pli-tv-bu-vb-pc28

Nāvābhiruhanasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

VAR: Ovādavagga → nāvābhirū­hana­sikkhā­padaṃ (bj)

Ovādavagga

28. Nāvābhiruhanasikkhāpada

Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

VAR: ekaṃ nāvaṃ → ekanāvaṃ (s1-3)

Tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhanti. Manussā ujjhāyanti khiyyanti vipācenti—

VAR: nāvāya → ekanāvāya (s1-3)

“yatheva mayaṃ sapajāpatikā nāvāya kīḷāma, evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya nāvāya kīḷantī”ti.

Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhissantī”ti … pe … “saccaṃ kira tumhe, bhikkhave, bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhathā”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tumhe, moghapurisā, bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: ekaṃ nāvaṃ → ekanāvaṃ (s1-3)

“Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya, uddhaṅgāminiṃ vā adhogāminiṃ vā, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca sāketā sāvatthiṃ addhānamaggappaṭipannā honti.

VAR: taritabbā → uttaritabbā (s1-3)

Antarāmagge nadī taritabbā hoti. Atha kho tā bhikkhuniyo te bhikkhū etadavocuṃ— “mayampi ayyehi saddhiṃ uttarissāmā”ti.

“Na, bhaginī, kappati bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhituṃ; tumhe vā paṭhamaṃ uttaratha mayaṃ vā uttarissāmā”ti.

“Ayyā, bhante, aggapurisā. Ayyāva paṭhamaṃ uttarantū”ti.

Atha kho tāsaṃ bhikkhunīnaṃ pacchā uttarantīnaṃ corā acchindiṃsu ca dūsesuñca. Atha kho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, tiriyaṃ taraṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: uddhaṅgāminiṃ → uddhagāminiṃ (bj, s1-3)VAR: tiriyaṃ taraṇāya → tiri­yantara­ṇāya (s1-3, pts1)VAR: ekaṃ nāvaṃ → ekanāvaṃ (s1-3)VAR: abhiruheyya → abhirūheyya (bj, s1-3, pts1)

“Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya uddhaṅgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, pācittiyan”ti. (28:77)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Saddhinti ekato.

Saṃvidhāyāti “abhiruhāma, bhagini, abhiruhāmāyya; abhiruhāmāyya, abhiruhāma, bhagini; ajja vā hiyyo vā pare vā abhiruhāmā”ti saṃvidahati āpatti dukkaṭassa.


Bhikkhuniyā abhiruḷhe bhikkhu abhiruhati, āpatti pācittiyassa. Bhikkhumhi abhiruḷhe bhikkhunī abhiruhati, āpatti pācittiyassa. Ubho vā abhiruhanti, āpatti pācittiyassa.


Uddhaṅgāmininti ujjavanikāya.

Adhogāmininti ojavanikāya.

Aññatra tiriyaṃ taraṇāyāti ṭhapetvā tiriyaṃ taraṇaṃ.


Kukkuṭasampāte gāme, gāmantare gāmantare āpatti pācittiyassa. Half a yojana. The length of a yojana is uncertain, and perhaps it never was a precise distance. But a reasonable estimate is 8 miles or just under 13 kilometers (see ACMC, p.16). Thus half a yojana is just over 6 km.Agāmake araññe, aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.

Saṃvidahite saṃvidahitasaññī ekaṃ nāvaṃ abhiruhati uddhaṅgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa. Saṃvidahite vematiko ekaṃ nāvaṃ abhiruhati uddhaṅgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa. Saṃvidahite asaṃvidahitasaññī ekaṃ nāvaṃ abhiruhati uddhaṅgāminiṃ vā adhogāminiṃ vā, aññatra tiriyaṃ taraṇāya, āpatti pācittiyassa.

Bhikkhu saṃvidahati, bhikkhunī na saṃvidahati, āpatti dukkaṭassa. Asaṃvidahite saṃvidahitasaññī, āpatti dukkaṭassa. Asaṃvidahite vematiko, āpatti dukkaṭassa. Asaṃvidahite, asaṃvidahitasaññī, anāpatti.

Anāpatti— tiriyaṃ taraṇāya, asaṃvidahitvā abhiruhanti, bhikkhunī saṃvidahati, bhikkhu na saṃvidahati, visaṅketena abhiruhanti, āpadāsu, ummattakassa, ādikammissāti.


Nāvābhiruhanasikkhāpadaṃ niṭṭhitaṃ aṭṭhamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: