (see ACMC, p.16). Thus half a yojana is just over 6 km.Agāmake araññe, addhayojane addhayojane āpatti pācittiyassa.

Aññatra samayāti ṭhapetvā samayaṃ.

Satthagamanīyo nāma maggo na sakkā hoti vinā satthena gantuṃ.

Sāsaṅkaṃ nāma

VAR: tasmiṃ magge → yasmiṃ magge (?)

tasmiṃ magge corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.

Sappaṭibhayaṃ nāma tasmiṃ magge corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti, sappaṭibhayaṃ gantvā appaṭibhayaṃ dassetvā uyyojetabbā— “gacchatha, bhaginiyo”ti.

Saṃvidahite saṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa. Saṃvidahite vematiko ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa. Saṃvidahite, asaṃvidahitasaññī ekaddhānamaggaṃ paṭipajjati, antamaso gāmantarampi, aññatra samayā, āpatti pācittiyassa.

Bhikkhu saṃvidahati bhikkhunī na saṃvidahati, āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññī, āpatti dukkaṭassa. Asaṃvidahite vematiko, āpatti dukkaṭassa. Asaṃvidahite asaṃvidahitasaññī, anāpatti.

Anāpatti— samaye, asaṃvidahitvā gacchati, bhikkhunī saṃvidahati, bhikkhu na saṃvidahati, visaṅketena gacchanti, āpadāsu, ummattakassa, ādikammikassāti.


Saṃvidhānasikkhāpadaṃ niṭṭhitaṃ sattamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: