pli-tv-bu-vb-pc29

Paripācitasikkhāpada

Forrás:

További változatok:

Bhikkhu Brahmali

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei:

Theravāda Vinaya

Mahāvibhaṅga

Pācittiyakaṇḍa

Ovādavagga

29. Paripācitasikkhāpada

Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena thullanandā bhikkhunī aññatarassa kulassa kulūpikā hoti niccabhattikā.

Tena ca gahapatinā therā bhikkhū nimantitā honti. Atha kho thullanandā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā taṃ gahapatiṃ etadavoca— “kimidaṃ, gahapati, pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyattan”ti?

“Therā mayā, ayye, nimantitā”ti.

“Ke pana te, gahapati, therā”ti?

“Ayyo sāriputto ayyo mahāmoggallāno ayyo mahākaccāno ayyo mahākoṭṭhiko ayyo mahākappino ayyo mahācundo ayyo anuruddho ayyo revato ayyo upāli ayyo ānando ayyo rāhulo”ti.

“Kiṃ pana tvaṃ, gahapati, mahānāge tiṭṭhamāne ceṭake nimantesī”ti?

“Ke pana te, ayye, mahānāgā”ti?

VAR: kaṭamodakatissako → kaṭa­moraka­tissako (bj, pts1) | kata­moraka­tissako (s1-3)

“Ayyo devadatto ayyo kokāliko ayyo kaṭamodakatissako ayyo khaṇḍadeviyā putto ayyo samuddadatto”ti.

Ayaṃ carahi thullanandāya bhikkhuniyā antarā kathā vippakatā, atha te therā bhikkhū pavisiṃsu. “Saccaṃ mahānāgā kho tayā, gahapati, nimantitā”ti.

“Idāneva kho tvaṃ, ayye, ceṭake akāsi; idāni mahānāge”ti. Gharato ca nikkaḍḍhi, niccabhattañca pacchindi.

Ye te bhikkhū appicchā … pe … te ujjhāyanti khiyyanti vipācenti— “kathañhi nāma devadatto jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjissatī”ti … pe … “saccaṃ kira tvaṃ, devadatta, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjasī”ti?

“Saccaṃ, bhagavā”ti.

Vigarahi buddho bhagavā … pe … kathañhi nāma tvaṃ, moghapurisa, jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjissasi. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya … pe … evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

“Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, pācittiyan”ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

Tena kho pana samayena aññataro bhikkhu rājagahā pabbajito ñātikulaṃ agamāsi. Manussā—“cirassampi bhadanto āgato”ti sakkaccaṃ bhattaṃ akaṃsu. Tassa kulassa kulūpikā bhikkhunī te manusse etadavoca— “dethayyassa, āvuso, bhattan”ti. Atha kho so bhikkhu— “bhagavatā paṭikkhittaṃ jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjitun”ti kukkuccāyanto na paṭiggahesi. Nāsakkhi piṇḍāya carituṃ, chinnabhatto ahosi.

Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ.

Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi— “anujānāmi, bhikkhave, pubbe gihisamārambhe jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—

VAR: gihisamārambhā → gihīsamārambhā (bj)VAR: bhikkhuniparipācitaṃ → bhikkhunī … (bj, s1-3, pts1)

“Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya, aññatra pubbe gihisamārambhā, pācittiyan”ti. (29:78)

Yo panāti yo yādiso … pe … bhikkhūti … pe … ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Jānāti nāma The last of these three ways of knowing presumably refers to the nun herself having told the monk. See discussion in note to Relinquishment 30, MS.1.2425.sāmaṃ vā jānāti aññe vā tassa ārocenti sā vā āroceti.

Bhikkhunī nāma ubhatosaṃghe upasampannā.

Paripāceti nāma pubbe adātukāmānaṃ akattukāmānaṃ— “ayyo bhāṇako, ayyo bahussuto, ayyo suttantiko, ayyo vinayadharo, ayyo dhammakathiko, detha ayyassa, karotha ayyassā”ti esā paripāceti nāma.

Piṇḍapāto nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ.

Aññatra pubbe gihisamārambhāti ṭhapetvā gihisamārambhaṃ.

Gihisamārambho nāma ñātakā vā honti pavāritā vā pakatipaṭiyattaṃ vā.


Aññatra pubbe gihisamārambhā bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre, āpatti pācittiyassa.

Paripācite paripācitasaññī bhuñjati, aññatra pubbe gihisamārambhā, āpatti pācittiyassa. Paripācite vematiko bhuñjati, aññatra pubbe gihisamārambhā, āpatti dukkaṭassa. Paripācite aparipācitasaññī bhuñjati, aññatra pubbe gihisamārambhā, anāpatti.

Ekatoupasampannāya paripācitaṃ bhuñjati, aññatra pubbe gihisamārambhā, āpatti dukkaṭassa. Aparipācite paripācitasaññī, āpatti dukkaṭassa. Aparipācite vematiko, āpatti dukkaṭassa. Aparipācite aparipācitasaññī, anāpatti.

Anāpatti— pubbe gihisamārambhe, sikkhamānā paripāceti, sāmaṇerī paripāceti, pañca bhojanāni ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.


Paripācitasikkhāpadaṃ niṭṭhitaṃ navamaṃ.

Így készült:

Fordítota: Tipiṭaka

Forrás: SuttaCentral

Szerzői jogok:

Felhasználás feltételei: